संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथम खण्डः : अष्टमः स्कन्धः|

अष्टमः स्कन्धः - अथ प्रथमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


राजोवाच

स्वायम्भुवस्येह गुरो वंशोऽयं विस्तराच्छुतः ।

यत्र विस्वसृजां सर्गो मनुनन्यान्वदनस्व नः ॥१॥

यत्र यत्र हरेर्जन्म कर्माणि च महियसः ।

गृणन्तुइ कवयो ब्रह्मास्तनि नो वद श्रृण्वताम ॥२॥

यद्यास्मिन्नन्तरे ब्रह्मान्भगवान्विश्वभावनः ।

कृतवान्कुरुते कर्ता ह्रातीतेऽनागतेऽद्य वा ॥३॥

ऋषिरुवाच

मनोवोऽस्मिन्व्यतीताः षट कल्पे स्वायम्भुवादयः ।

आद्यस्ते कथितो यत्र देवादीनां च सम्भवः ॥४॥

आकूर्त्यां देवहुत्यां च दुहित्रोस्तस्य वै मनोः ।

धर्मज्ञानोपदेशार्थ बह्गवान्पुत्रतां गतः ॥५॥

कृतं पुरा भगवतः कपिलस्यानुवर्णितम ।

आख्यास्ये बह्गवान्यज्ञो यच्चकार कुरुद्वह ॥६॥

विरक्तः कामभोगेषु शतरुपापतिः प्रभूः ।

विसृज्य राज्यं तपसे सभार्यो गनमाविशत ॥७॥

सुनन्दायां वर्षशतंपदैकेन भुवं स्पृशन ।

तप्यमानस्तपो घोरमिदमन्वाह भारत ॥८॥

मनुरुवाच

येन चेतयते विश्वं विश्वं चेतयते न यम ।

जो जागर्ति शयानेऽस्मिन्नांय तं वेद वेद सः ॥९॥

आत्मावास्यमिदं विश्वं यत किंचिंज्जगत्यां जगत ।

तेन त्यक्तेन भुत्र्जीथा मा गृधः कास्यस्विद्धनम ॥१०॥

यं न पश्यति पश्यन्त चक्षुर्ययस्य न रिष्यति ।

तं भुतनिलयं देव सुपर्णमुपधावत ॥११॥

न यस्याद्यन्तौ मध्यं च स्वः परो नान्तरं बहिः ।

विश्वस्यामुनि यद यस्माद विश्वं च तदृतं महत ॥१२॥

स विश्वकायः पुरुहुत ईशः सत्यःस्वयंज्योतिरजः पुराणः ।

धत्तेऽस्य जन्माद्यजयाऽत्मशक्त्या तां विद्ययोदस्य निरिह आस्ते ॥१३॥

अथाग्रे ऋषयः कर्माणि हन्तेऽमर्महेतवे ।

ईहमानो हि पुरुषः प्रायोऽनीहां प्रपद्यते ॥१४॥

ईहते भगवानीशो न हि तत्र विषज्जते ।

आत्मलाभेन पुर्णार्था नावसीदन्ति येऽनु तुम ॥१५॥

तमीहमानं निरहंडकृत बुधं निराशिषं पुर्णमनन्यचोदितम ।

नृन शिक्षयन्तं निजवर्त्मसंस्थितं प्रभुं प्रपद्येऽखिलधर्मभावनम ॥१६॥

श्रीशुक उवाच

इति मन्त्रोपनिषदं व्याहरन्तं समाहितम ।

दॄष्टासुरा यातुधाना जग्धुमभ्याद्रवन क्षुधा ॥१७॥

तांस्तथावसितान वीक्ष्य यज्ञः सर्वगतो हरिः ।

यामैः परिवृतो देवैर्हत्वाशासत त्रिविष्टपम ॥१८॥

स्वारोचिषौ द्वितीयस्तु मनुरग्नेः सुतोऽभवत ।

द्युमत्सुषेणरोचिष्मत्प्रमुखास्तस्य चात्मजाः ॥१९॥

तत्रेन्द्रो रोचनस्त्वासीद देवाश्च तुषितादयः ।

ऊर्जस्तम्भ्यादयः सप्त ऋषयो ब्रह्मवादिनः ॥२०॥

ऋषेस्तु वेदशिरसस्तुषिता नाम धृतव्रतः ।

तस्यां जज्ञे ततो देवो विभुरित्याभिविश्रुतः ॥२१॥

अष्टशीतिसहस्राणि मुनयो ये धृतव्रताः ।

अन्वशिक्षन्व्रतं तस्य कौमारब्रह्माचारिण ॥२२॥

तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः ।

पवनः सॄत्र्जयो यज्ञहोत्राद्यास्तत्सुता नृप ॥२३॥

वसिष्ठतनयाः सप्त ऋषयः प्रमदादयः ।

सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित ॥२४॥

धर्मस्य सुनृतायां तु भगवान्पुरुषोत्तमः ।

सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह ॥२५॥

सोऽनृतव्रदुः शीलानसतो यक्षराक्षसान ।

भूतद्रुहो भूतगणांस्त्ववधीत सत्यजित्सखः ॥२६॥

चतुर्थं उत्तमभ्राता मनुर्नाम्रा च तामसः ।

पृथुः ख्यातिर्नरः केतुर्त्याद्या दश तत्सुताः ॥२७॥

सत्यका हरयो वीरा देवास्त्रिशिखईश्वरः ।

ज्योतिर्धामादयः सप्त ऋषयस्तामसेऽन्तरे ॥२८॥

देवा वैधृतयो नाम विदृतेस्तनया नृप ।

नष्टाःकालेन यैर्वेदा विधृताः स्वेन तेजसा ॥२९॥

तन्नापि जज्ञे भगवान्हरिण्यां हरिमेधसः ।

हरिरित्याहृतो येन गजेन्द्रो मोचितो ग्रहात ॥३०॥

राजोवाच

बादरायण एतत ते श्रोतुमिच्छामहे वयम ।

हरिर्यथा गजपतिं ग्राहग्रस्तममुमुचत ॥३१॥

तत्कथ सुमहत पुण्यं धन्यं स्वस्त्ययनं शुभम ।

यत्र यत्रोत्तमश्लोको भगवान्गीयते हरिः ॥३२॥

सुत उवाच

परिक्षितैवं स तु बादरायणिः प्राय़ोपविष्टेन कथासु चोदितः ।

उवाच विप्राः प्रतिनन्द्य पार्थिवं मुदा मुनींनां सदसि स्म श्रृण्वताम ॥३३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे मन्वन्तरानुचरिते प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP