संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथम खण्डः : अष्टमः स्कन्धः|

अष्टमः स्कन्धः - अथ तृतीयोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

एवं व्यवसितो बुद्धया समाधाय मनो हृदि ।

जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितम ॥१॥

गजेन्द्र उवाच

ॐ नमो भगवते तस्मै यत एतच्चिदात्मकम ।

पुण्यषयादिबीजाय परेशायाभिधीमहि ॥२॥

यस्मिन्निदं यतश्चेदं येदेन य इदं स्वयम ।

योऽस्मत परस्माच्च परस्तं प्रपद्ये स्वयम्भुवस ॥३॥

यः स्वात्मनीदं निजमययार्पितं क्वचिद विभातं क्व च तत तिरोहितम ।

अविद्धदृक साक्ष्युभयं तदीक्षते स आत्ममुलोऽवतु मां परात्परः ॥४॥

कालेन पंचत्वमितेषु कृस्त्‍न लोकेषु पालेषु च सर्वहेतुषु ।

तमस्तदो‍ऽऽसीद गहनं गभीरं यस्तस्य पारेऽभिविरजते विभुः ॥५॥

न यस्य देवा ऋषयः पदं विदु र्जन्तुः पुनः कोऽर्हति गन्तुमीरितुम ।
यथा नटस्यकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणःस मावतु ॥६॥

दिदृक्षवो यस्य पदं सुमंगलं विमुक्तसंगा मुनयः सुसाधवः ।

चरन्त्यलोकव्रतमव्रणं वने भुततात्मभुताः सुहृदः स मे गतिः ॥७॥

न विद्यते यस्य च जन्म कर्म वा न नामरुपे गुणदोष एव वा ।

तथापि लोकाप्ययसंभवाय यः स्वमायया तान्यनुकालमृच्छति ॥८॥

तस्मै नमः परेशाय ब्रह्माणेऽनन्तशक्तये ।

अरुपायोरुरुपाय नम आश्चर्यकर्मणे ॥९॥

नम आमप्रदीपाय साक्षिये प्रमात्मने ।

नमो गिरां विदुराय मनसश्चेतसामापि ॥१०॥

सत्वेन प्रतिलभाय नैष्कम्येण विपश्चिता ।

नमः कैवल्यनाथय निराणसुखसंविदे ॥११॥

नमः शान्ताय घोराय मुढाय गुणधर्मिणे ।

निर्विशेषाय साम्याय नमो ज्ञानघनाय च ॥१२॥

क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षय साक्षिणे ।

पुरुशायात्ममुलाय मुलप्रकृतये नमः ॥१३॥

सवेन्द्रियागुणद्रहे सर्वप्रत्ययहेतवे ।

असत छाययोक्ताय सदाभासाय ते नमः ॥१४॥

नमो नमस्तेऽखिलकारणाय निश्कारणायद्भुतकारणाय ।

सर्वागमाम्रायमहार्णवाय नमोऽपवर्गय परायणाय ॥१५॥

गुणरणिच्छन्नचिदुष्मपाय तत्क्षोभविस्फुर्जितमानसाय ।

नैष्कर्म्यभावेन विवर्जितागम स्वयंप्रकाशाय नमस्करोमि ॥१६॥

माऋक्प्रपनपशुपाशविमोक्षणाय मुक्ताय भुरिकरुणाय नमोऽलयाय ।

स्वांशेन सर्वतनुभृन्मनासि प्रतीत प्रत्यग्दृशे भगवते बृहते नमस्ते ॥१७॥

आत्मात्मजाप्तगृहवितत्तजेनेषु सक्ते र्दुष्प्रापणाय गुणसंगविवर्जिताय ।

मुक्तात्मभिः स्वहृदये परिभावितय ज्ञानात्मने भगवते नम ईश्वराय ॥१८॥

यं धर्मकमार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्रुवन्ति ।

किं त्वाशिषो रात्यपि देहमाव्ययं करोतु मे‍ऽदभ्रदयो विमोक्षणम ॥१९॥

एकान्तितो यस्य न कंचनार्थ वाच्छन्ति ये वै भगवत्प्रपत्राः ।

अत्यद्भुतं तच्चरितं सुमंगलं गायन्तं आनन्दसमुद्रमग्नाः ॥२०॥

तमक्षरं ब्रह्मा परं परेश मव्यक्तमाध्यात्मिकयोगगम्यम ।

अतीन्द्रियं सुक्ष्ममिवातिदुर मनन्तमाद्यं परिपुर्णमीडे ॥२१॥

यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः ।

नामरुपविभेदेन फल्ग्वया च कलया कृताः ॥२२॥

यथार्चिषोऽग्रेः सवितुर्गभस्तयो निर्यान्ति संयान्त्यसकृत स्वरोचिषः ।

तथा यतोऽयंगुणसंप्रवाहो बुद्धीर्मनः खानि शरीरसर्गाः ॥२३॥

स वै न देवासुरमर्त्यतिर्यड न स्त्री न षन्ढो न पुमान न जन्तुः ।

नायं गुणः कर्म न सन्न चासन निषेधशेषो जयतादशेषः ॥२४॥

जिजीविषे नाहमिहामुया कि मन्तर्बहिश्चावृतयेभयोन्या ।

इच्छामि कालेन न यस्य विप्लवस्तस्यात्मलोकावरणस्य मोक्षम ॥२५॥

सोऽहं विश्चसुजंविश्वमविभं विश्ववेदसम ।

विश्वात्मानमजं ब्रह्मा प्रणतोऽस्मि परं पदम ॥२६॥

योगरन्धितकर्माणो हृदि योगविभावितो ।

योगिनो यं प्रपंश्यन्ति योगेशं तं नतोऽस्मयहम ॥२७॥

नमो नमस्तुभ्यमसह्रावेग शक्तित्रयायखिलधीगुणाय ।

प्रपन्नपालाय दुरन्तशक्तये कदीन्द्रियाणामन्वाप्यवर्त्मने ॥२८॥

नायं वेद स्वमात्मान यच्छक्त्याहंधिया हतम ।

तं दुरत्ययमाहात्म्यं भगवन्तमितोऽस्महम ॥२९॥

श्रीशुक उवाच

एवं गजेन्द्रमुपवर्णितनिर्विशेषं ब्रह्मादयो विविधलिंगंभिदाभिमानाः ।

नैते यदोपससृपुर्निखिलात्मकत्वत तत्राखिलामरमयो हरिराविरासीत ॥३०॥

तं तद्वदार्तमुपलभ्य जगन्निवासः स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः ।

छन्दोमयेन गुरुडेन समुह्रामान श्चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्रः ॥३१॥

सो‍ऽन्तः सरस्युरुबलेन गृहीत आर्तो दृष्टा गरुत्मति हरिं ख उपात्तचक्रम ।

उत्क्षित्य साम्बुजकरं गिरमाह कृच्छ्रा न्नाराय्णाखिलगुरो भगवन नमस्ते ॥३२॥

तं वीक्ष्यं पीडितमजः सहसावतीर्य सग्राहमाशु सरसः कृपयोज्जहार ।

ग्रहाद विपाटितमुखादरिणा गजेन्द्रं संपश्यतां हरिरमुमुचदुस्त्रियाणाम ॥३३॥

इति श्रीमद्भागवते महापुराणे परमहंस्यां संहितयामष्टमस्कन्धे गजेन्द्रमोक्षणे तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP