संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथम खण्डः : अष्टमः स्कन्धः|

अष्टमः स्कन्धः - अथ द्वितीयोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

आसीद गिरिवरो राजंस्त्रिकुट इति विश्रुतः ।

क्षीरोदेनावृतः श्रीमान्योजनायुतमुच्छ्रितः ॥१॥

तावता विस्तृतः पर्यक त्रिभिः श्रृंगैः पयोनिधिम ।

दिशः खं रोचयन्नास्ते रौप्ययसहिरण्मयैः ॥२॥

अन्यैश्च ककुभः सर्वा रत्‍नधातुविचित्रितैः ।

नानाद्रुमलतागुल्मैर्निघौषिर्निर्झराम्भसाम ॥३॥

स चावनिज्यमानांघ्रिः समान्तात पयऊर्मिभिः ।

करोति श्यामलां भुमिं हरिन्मरकताश्मभिः ॥४॥

सिद्धचारणगन्धर्वविद्याधरमहोरगैः ।

किन्नरैरपसरोभिश्च क्रीडाद्भिर्जुष्टकन्दरः ॥५॥

यत्र संगीतसन्नादैर्नददगुहममर्षया ।

अभिगर्जन्ति हरयः श्‍लघिनः परशंकया ॥६॥

नानारण्यपशुव्रातसंगकुलद्रोण्यलंकृतः ।

चित्रद्रुमसुरोद्यानकलकण्ठविहंगमः ॥७॥

सरित्सरोभिरच्छोदेः पुलिनैर्मणिवालुकैः ।

देवस्त्रीमज्जनामोदसौरभाम्बवनिलैर्युतः ॥८॥

तस्य द्रोण्या भगवतो वरुणस्य महात्मनः ।

उद्यानमृतुमन्नाम आक्रीडं सुरयोषिताम ॥९॥

सर्वतोऽलंकृत दिव्यैर्नित्यं पुष्पफलद्रुमैः ।

मन्दारैः पारिजातैश्च पाटलाशोकचम्पकैः ॥१०॥

चूतैः प्रियालैः पनसैराम्रैराम्रातकैरपि ।

क्रमौकैर्नालिकेरैश्च खर्जुरैब्रीजपुरकैः ॥११॥

मधुकैः सालतालैश्च तमालैरसनार्जुनैः ।

अरिष्ठोदुम्बरप्लक्षैर्वटेः किंशुकचन्दनेः ॥१२॥

पिचुमन्दैः कोविदारैः सरलैः सुरदारुभिः ।

द्राक्षेक्षुरम्भाजम्बुभिर्बदर्यक्षाभयामलैः ॥१३॥

बिल्वैः कपिथैर्जम्बीरैर्वृतो भल्लातकादिभिः ।

तस्मिन्सरः सुविपुलं लसत्कात्र्चनपंजम ॥१४॥

कुमुदोप्तलकंह्वारशतपत्रश्रियोर्जितेम \

मत्तषटपदनिर्घुष्टं शकुन्तैश्च कलस्वनैः ॥१५॥

हंसकारण्डवाकीर्णं चक्राह्वैः सारसैरपि ।

जलकुकुटकोयष्टिदाप्युहकुलकुजितम ॥१६॥

मत्स्यकच्छपस त्र्चारचलत्पद्मरजः पयः ।

कदम्बवेतसनलनीपवत्र्जुलकैर्वृतम ॥१७॥

कुन्दैः कुरबकाशोकैः शिरीषैः कुटजेगुंदैः ।

कुब्जकैः स्वर्णयुघीभिर्नापुत्रागजातिभिः ॥१८॥

मल्लिकाशतपत्रैश्चमाधवीजालकादिभिः ।

शोभितं तीरजैश्चान्यर्नित्यर्तुभिरलं द्रुमैः ॥१९॥

तत्रैकदा तद्गिरिकाननाश्रयः करेणुभिर्वारणयुथपश्चरन ।

सकण्टकान कीचकवेणुवेत्रवद विशालगुल्मं प्ररुजन्वनस्पतीन ॥२०॥

यद्गन्धामात्राद्धरयो गजेन्द्रा व्याघ्रादयो व्यालमॄगाः सखंगाः ।

महोरथाश्चापि भयाद द्रवन्ति सगौरकॄष्णाः शरभाश्चमर्याः ॥२१॥

वृका वराहा महिषर्क्षशल्या गोपुच्छसालावृकमर्कटाश्च ।

अन्यत्र क्षुद्रा हरिणाः शशादय श्चरन्त्यभीता यदनुग्रहेण ॥२२॥

स घर्मतत्पः करीभिः करेणुभि र्वृतो मदच्युत्कलभैरनुद्रुतः ।

गिरिं गरिम्णा परितः प्रकम्पयन निषेव्यमाणोऽलिकुलैर्मदाशनैः ॥२३॥

सरोऽनिलं पंकजरेणुरुषितं जिघ्रान्विदुरान्मदविह्ललेक्षणः ।

वृतः स्वयुथेन तृषार्दितेन तत सरोवरभ्याशमथागमद द्रुतम ॥२४॥

विग्राह्र तस्मिन्नमृताम्बु निर्मलं हेमारविन्दोत्पलरेणुवासितम ।

पपौ निकामं निजपुष्करोदधृत मात्मानमद्धि स्नपयन्गतक्लमः ॥२५॥

स्वपुष्करेणोदधऋतशीकराम्बुभिर्निपाययन्संस्नपयन्यथा गृही ।

घृणी करेणुः कलभांश्चं दुर्मदो नाचष्ट कॄच्छ्रं कृपणोऽजमायया ॥२६॥

तं तत्र कश्चिन्नूप दैवचोदितो ग्राहो बलीयां श्छरणे रुषाग्रहीत ।

यदृच्छयैवं व्यसनं गतो गजो यथाबलं सोऽतिबलो विचक्रमे ॥२७॥

तथाऽऽतुरं युथपतिं करेणवो विकृष्यमाणं तरसा बलीयसा ।

विचुक्रुशर्दीनधियोऽपरे गजाः पार्ष्णिग्रहास्तारयितुं न चाशकन ॥२८॥

नियुध्यतोरेवमिभेन्द्रनक्रयो र्विकर्षतोरन्तरतो बर्हिर्मिथः ।

समाः सहस्त्रं व्यगमन महीपते सप्राणयोश्चित्रममंसतामराः ॥२९॥

ततो गजेन्द्रस्य मनोबलौजसां कालेन दीर्घेण महानभुद व्ययः ।

विकृष्यमाणस्य जलेऽवसीदतो विपर्ययोऽभुत सकलं जलुकसः ॥३०॥

इत्थं गजेन्द्रः स यदाऽऽप संकटं प्राणस्य देही विवशो यदृच्छया ।

अपारयन्नात्मविमोक्षणे चिरं दध्याविमां बुद्धीमथाभ्यपद्यम ॥३१॥

न मामिमे ज्ञातय आतुरं गजाः कॄतः करिण्य प्रभावन्ति मोचितुम ।

ग्राहेण पाशेन विधातुरावृतोऽप्यहं च तं यामि परं परायणम ॥३२॥

यः कश्चनेशो बलिनोऽन्तकोरगात प्रचण्डवेगादभिधावतो भृशम ।

भीतं प्रपन्नं परिपाति यद्भयान मृत्युः प्रधावत्यरणं तमीमहि ॥३३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे मन्वन्तरानुवर्णने गजेन्द्रोपाख्याने द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP