संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथम खण्डः : अष्टमः स्कन्धः|

अष्टमः स्कन्धः - अथ एकोनविंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

इतिवैरोचनेर्वाक्यं धर्मयुक्तं स सूनृतम ।

निशिम्य भगवान्प्रीतः प्रतिनन्द्त्द्येमब्रवीत ॥१॥

श्रीभगवानुवाच

वचस्तवैतज्जनदेव सूनृतं कुलोचितं धर्मयुतं यशस्करम ।

यस्य प्रमाणं भृगवः सांपराये पितामहः कुलवृद्धः प्रशान्तः ॥२॥

न ह्योतस्मिन्कुले कश्चिन्निः सत्त्वः कृपणः पुमान ।

प्रत्याख्याता प्रतिश्रुत्य यो वादाता द्विजातये ॥३॥

न सन्ति तीर्थे युधि चार्थिनार्थिताः परांगमुखा ये त्वमनस्विनो नृपाः ।

युष्मत्कुले यद्यशसमलेन प्रह्लाद उद्भाति यथोडुपः खे ॥४॥

यतो जातो हिरण्याक्षश्चरन्नेक इमां महीम ।

प्रतिवीरं दिग्विजये नाविन्दत गदायुधः ॥५॥

यं विनिर्जित्य कृच्छ्रेण विष्णुः क्ष्मोद्धार आगतम ।

नात्मानं जयिनं मेने तद्वीर्य भुर्यनुस्मरन ॥६॥

निशम्य तद्वधं भ्राता ह्रण्यकशिपुः पुरा ।

हन्तुं भ्रातृहणं क्रुद्धो जगाम निलयं हरेः ॥७॥

तमायान्तं समालोक्य शुलपाणिं कृतान्तवत ।

चिन्तयामास कालज्ञो विष्णुर्मायाविना वरः ॥८॥

यतो यतोऽहं तत्रासौ मृत्युः प्राणभृतामिव ।

अतोऽहमस्य हृदयं प्रवेक्ष्यामि पराग्दृशः ॥९॥

एवं स निश्चित्य रिपोः शरीर माधवतो निर्विविशेऽसुरेन्द्र ।

श्वासानिलान्तर्हितसुक्ष्म्देह स्तत्प्राणरन्ध्रेण विविग्नचेताः ॥१०॥

स तन्निकेतं परिमृश्य शुन्यमपश्यामनः कुपितो ननाद ।

क्ष्मां द्यां दिशं खं विवरान्समुद्रान विष्णुं विचिन्वन न ददर्श वीरः ॥११॥

अपश्यन्निति होवच मयान्विष्टमिदं जगत ।

भ्रातृहा मे गतो नुनं यतो नावर्तते पुमान ॥१२॥

वैरानुबन्ध एतावानामृत्योरिह देहिनाम ।

अज्ञानप्रभवो मन्युरहंमानोपबृंहितः ॥१३॥

पिता प्रह्लादपुत्रस्ते तद्विद्वान्द्विजवत्सलः ।

स्वामायुर्द्विजलिंगेभ्यो देवेभ्योऽदात स याचितः ॥१४॥

भवानाचरितान्धर्मानास्थितो गृहमेधिभिः ।

ब्राह्मणैः पुर्वजैः शुरैरन्यै श्चोद्दामकीर्तिभिः ॥१५॥

तस्मात त्वत्तो महीमीषद वृणेऽहं वरदर्षभात ।

पदानि त्रीणि दैत्येन्द्र संमितानि पदा मम ॥१६॥

नान्यत ते कामये राजन्वदान्याज्जगदीश्वरात ।

नैनः प्राप्नोति वै विद्वान्यावदर्थप्रतिग्रहः ॥१७॥

बलिरुवाच

अहो ब्राह्मणदायाद वाचस्ते वृद्धसंमताः ।

त्वं बालो बालिशमतिः स्वर्थं प्रत्यबुधो यथा ॥१८॥

मां वचोभिः समाराध्य लोकानामेकमी श्वरम ।

पदयत्रंवृणीते योऽबुद्धिमान द्वीपदशुषम ॥१९॥

न पुमन मामुपव्रज्य भुयो याचितुमर्हति ।

तस्माद वृत्तिकरीं भुमिं बटो कामं प्रतीच्छ मे ॥२०॥

श्रीभगवानुवाच

यावन्तो विषत्योः प्रेष्ठास्त्रिलोक्यामजितेन्द्रियम ।

न शक्रुवन्ति ते सर्व प्रतिपुरयितुं नृप ॥२१॥

त्रिभिः क्रमैरसंतुष्टे द्वीपेनापि न पुर्यते ।

नववर्षसमेतेन सप्तद्वीपवरेच्छया ॥२२॥

सप्तद्वीपाधिपतयो नृपा वैन्यगयादयः ।

अर्थैः कामैर्गता नान्तं तृष्णाया इति न श्रुतम ॥२३॥

यदृच्छयोपपन्नेन संतृष्टो वर्तते सुखम ।

नांसतुष्टस्त्रिभिर्लोकैरजितात्मोपसादितैः ॥२४॥

पुंसो‍ऽयं संसृतेर्हेतुरसंतोषोऽर्थकामयोः ।

यदृच्छयोपपन्नेन संतोषो मुक्तये स्मृतः ॥२५॥

यदृच्छालाभतुष्टस्य तेजो विप्रस्य वर्धते ।

तत प्रशाम्यत्यसंतोषादम्भवेवाशुशुक्षणिः ॥२६॥

तस्मात त्रीणि पदान्येव वृणे त्वद वरदर्षभात ।

एतावतैव सिद्धोऽहं वित्तं यावत्प्रयोजनम ॥२७॥

श्रीशुक उवाच

इत्युक्तं स हसन्नाह वात्र्छातः प्रतिगृह्राताम ।

वामनाय महीं दातुं जग्राह जलभाजनम ॥२८॥

विष्णवे क्ष्मां प्रदास्यन्तमुशना असुरेश्वरम ।

जानंश्चिकीर्षितं विष्णोः शिष्यं प्राह विदां वरः ॥२९॥

शुक्र उवाच

एष वैरोचने साक्षाद भगवान्विष्णुरव्ययः ।

कश्यपाददितेर्जातो देवानां कार्यसाधकः ॥३०॥

प्रतिश्रुतं त्वयैतस्मैः यदनर्थमजानता ।

न साधु मन्ये दैत्यांना महानुपगतोऽनयः ॥३१॥

एष ते स्थानमैश्वर्य श्रियं तेजो यशः श्रुतम ।

दास्यत्याच्छिद्य शक्राय मायामाणवको हरिः ॥३२॥

त्रिभिः क्रमैरिमाँल्लोकान्विश्वकायः क्रमिष्यति ।

सर्वस्वं विष्णवे दत्त्वा मुढ वर्तिष्यसे कथम ॥३३॥

क्रमतो गां पदैकेन द्वितीयेन दिवं विभोः ।

खं च कायेन महता तार्तीयस्य कुतो गतिह ॥३४॥

निष्ठां ते नरके मन्ये ह्याप्रदातुः प्रतिश्रुतम ।

प्रतिश्रुतस्य योऽनीशः प्रतिपदयितुं भवान ॥३५॥

न तद्दानं प्रशंसन्ति येन वृत्तिर्विपद्यते ।

दानं यज्ञस्तपः कर्म लोके वृत्तिमतो यतः ॥३६॥

धर्माय यशसेऽर्थाय कामाय स्वजनाय च ।

पत्र्चंधा विभजन्वित्तमिहामुत्र च मोदते ॥३७॥

अत्रापि बहवृच्चैर्गीतं श्रृणु मेऽसुरसत्तम ।

सत्यमोमिति यत प्रोक्तं यत्रेत्याहानृतं हि तत ॥३८॥

सत्यं पुष्पफलं विद्यादात्मवृक्षस्य गीयते ।

वृक्षे‍ऽजीवति तन्न स्यादनृतं मुलमात्मन ॥३९॥

तद यथा वृक्ष उन्मुलः शुष्यत्यद्वर्ततेऽचिरात ।

एवं नष्टानृतः सद्य आत्मा शुष्येन्न संशयः ॥४०॥

पराग रिक्तमपुर्ण वा अक्षरं यत तदोमिति ।

यत कित्र्चिदोमिति ब्रुयात तेन रिच्येत वै पुमान ।

भिक्षवे सर्वमोंकुर्वन्नालं कामेन चात्मने ॥४१॥

अथैतत पुर्णमभ्यात्मं यच्च नेत्यनृतं वचः ।

सर्व नेत्यनृतं ब्रुयात स दुष्कीर्तिः श्वसन्मृतः ॥४२॥

स्त्रीषु नर्मविवाहे च वृत्यर्थे प्राणसंकटे ।

गोब्राह्मणार्थे हिंसायां नानृतं स्याज्जुगुप्सितम ॥४३॥

इति श्रीमद्भागवते महापुराणे पारमहस्यां संहितायामष्टमस्कन्धे वामनानुचरिते एकोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP