संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथम खण्डः : अष्टमः स्कन्धः|

अष्टमः स्कन्धः - अथ द्वादशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीबादरायणिरुवाच

वृषध्वजो निशम्येदं योषिद्रुपेण दानवान ।

मोहयित्वा सुरगणान्हारिः सोममपाययत ॥१॥

वृषमारुह्या गिरिशः अर्वभ्तगणैर्वृतः ।

सह देव्या ययौ द्रष्टुं यत्रास्त्रें मधुसुदनः ॥२॥

सभाजितो भगवता सादरं सोमया भवः ।

सुपविष्ट उवचेदं प्रतिपुज्य स्मयन्हरिम ॥३॥

श्रीमहादेव उवाच

देवेदेव जगद्वव्यापित्र्जगदीश जगन्मय ।

सर्वषामपि भावानां त्वमात्म हेतुरिश्वरः ॥४॥

आद्यन्तावस्य यन्मध्यमिदमन्यदहं बहिः ।

यतोऽव्ययस्य नैतानि तत अत्य ब्रह्मा चिद भवान ॥५॥

तवैव चरणाम्भोजं श्रेयस्कामा निराशिषः ।

विसृज्योभयतःसंगं मुनयः समुपासते ॥६॥

त्वं ब्रह्मा पुर्णममृतं विगुणंविशोक मानन्दमात्रमविकारमनन्यदन्यत ।

विश्वस्य हेतुरुदयस्थितिसंयमना मात्मेश्वरश्व तदपेक्षतयानपेक्षः ॥७॥

एकस्त्वमेव सदसद द्वयमद्वयं च स्वर्णं कृताकृतमिवेह नवस्तुभेदः ।

अज्ञानतस्त्वयि जनैर्विहितो विकल्पो यस्मद गुणैर्व्यतिकरो निरुपाधिकस्य ॥८॥

त्वां ब्रह्मा केचिदवयन्त्युत धर्ममेके एके परं सदसतोः पुरुषं परेशम ।

अन्येऽवयन्ति नवशक्तियुतं परं त्वां केचिन्महापुरुषमव्ययमात्मतन्तम ॥९॥

नाहं यरायुऋषयो न मरिचिमुख्या जानन्ति यद्विरचितं खलु सत्त्वसर्गाः ।

यन्मायया मुषितचेतस ईश दैत्य मर्त्यादयः किमुद शश्वदभद्रवृत्ताः ॥१०॥

स त्वं समीहितमदः स्थितिजन्मनाशं भुतेहितं च जगतो भवबन्धमोक्षी ।

वायुर्यथा विशति खं च चराचराख्यं सर्व तदात्मकतयावगमोऽवरुत्से ॥११॥

अवतारा म्या दृष्ट रममाणस्य ते गणैः ।

सोऽहं तद द्रष्टमिच्छामि यत ते योशिद्वपृर्धृतम ॥१२॥

येन सम्मोहिता दैत्याः पायिताश्चामृतं सुराः ।

तद दिदृक्षव आयाताः परं कौतुहलं हि नः ॥१३॥

श्रीशुक उवाच

एवमभ्यर्थितो विष्णुर्भगवान शुलपाणिना ।

प्रहस्य भावगम्भीरं गिरिशं प्रत्यभाषत ॥१४॥

श्रीभगवानुवाच

कौतुहलाय दैत्यांना योषिद्वेषो मया कृतः ।

पश्यता सुरकार्याणि गते पीयुषभाजने ॥१५॥

तत्तेऽहं दर्शयिष्यामि दिदृक्षोः सुरसत्तम ।

कामिनां बहु मन्तव्यं संअल्पप्रभवोदयम ॥१६॥

श्रीशुक उवाच

इक्ति ब्रुवाणो भगवांस्तत्रैवान्तरधीयत ।

सर्वतश्चारयंश्चक्षुर्भव आस्ते सहोमया ॥१७॥

ततो ददर्शोपवने वरस्त्रियं विचित्रपुष्पारौणप्ल्लवदुमे ।

विक्रीडतीं कन्दुकलीलया लसद दुकुलपर्यस्तनितम्बमेखलाम ॥१८॥

आवर्तनोद्वर्तनकम्पितस्तन प्रकृष्टहारोरुभरैः पदे पदे ।

प्रभज्यमानामिव मध्यतश्च्लत पदप्रवालं नयतीं ततस्ततः ॥१९॥

दिक्षु भमत्कन्दुकचापलैर्भुशं प्रोद्विग्रतारायतलोललोचनाम ।

स्वकर्णाविभ्रजितकुण्डलोल्लसत कपोलनीलालकमण्डिताननाम ॥२०॥

श्लथद दकुलं कबरीं च विच्युतां सन्नहातीं वामकरेण वल्गुना ।

विनिघ्रतीमन्यकरेण कन्दुकं विमोहयन्ती जगदात्ममायया ॥२१॥

तां वीक्ष्य देव इति कन्दुकलीलयेषदु वीडास्फुटस्मिताविसृष्टकटाक्षमुष्टः ।

स्त्रीप्रेक्षप्रतिसमीक्षणविह्ललात्मा नात्मानमन्तिक उमां स्वगणांश्च वेद ॥२२॥

तस्याः कराग्रात स तु कन्दुको यदा गतो विदुरं तमनुव्रजत्स्रियाः ।

वासः ससुतं लघु मारुतोऽहरद भवस्य देवस्य किलानुपश्यतः ॥२३॥

एवं तां रुचिरापांगी दर्शनीयां मनोरमाम \

दृष्टा तस्यां मनश्चक्रे विषज्जन्त्यां भवः किल ॥२४॥

तयापहृविज्ञानस्तत्क्रुतस्मरविह्ललः ।

भवान्या अपि पश्यन्त्या गतह्रीस्तत्पदं ययौ ॥२५॥

सा तमायान्तमालोक्य विवस्त्रा व्रीडिता भृशम ।

निलीयमाना वृक्षेशु हसन्ते नान्वतिष्ठत ॥२६॥

तामन्वगच्छद भगवान भवः प्रमुषितेन्द्रियः ।

कामसुअ च वंश नीतः करेणुमिव युथपः ॥२७॥

सोऽनुव्रज्यतिवेगेन गृहित्वानिच्छतीं स्त्रियम ।

केशबन्ध उपानीध बहुभ्यां परिषस्वजे ॥२८॥

सोपगुढा भगवत करिणा करिणी यथा ।

इतस्ततः प्रसर्पन्ते विप्रकीर्णशिरोरुहा ॥२९॥

आत्मनं मोचयित्वह सुरर्षभभुजान्तरात ।

प्राद्रवत्सा पृथुश्रोणी माया देवविनिर्मिता ॥३०॥

तस्यासौ पदवीं रुद्रो विष्णोरद्भुतकर्मणः ।

प्रत्यपद्यत कामेन वैरिणेव विनिर्जितः ॥३१॥

तस्यानुधावतो रेतश्चस्कन्दामोघरेतसः ।

शुष्मिणो युथपस्येव वासितामनु धावतः ॥३२॥

यत्र यत्रापतन्मह्यां रेतस्तस्य महात्मनः ।

तानि रुप्यस्य हेम्रश्च क्षेत्राण्यासन्महीपते ॥३३॥

सरित्सरस्सु शैलेशःउ वनेषुपवनेषु च ।

यत्र क्व चासन्नृषयस्तत्र संनिहितो हरः ॥३४॥

स्कन्ने रेतसि सोऽपश्यदात्मानं देवमायया ।

जडीकृतं नृपश्रेष्ठ संन्यवर्तत कश्मलात ॥३५॥

अथावग्तमहात्म्य आमओ जगदात्मनः ।

अपरिज्ञेयवीर्यस्य न मेने तदु हद्भुताम ॥३६॥

तमविक्लवव्रीदकालक्ष्य मधुसुदनः ।

उवाच परमप्रीतो बिभ्रत्स्वां पौरुषीं तनुम ॥३७॥

श्रीभगवानुवाच

दिष्ट्या त्वं विबुधश्रेष्ठ स्वां निष्ठामात्मना स्थितः ।

यन्मे स्त्रीरुपयां स्वैर मोहितोऽप्यंग मायया ॥३८॥

को नु मेऽतितरेन्मायां विषक्तस्त्वदृते पुमान ।

तांस्तान्विसृजतीं भावान्दुस्तरामक्रुतात्मभिः ॥३९॥

सेयं गुनमये माया न त्वामभिभविष्यति ।

मया समेता कालेन कालरुपेण भागशः ॥४०॥

श्रीशुक उवाच

एवं भगवता राजन श्रीवत्सागेन सत्क्रृतः ।

आमन्त्र्य तं परिक्रम्य सगणः स्वालयं ययौ ॥४१॥

आत्मांशभुतं तां मायं भवानींभगवान्भवः ।

शंसतमृषिमुख्यानां प्रीत्याऽऽचष्टाथ भारत ॥४२॥

अपि व्यपस्यस्त्वमजस्य मायां परस्य पुंअः परदेवतायः ।

अहं कलानाम्रुषभो विमुह्रो ययावशोऽन्ये किमुतास्वतन्त्राः ॥४३॥

यं मामपृच्छस्त्वमुपेत्य योगात समासहस्रान्तं उपारतं वै ।

स एष साक्षात पुरुषः पुराणो न यत्र कालो विशते न वेदः ॥४४॥

श्रीशुक उवाच

इति तेऽभिहितस्तात विक्रमः शार्गधन्वनः ।

सिन्धोर्निर्मथने येन धृतः पृष्ठे महाचलः ॥४५॥

एतन्मुहुः कीर्तयतोऽनुश्रुण्वतो न रिष्यते जातु समुद्यमः क्वचित ।

यदुत्तमश्लोकगुणानुवर्णनं समस्तसंसारपरिश्रमापहम ॥४६॥

असदविशयमंगघ्रि भावगम्यं प्रपन्ना नमृतममरवर्यानाशयत सिन्धुमथ्यम ।

कपटयुवतिवेषो मोहयन्य सुरारीं स्तमहमुपसृतानां कामपुरं नतोऽस्मिः ॥४७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यांसंहितायामष्टमस्कन्धे शंकरमोहन नाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP