संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथम खण्डः : अष्टमः स्कन्धः|

अष्टमः स्कन्धः - अथ एकविंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

सत्यं समीक्ष्याब्जभवो नखेन्दुभिर्हतस्वधामद्युतिरावृतोऽभ्यगात ।

मरीचिमिश्रा ऋषयो बृहदव्रताः सनन्दनाद्या नरदेव योगिनः ॥१॥

वेदोपवेदा नियमान्विता यमा स्तर्केतिहासांगपुराणसंहिताः ।

ये चापरे योगसमीरदीपित ज्ञानग्निना रन्धितकर्मकल्मषाः ।

ववन्दिरे यत्स्मरणानुभावतः स्वायम्भुवं धाम गता अकर्मकम् ‍ ॥२॥

अथांड्घ्रये प्रोन्नमिताय विष्णोरुपाहरत पद्मभवोऽर्हणोदकम ।

समर्च्य भक्त्याभ्यगृणाच्छुचिश्रवा यन्नाभिपकेंरुहसंभवः स्वयम ॥३॥

धातुः कमण्डलुजलं तदरुक्रमस्य पादावनेजनपवित्रतया नरेन्द्र ।

स्वर्धुनभुन्नभसि सा पतती निमार्ष्टि लोकत्रयं भगवती विशदेव कीर्तिः ॥४॥

ब्रह्मादयो लोकनाथाः स्वनाथाय समादृताः ।

सानुगा बलिमाजह्रुः संक्षिप्तात्मविभुतये ॥५॥

तोयैः समर्हणैः स्रग्भिर्दिव्यगन्धानुलेपनैः ।

धुपैर्दीपैः सुरभिभिर्लाजाक्षतफलांकुरैः ॥६॥

स्तवनैर्जयशब्दैश्च तद्वीर्यमहिमांकितैः ।

नृत्यवादित्रगीतैश्च शंखदुन्दुभिनिःस्वनैः ॥७॥

जाम्बवानृक्षराजस्तु भेरीशब्दैर्म्नोजवः ।

विजयं दिक्षु सर्वासु महोत्सवमघोषयत ॥८॥

महीं सर्वा हृतां दृष्टां त्रिपदव्याजयाच्त्रया ।

ऊचुः स्वभर्तुरसुरां दीक्षितस्यात्यमर्षिताः ॥९॥

न वा अयं ब्रह्माबन्धुर्विष्णुर्मायाविनां वरः ।

द्विजरुपप्रतिच्छन्नो देवकार्य चिकीर्षति ॥१०॥

अनेन याचमानेन शत्रुणा बटुरुपिणा ।

सर्वस्वं नो हृतं भर्तुर्न्यस्तदण्डस्य बर्हिषि ॥११॥

सत्यव्रतस्य सततं दीक्षितस्य विशेषतः ।

नानृतं भाषितुं शक्यं ब्रह्माण्यस्य दयावतः ॥१२॥

तस्मादस्य वधो धर्मो भर्तुः शुश्रुषणं च नः ।

इत्यायुधानि जगृहर्बलेरनुचरासुराः ॥१३॥

ते सर्वे वामनं हन्तुं शुलपटिटशपाणयः ।

अनिच्छतो बले राजन प्राद्रवत्र्जातमन्यवः ॥१४॥

तनभिद्रवतो दृष्ट्वा दितिजानीकपान नृप ।

प्रहस्यानुचरा विष्णोः प्रत्यषेधन्नुदायुधाः ॥१५॥

नन्दः सुनन्दोऽथ जयो विजयः प्रबलो बलः ।

कुमुदः कुमुदाक्षश्च विष्वक्सेनः पतत्त्रिराट ॥१६॥

जयन्तः श्रुतदेवश्च पुष्पदन्त्योऽथ सात्वतः ।

सर्वे नगायुतप्राणाश्चमुं ते जघ्रुरासुरीम ॥१७॥

हन्यमानान स्वकान दृष्ट्वा पुरुषानुचरैर्बलिः ।

वारयामास संरब्धान काव्यशापम्नुस्मरन ॥१८॥

हे विप्रचित्ते हे राहो हे नेमे श्रुयतां वचः ।

मा युध्यतं निवर्तध्वं न नः कालिय़मर्थकृत ॥१९॥

यः प्रभुः सर्वभुतानां सुखदुःखोपपत्तये ।

तं नातिवर्तितुं दैत्याः पौरुषैरीश्वरः पुमान ॥२०॥

यो नो भवाय प्रागासीदभवाय दिवौकसाम ।

स एव भगवानद्य वर्तते तद्विपर्ययम ॥२१॥

बलेन सचिवैर्बुद्धय दुर्गैर्मन्त्रौषधादिभिः ।

सामादिभिरुपायैश्च कलं नात्येति वै जनः ॥२२॥

भवद्भिर्निर्जिता ह्योते बहुशोऽनुचरा हरेः ।

दैवेनद्धैस्त एवाद्य युधि जित्वा नदन्ति नः ॥२३॥

एतान वयं विजेष्यामो यदि दैवं प्रसीदति ।

तस्मात कालं प्रतीक्षध्वं नोऽर्थत्वाय कल्पते ॥२४॥

श्रीशुक उवाच

पत्युर्निगदितं श्रुत्वा दैत्यदानवयुथपः ।

रसां निविविशु राजन विष्णुपार्षदताडिताः ॥२५॥

अथ तार्क्ष्यसुतो ज्ञात्वा विराट प्रभुचिकीर्षितम ।

बबन्ध वारुणैः पाशैर्बलिं सौत्येऽहनि क्रतौ ॥२६॥

हाहाकारो महानासीद रोदस्योः सर्वतोदिशम ।

गृह्मामाणेऽ‍सुरपतौ विष्णुन प्रभाविष्णुना ॥२७॥

तं बद्धं वारुणैः पाशैर्भगवानाह वामनः ।

नष्टश्रियं स्थिरप्रज्ञमुदारयशसं नृप ॥२८॥

पदानि त्रीणि दत्तानि भुमेर्मह्यां त्वयासुर ।

द्वाभ्यां क्रान्ता मही सर्व तृतीयमुपकल्पय ॥२९॥

यावत तपत्यसौ गोभिर्यावदिन्दुः सहोडुभिः ।

यावद वर्षति पर्जन्यस्तावती भुरियं तव ॥३०॥

पदैकेन मया क्रान्तो भुर्लोकः खं दिशस्तनोः ।

स्वर्लोकस्तु द्वितीयेन पश्यतस्ते स्वमात्मना ॥३१॥

प्रतिश्रुतमदास्ते निरये वास इष्यते ।

विश त्वं निरयं तस्माद गुरुणा चानुमोदितः ॥३२॥

वृथा मनोरथस्तस्य दुरे स्वर्गः पतत्यधः ।

प्रतिश्रुतस्यादानेन योऽर्थिनं विप्रलम्भते ॥३३॥

विप्रलब्धो ददामीति त्वयाहं चाढ्यमानिना ।

तदव्यलीकफलं भुंक्ष्व निरयं कतिचित समाः ॥३४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे वामनप्रादुर्भावे बलिनिग्रहो नामैकविंशोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP