संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथम खण्डः : अष्टमः स्कन्धः|

अष्टमः स्कन्धः - अथ सप्तमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

ते नागराजमामन्त्र्य फलभागेन वासुकिम ।

ते नागराजमामन्त्र्य नेत्रमब्धिं मुदान्विताः ॥१॥

आरेभिरे सुसंयत्ता अमृतार्थ कुरुद्वह ।

हरिः पुरस्ताज्जगृहे पुर्व देवास्ततोऽभवन ॥२॥

तन्नैच्चन दैत्यपतयो महापुरुषचेष्टितम ।

न गृह्णीमो वयं पुच्छमहेरंगममंगलम ॥३॥

स्वाध्यायंश्रुतसम्पन्नाः प्रख्याता जन्मकर्मभिः ।

इति तृष्णीं स्थितान्दैत्यान विलोक्य प्रुरुषोत्तमः ।

स्मयमानो विसृज्याग्रं पुच्छं जग्राह सामरः ॥४॥

कृतस्थानविभागस्त एवं कश्यपनन्दनाः ।

ममन्थुः परमायत्ता अमृतार्थ पयोनिधिम ॥५॥

मथ्यमानेऽर्णवे सोऽद्रिरनाधारो ह्यापोऽविशत ।

ध्रियमाणोऽपि बलिभिर्गोरवात पाण्डुनन्दन ॥६॥

ते सुनिर्विण्नमनसः परिम्लानमुखश्रियः ।

आसन स्वपौरुषे नष्टे दैवेनातिबलियसा ॥७॥

विलोक्य विघ्रेशविधिं तदेश्वरो दुरन्तवीर्योऽवितथाभिसन्धिः ।

कृत्वा वपुः काच्छपमद्भुतं महत प्रविश्य तोयं गिरिमुज्जहार ॥८॥

तमुत्थितं वीक्ष्य़ कुलाचलं पुनः समुत्थितां निर्मुथितुं सुरसुराः ।

दधार पृष्ठेत स लक्षयोजन प्रस्तारिणा द्वीप इवापरो महान ॥९॥

सुरासुरेन्द्रैर्भुजवेर्यवेपितं परिभ्रमन्तं गिरिमंग पृष्ठतः ।

बिभ्रत तदावर्तनमादिकच्छपो मेनेऽगंकण्डुयनमप्रेमयः ॥१०॥

तथसुरानाविशदासुरेण रुपेण तेषा बलवीर्यमीरयन ।

उद्दीपयन देवगणांश्च विष्णु दैर्वेन नागेन्द्रमबोधरुपः ॥११॥

उपर्यगेन्द्रं गिरिराडिवान्य आक्रम्य हस्तेन सहस्त्रबाहुः ।

तस्थौ दिवि ब्रमाभवेन्द्रमुख्यैः राभिष्टुवद्भिः सुमनोऽभिवृष्टः ॥१२॥

उपर्यधश्चात्मानि गोत्रनेत्रयो परेण ते प्राविशता समोधिताः ।

ममन्थुरब्धिं तरसा मदोत्कटा महाद्रिना क्षोभितनक्रचक्रम ॥१३॥

अहिन्द्रसाहस्रकदृडमुख श्वासाग्निधुमाहतवरसोऽसुराः ।

पौलोमकालेयबलील्वलादयो दवाग्निदग्धाः सरला इवाभवन ॥१४॥

देवांश्च तच्छसशिखाहतप्रभान धुम्राम्बरस्रग्वरक त्र्चुकाननात ।

समभ्यवर्षेन्भगवद्वशा घना ववुः समुद्रोम्युपगुढवायवः ॥१५॥

मथ्यमानात तथा सिन्धोर्देवासुरवारुथपैः ।

यदा सुधा नजायेत निर्ममन्थाजितः स्वयम ॥१६॥

मेघस्यामःकनकपरिधिः कर्णविद्योतविद्यु न्मुर्धिं भ्राजाद्विलुलितकचः स्रग्धरो रक्तनेत्र

जैत्रेर्दोर्भोर्जगदभयदैर्दन्दशुकं गृहीत्वा मथ्यन मथ्ना प्रतिगिरिरिवाशोभतार्थो धृताद्रिः ॥१७॥

निर्मथ्यमानादुदधेरभुद्विषं महोल्बणं हालहलाह्लमग्रत ।

सम्भ्रान्तमीनओन्मकराहिकाच्छपात तिमिद्विपग्राहतिमिगिलाकुलात ॥१८॥

तदुग्रवेगं दिशि दिश्युपर्यधो विसर्पदुत्सर्पदशह्यामप्रति

भीता प्रजा दुद्रुवरुंग सेश्वरा अरक्श्यमाणाः शरणं सदशिवम ॥१९॥

विलोक्य तं देववरं त्रिलोक्या भवाय देव्याभिमतं मुनीनाम ।

आसीनमद्रवपवर्गहेतो स्तपो जुषाणं स्तुतिभिः प्रणेमुः ॥२०॥

प्रजापतय ऊचुः

देवदेव महादेव भुतात्मन भुतभावन ।

त्राहि नः शरणापन्नंस्त्रेलोक्यदहनाद विषात ॥२१॥

त्वमेक सर्वजगत इश्वरो बन्धमोक्षयोः ।

तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरंगुरुम ॥२२॥

गुणमय्या स्वशक्त्यास्य सर्गस्थित्यप्ययान्विभो ।

धत्से यदा स्वदृश भुमन्ब्रहमविष्णुशिवाभिधाम ॥२३॥

त्वं ब्रह्मा परमं गुह्माण सहसद्भावभावनः ।

नानाशक्तिभिराभातस्त्वमात्मा जगदीश्वरः ॥२४॥

त्वं शब्दयोनिर्जगदादिरात्मा प्राणेन्द्रियद्र्व्यगुणस्वभावः ।

कालः क्रतुः सत्यमृतं च धर्म स्त्वय्यक्षरं यत त्रिवृदामनन्ति ॥२५॥

अग्निर्मुखं तेऽखिलदेवतात्मा क्षितिम विदुर्लोकभवांगघ्रिपंकजम ।

कालं गतिं तेऽखिलदेवतात्मनो दिशश्च कर्णी रसनं जलेशम ॥२६॥

नाभिर्नभस्ते श्वसनं नभस्वान सुर्यश्च चक्षुंषि जलं स्म रेतः ।

परावरात्माश्रयणं तवात्मा सोमो मनो द्योर्भगाच्छिरस्ते ॥२७॥

कुक्षिः समुद्रा गिरयोऽस्थिसंगा रोमाणि सर्वाषधिवीरुधस्ते ।

छन्दासि साक्षात तव सप्त धातव स्त्रयीमयत्मन हृदय सर्वधर्मः ॥२८॥

मुकानि पंचोपनिषदस्त्वेश यैस्त्रिशदष्टोत्तरमन्त्रवर्गः ।

यत तच्छिवाख्यं परमार्थतत्त्वं देव स्वयंज्योतिववास्थितिस्ते ॥२९॥

छाया त्वधर्मोर्मिषुः यैर्विसर्गो नेत्रत्रयं सवरजस्तमांसि ।

सांख्यात्मनः शास्त्रकृतस्तवेक्शा छन्दोमयो देव ऋषिः पुराणः ॥३०॥

न ते गिरित्राखिललोकपाल विरित्रवैकुण्ठसुरेन्द्रागम्यम ।

ज्योतिः परं यत्र रजस्तमश्च सत्त्वं न यद ब्रह्मा निरस्तभेदम ॥३१॥

कामाध्वरत्रिपुरकालगराद्यनेक भूतद्रुहः क्षपयतःस्तुतये न तत ते ।

यस्त्वन्तकाल इदामात्मकृतं स्वनेत्र वह्निस्फुलींगशिखया भसित न वेद ॥३२॥

ये वात्मामरमगुरुभिर्हृदि चिन्तितांघ्रि द्वन्दं चरन्तमुमया तपसाभितप्तम ।

कत्थन्त उग्रपरुशं निरतं श्मशनए ते नुनमुतिमविदंस्तव हातलज्जाः ॥३३॥

तत तस्य ते सदसतोः परतः परस्य नात्र्जः स्वरुपगमने प्रभवन्ति भुम्रः ।

ब्रह्मादयः किमुत संस्तवने वयं तु तत्सर्गसर्गविषया अपि शक्तिमात्रम ॥३४॥

एतत परं प्रपश्यामो न परंते महेश्वरं ।

मॄडनाय हि लोकस्य व्यक्तिस्तेऽव्यक्तकर्मणः ॥३५॥

तद्वीक्ष्य व्यसनं तासां कृपया भृशपीडितः ।

सर्वभुतसुहृद देव इदमाह सतीं प्रियाम ॥३६॥

श्रीशिव उवाच

अहो बत भवान्येतत प्रजानं पश्य वैशसम ।

क्षीरोदमथनोद्भुतात कालकुटादुपस्थितम ॥३७॥

आसां प्राणपरिप्सुनां विध्य्यमभयं हि मे ।

एतावान्हि प्रभोरर्थो यद दीनपरिपालनम ॥३८॥

प्राणैः स्वैः प्राणिनः पान्तिसाधवः क्षणभंगुरैः ।

बद्धवैरेषु भुतेषु मोहितेष्वात्ममाययाः ॥३९॥

पुंसः कॄपयतो भद्रे सर्वात्मा प्रीयते हरिः ।

प्रीते हरौ भगवति प्रीयेऽहे सचरचरः ।

तस्मादिदं गरं भुत्र्जे प्रजानां स्वस्तिरस्तु मे ॥४०॥

श्रीशुक उवाच

एवमामन्त्र्य भगवान्भवानीं विश्वभावनः ।

तद विषं जग्धुमारेभे प्रभावज्ञान्वमोदत ॥४१॥

ततः करतलीकृत्य व्यापि हालाहलं विषम ।

अभक्षयन्महादेवः कृपया भुतभावनः ॥४२॥

तस्यापि दर्शयामास स्ववीर्य जलकल्मषः ।

यच्चकार गले नीलं तच्च साधोर्विभुषणम ॥४३॥

तप्यन्ते लोकपातेन साधवः प्रायशो जनाः ।

परमाराधनं तद्धि पुरुषस्याखिलात्मनः ॥४४॥

निशम्य कर्म तच्छम्भोर्देवदेवस्य मीढुषः ।

प्रजा दाक्षायणी ब्रह्मा वैकुण्ठश्च शंशसिरे ॥४५॥

प्रस्कन्नं पिबतः पाणेर्यत कित्र्चिज्जगृहः स्म तत ।

वृश्चिकाहिविषौषध्यो दन्दशुकाश्च येऽपते ॥४६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धेऽमृतमथने सत्पमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP