संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
एकपञ्चाशोsध्यायः ।

एकपञ्चाशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


प्रश्नकाले विलग्नस्य पूर्वार्धेsप्युत्तरायणे ।
अपरे दक्षिणे ब्रूयाज्जन्मसम्पृच्छतो बुधः ॥१॥
ऋतुर्वाच्यो दृगाणांशे लग्नसंस्थेsपि वा ग्रहैः ।
अयनस्य विलोमे तु परिवर्तः परस्परम् ॥२॥
शशिज्ञगुरुभिः सार्धं सितलोहितसूर्यजैः ।
द्रेक्काणेsर्धे भवेत्पूर्वे मासः पूर्वे परे परः ॥३॥
अनुपातात्तिथिः कल्प्या केचिदाहुरिनांशजाम् ।
लग्नभागैर्द्विरभ्यस्तैः पञ्चभिर्लभ्यते गुरुः ॥४॥
वयोनुमानाद्वर्षाणि द्वादश द्वादश क्षिपेत् ।
द्युरात्रिनामधेयेषु विलोमाज्जन्मसम्भवः ॥५॥
लग्नभागैः क्रमेणैव वेला मृग्याsनुपाततः ।
लग्नत्रिभागराशीनां या बली जन्मकृद्भवेत् ॥६॥
शीर्षादि संस्पृशन् प्रष्टा पृच्छेत्तद्राशिमादिशेत् ।
यावद्गतः शशी लग्नाच्चन्द्रात्तावति जन्मभः ॥७॥
मीनोदये वन्देन्मीनं लग्नांशसदृशोदयम् ।
लग्नाद्भानुदृगाणे च यावत्यर्काच्च तावति ॥८॥
विलग्नं कथयेत्प्राज्ञ इति शास्त्रस्य निश्चयः ।
लग्नगे वीर्यगे वाsपि च्छायाङ्गुलहते हृते ॥९॥
रविभिर्जन्मशिष्टं हि कथयेदविशङ्कितः ।
तिष्ठतः शयनस्थस्य निविष्टस्योत्थितस्य च ॥१०॥
लग्नादिकेन्द्रवेश्मानि वदेज्जन्मविधौ क्रमात् ।
भावं विचार्य सकलं यद्यत्तुल्यं तु तत्तथा ॥११॥
संस्कारनाममात्रा द्विगुणा च्छायांगुलैः समायुक्ताः ।
त्रिघनविभक्ताच्छेषं नक्षत्रं तद्धनिष्ठादि ॥१२॥
वृषसिंहौ दशगुणितौ वसुभिर्मिथुनालिकौ वणिङ्मेषौ ।
मुनिभिः कन्यामकरौ बाणैः शेषाः स्वसंमितैरेव ॥१३॥
गुरुणा कुजेन भृगुणा बुधेन्दुभान्वार्किभिः क्रमशः ।
वर्षर्तुमासतिथयो द्युनिशाभनवांशवेलाश्च ॥१४॥
एवं क्रमेण हृत्वा स्वविकल्पविभाजिताच्छेषम् ।
एवं भवन्ति सर्वे नवदानविशोधने च पुनः ॥१५॥
यवनेन्द्रदर्शनाद्यैः कथितं तदिहात्र सर्वमेव मया ।
किन्तु स्फुटं न सर्वं स्पष्टं सारस्वतं चिन्त्यम् ॥१६॥
पादत्रितयं विदलं दिनरजनीमानयोः क्रमात्क्रमशः ।
पृच्छकराशिसमानैर्दिवसनिशासंज्ञिताः पिण्डम् ॥१७॥
वारघ्नमनिहृताग्रं प्रोद्गच्छति तावदेव नक्षत्रम् ।
अश्विमघामूलाद्यं नवकं नवकं क्रमादृक्षम् ॥१८॥
तल्लिप्तासप्तहृताच्छेषाद्वारो भवेच्च ऋक्षादि ।
शेषं प्राग्वत्कार्यं पृच्छकसूर्यादिभिर्दायम् ॥१९॥
उद्गतदशा व्यतीता गम्याथ विलोमतो भवेन्नित्यम् ।
तावत्संख्या योज्या नष्टविधौ कालपरिमाणे ॥२०॥
इति कल्याणवर्मविरचितायां सारावल्यां नष्टजातकाध्यायो नामैकपञ्चशोsध्यायः ॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP