संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथम खण्डः : अष्टमः स्कन्धः|

अष्टमः स्कन्धः - अथ चतुर्थोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

तदा देवर्षिगन्धर्वा ब्रह्मोशानपुरोगमाः ।

मुमुचुःकुसुमासरं शंसन्तः कर्म तद्धरे ॥१॥

नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगुः ।

ऋषयश्चरणाः सिद्धस्तुष्टुवुः पुरुषोत्तमम ॥२॥

योऽसौ ग्राहः स वै सद्यः परमाश्चर्यरुपधॄक ।

मुक्तो देवलशापेन हुहुर्गन्धर्वसत्तम ॥३॥

प्रणम्य शिरसाधीस्गमुत्तमस्लोकमव्ययम ।

अगायत यशोधाम कीर्तन्यगुणसत्कथम ॥४॥

सोऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम ।

लोकस्य पश्यतो लोकंस्वमगान्मुक्तकिल्बिषः ॥५॥

गनेन्द्रो भगवत्स्पर्शाद विमुक्तोऽज्ञानबन्धनात ।

प्राप्तो भगवतो रुपं पीतवासाश्चतुभुजः ॥६॥

स ऐ पुर्वमभुद राजा पाण्डयो द्रविडसत्तमः ।

इन्द्रद्युम्र इतिख्यातो विश्णुव्रतपरायण ॥७॥

स एकदाऽ‍ऽराधनकाल आत्मवान गृहीतमौनव्र ईश्वरं हरिम ।

जटाधरस्तपस आप्लुतोऽच्युतं समर्चयामास कुलाचलाश्रमः ॥८॥

युदृच्छया तत्र महायशा मुनिः समागमच्छिष्यगणैः परिश्रितः ।

तं वीक्ष्य तुष्णीमकृतार्हणदिकं रहस्युपासीनमृषिश्चुकोप ह ॥९॥

तस्मा इमं शापमदादसाधु रयं दुरत्माकृतबुद्धीरद्य ।

विप्रावमन्ता विशतां तमोऽन्धं यथा गजः स्तब्धमतिः स एव ॥१०॥

श्रीशुक उवाच

एवं शप्त्वा गतोऽगस्त्यो भगवान नृप सानुगः ।

इन्द्रद्युम्रोऽपि राजर्शिर्दिष्टं तदुपधारयण ॥११॥

आपन्नःकौत्र्जरीं योनिमात्मस्मृतिविनाशिनीम ।

हर्यर्चनानुभवेन यद्गजत्वेऽप्युनुस्मृतिः ॥१२॥

एवं विमोक्ष्य गजयुथपमब्जनाभ स्तेनापि पार्षदगतिं गमितेन युक्तः ।

गन्धर्वसिद्धविबुधैरुपगीयमान कर्माद्भुतं स्वभवनं गरुडासनोऽगात ॥१३॥

एतन्महाराज तवोरितो मया कॄष्णानुभावो गजराजमोक्षणम ।

स्वर्ग्य यशस्यं कलिकल्मषापहं दुःस्वप्रनाशं कुरुवर्य श्रृण्वताम ॥१४॥

यथानुकीर्तयन्त्येतच्छ्रेयस्कामा द्विजातयः ।

शुचयः प्रतरुत्थाय दुःस्वप्राद्युपशान्तये ॥१५॥

इदमाह हरिः प्रीतो गजेन्द्रं कुरुसत्तम ।

श्रृण्वतां सर्व भुताणां सर्व भुतमयो विभूः ॥१६॥

श्रीभगवानुवाच

ये मां त्वां च सरश्चेदं गिरिकन्दरकाननम ।

वेत्रकीचकवेणुनां गुल्मानि सुरपादपान ॥१७॥

श्रृंगणीमानि धिष्णानि ब्रह्माणि मे शिवस्यच ।

क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम ॥१८॥

श्रीवर्सं कस्तुभं मालां गदां कौमोदकीं मम ।

सुदर्शनं पात्रंजन्य सुपर्ण पतगेश्वरम ॥१९॥

शेषंच मत्कलां सुक्ष्मां श्रियं देवीं मदाश्रयाम ।

ब्रह्माण नारदमृषिं भिवं प्रह्लादमेव च ॥२०॥

मत्स्यकुर्मवराहद्यैवतारैः कृतानि मे ।

कर्माण्यनन्तपुण्यानि सुर्य सोमं हुताशनम ॥२१॥

प्रणवं सत्यमव्यक्तं गोविप्राण धर्ममव्ययम ।

दाक्षायणीर्धर्मपत्‍नीः सोमकश्यपयोरपि ॥२२॥

गंगा सरस्वतीं नन्दां कालिन्दीं सितवारणम ।

धुवं ब्रह्माऋषींन्सप्त पुण्यश्लोकांश्च मानवान ॥२३॥

उत्थायापररात्रान्ते प्रयताः सुसमाहिताः ।

स्मरन्ति मम रुपाणि मुच्यन्ते ह्रोनसोऽखिलात ॥२४॥

ये मां स्तुतिन्त्यनेवांग प्रतिबुध्य निशात्येय ।

तेषां प्राणात्यये चाहं ददाइ विमलं मतिम ॥२५॥

श्रीशुक उवाच

इत्यादिश्य हृषीकेशः प्रध्माय जलजोत्तमम ।

हर्षयन्विबुधानीकमारुरोह खगाधिपम ॥२६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे गजेन्द्रमोक्षणं नाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP