संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
एकोनत्रिंशोsध्यायः ।

एकोनत्रिंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


व्यसनपरिश्रमतप्तः प्रचण्डशीलः स्वबन्धुपक्षघ्नः ।
निष्ठुरधृष्टातिवचा विगर्हितो निर्धनः कुवेषश्च ॥१॥
मेषेsर्कजे सुरोषो जघन्यकर्मा च लब्धदोषोsपि ।
प्रियवैरो नैकृतिको नृशंसकोsसूयकः पापः ॥२॥
अर्थविहीनः प्रेष्यो न युक्तवाक्यो न सत्यकर्मा च ।
वृद्धस्त्रीहृदयहरः कुसुहृत् स्त्रीव्यसनसंसक्तः ॥३॥
सौरे वृषभं याते भवति च जातः पराङ्गनाप्रेष्यः ।
नैकृतिकः स्फुटदृष्टो बहुक्रियासङ्गतो मूढः ॥४॥
बह्वणबन्धनतप्तः श्रमान्वितो दाम्भिकोsनुमन्त्री च ।
शाढ्यगुणैः सन्त्यक्तः सदैव गुह्यश्च कामशीलश्च ॥५॥
छलकृच्च मन्युदुष्टः क्रियातिशायी शठः कुशीलश्च ।
बन्धनविहारसक्तो बाह्यक्रीडानुगो मिथुने ॥६॥
सुभगोन्वितो दरिद्रो बाल्ये रोगातिपीडितः प्राज्ञः ।
जननीरहितोsतिमृदुर्विशिष्ठनिरतः सदातुरश्चापि ॥७॥
परबाधको विशिष्टो बन्धुविरुद्धो विलोमशीलश्च ।
मध्ये भूपतितुल्यः परिभोगविवर्धितः शशिभे ॥८॥
लिपिपाठ्यपरोsभिज्ञो विगर्हितो विगतशीलश्च ।
स्त्रीवियुतो भृतिजीवी स्वपक्षरहितो मुदा हीनः ॥९॥
नीचक्रियासु निरतो विवृद्धरोषो मनोरथैर्दान्तः ।
भाराध्वश्रमदुःखैः प्रकीर्णदेहो यमे सिंहे ॥१०॥
षण्डाकारोsतिशठः परान्नवेश्यारतोsल्पमन्त्रश्च ।
शिल्पकथास्वनभिज्ञो विकृतचेष्टो लसत्सुतार्थश्च ॥११॥
अधनः परोपकारी कन्याजनदूषकः क्रियानुरतः ।
कन्यायां रवितनये ह्यवेक्ष्यकारी पुमान् जातः ॥१२॥
अर्थपरश्चारुवचा नरो विदेशाटनाप्तमानधनः ।
नृपतिः सुबोधनो वा स्वपक्षगुप्तस्थितार्थः स्यात् ॥१३॥
वृन्दसभानां ज्येष्ठो वयःप्रकर्षात्कृतास्पदः साधुः ।
कुलटानटीविटस्त्रीरमणो रविजे तुलायाते ॥१४॥
द्वेषपरो विषमो वा विषशस्त्रघ्नः प्रचण्डकोपश्च ।
लुब्धो दृप्तोsर्थयुतः परस्वहरणे समर्थश्च ॥१५॥
बाह्यो मङ्ग्लवाद्यैर्नृसंशकर्मा ह्यनेकदुःखः स्यात् ।
अष्टमरशौ रविजे क्षयव्ययव्याधिभिस्तप्तः ॥१६॥
व्यवहारबोधशिक्षाश्रुतार्थविद्याभिधानुकूलमतिः ।
पुत्रगुणैर्विख्यातः स्वधर्मवृतैश्च शीलैश्च ॥१७॥
अन्त्ये वयसि च लक्ष्मीं भुनक्ति परमां प्रलब्धमानस्तु ।
अल्पवचा बहुसंज्ञो मृदुर्यमे कार्मुकस्थे स्यात् ॥१८॥
परयोषित्क्षेत्राणां प्रभुः श्रुतिगुनैर्युतश्च बहुशिल्पः ।
श्रेष्ठश्च वंशजातैः पूज्यः परवृन्दसत्कृतः ख्यातः ॥१९॥
स्नानविभूषणनिरतः क्रियाकलाज्ञः प्रवसशीलश्च ।
कोणे मृगभे जातः प्रजातशौर्योपचारः स्यात् ॥२०॥
बह्वनृतः सुमहान्स्यान्मद्यस्त्रीव्यसनसम्प्रसक्तश्च ।
धूर्तो वञ्चनशीलः कुसौहृदो ह्यतिदृढश्चण्डः ॥२१॥
ज्ञानकथास्मृतिबाह्यः पराङ्गनार्थः सुकर्कशाभाषी ।
रवितनये कुम्भस्थे बहुक्रियारम्भकृतयत्नः ॥२२॥
प्रिययज्ञशिल्पविद्यः स्वबन्धुसुहृदां प्रधानशान्तश्च ।
संवर्धितार्थसुनयो रत्नपरीक्षासु कृतयत्नः ॥२३॥
धर्मव्यवहररतो विनीतशीलो गुणैः समायुक्तः ।
मीने भास्करतनये पश्चाद्भावास्पदं पुरुषः ॥२४॥
कर्षणनिरतमथाढ्यं गोमहिषाजाविसंयुतं धन्यम् ।
सूर्येण दृश्यमानो जनयति कर्मोद्यतं सौरिः ॥२५॥
चपलं नीचप्रकृतिं नीचविरूपाङ्गनासु संसक्तम् ।
शनिरिन्दृष्टमूर्तिः सुखधनरहितं नरं कुरुते ॥२६॥
प्राणिवधपरं क्षुद्रं कुरुते चोराधिपं सुविख्यातम् ।
प्रिययुवतिमांसपानं सौरो वक्रेक्षितः कुजभे ॥२७॥
आनृतिकमधर्मपरं बह्वाशं तस्करं प्रकाशं च ।
कौजे शनिर्ज्ञदृष्टः सुखविभवविनाकृतं पुरुषम् ॥२८॥
सुखधनसौभाग्ययुतं नृपमन्त्रिणमग्रगं च सचिवानाम् ।
गुरुदृष्टो रवितनयः कुजगेहे मानवं कुरुते ॥२९॥
अतिचपलमतिविरूपं पराङ्गनापण्ययुवातिसंसक्तम् ।
कुजभवने भृगुदृष्टो जनयति रविजो विवर्जितं भोगैः ॥३०॥
॥ इति कुजभवने दृष्टिः ॥
स्फुटवाक्यं विगतधनं विद्वांसं परगृहेषु भोक्तारम् ।
रविणा दृष्टः सौरिः सितभे परिपेलवं पुरुषम् ॥३१॥
युवतिजनजनितसारं नृपमन्त्रिपुरस्कृतं युवतिकान्तम् ।
शशिना दृष्टः सौरिः कुरुते सितभे कुटुम्बपरिवारम् ॥३२॥
संग्रामकथाभिज्ञं संग्रामपलायिनं सुबहुवाक्यम् ।
भृगुभे कुजसन्दृष्टो जनधनपरिवेष्टितं सौरः ॥३३॥
नित्यं विहसनशीलं क्लीबतरं युवतिसेवकं नीचम् ।
बुधदृष्टो रवितनयः शुक्रगृहे मानवं कुरुते ॥३४॥
परविषयदुःखसुखिनं परकार्यकरं प्रियं च लोकस्य ।
कुरुते गुरुणा दृष्टो दातारं सोद्यमं सौरिः ॥३५॥
मद्यस्त्रीकृतसौख्यं रत्नानां भाजनं महासत्वम्
शुक्रगृहे सितदृष्टो जनयति सौरो नृपतिदयितम् ॥३६॥
॥ इति शुक्रगृहे दृष्टिः ।
सुखरहितमथात्यन्तं धनरहितं धार्मिकं जितक्रोधम् ।
क्लेशसहिष्णुं धीरं बुधभे रविवीक्षितः सौरिः ॥३७॥
नृपतुल्यं स्निग्धतनुं नारीभ्यः प्राप्तविभासत्कारम् ।
स्त्रीणां वा कृतकरं सौरश्चन्द्रेक्षितो बुधभे ॥३८॥
विख्यातमल्लमोइतमतिभाराह्म सथा विकृतगात्रम् ।
रुधिराङ्गवीक्षिततनुर्जनयति सौरो नरं बुधभे ॥३९॥
धनिनं नियुद्धकुशलं नृत्ताचार्यं च गीतकुशलं च ।
शिल्पकमतीव निपुणं बुधभे बुधवीक्षितः सौरः ॥४०॥
प्रात्ययिकं राजकुले सर्वगुणसमन्वितं सतामिष्टम् ।
गुणगुह्यधनं कुरुते गुरुणा दृष्टः शनैश्चारी ॥४१॥
स्रीमण्डलेषु कुशलं योगाचार्यमथ योगिनं वाsपि ।
शुक्रेक्षितोsर्कपुतः स्त्रीणामिष्टं नरं बुधभे ॥४२॥
॥ इति बुधभवने दृष्टिः ॥
पित्रा रहितं बाल्ये दिनपतिदृष्टः शनैश्चरः शशिभे ।
धनसुखदारविहीनं कदशनतुष्टं नरं पापम् ॥४३॥
जन्मनि मातुरनिष्टं धन्वन्तं सहजपीडितं चौव ।
शशिदृष्टः शशिभवने दिनकरपुत्रो नरं कुरुते ॥४४॥
नृपतिसमर्पितविभवं विकलाङ्गं कनकरत्नपरिवारम् ।
कुजदृष्टः शशिभवने कुबन्धुपत्नीरतं सौरिः ॥४५॥
निष्ठुरमतिप्रवाचं शमितारातिं च दाम्भिकं चापि ।
जनयत्युत्तमचेष्टं बुधदृष्टो भास्करिः शशिभे ॥४६॥
क्षेत्रगृहाणां सुहृदां पुत्राणां भागिनं नरं कुरुते ।
धनरत्नदारवन्तं शशिभे गुरुवीक्षितः सौरः ॥४७॥
आयतकुलजातानां रूपविलासैः सुखैश्च रतितानाम् ।
कुरुते जन्म नराणां भृगुदृष्टः कर्कटे सौरिः ॥४८॥
॥ इति कर्कटदृष्टिः ॥
सुखधनहीनमनार्यं प्रियानृतं पानसक्तकुतनुं च ।
भृतकं दुःखिनमेकं सिंहे सूर्येक्षितः सौरः ॥४९॥
नानारत्नधनानां युवतीनां भाजनं विपुलकीर्तिम् ।
शिशिरगुदृष्टः सिंहे सौरो नृपवल्लभं पुरुषम् ॥५०॥
प्रतिदिनमटनधन्यं चोरं गिरिदुर्गवासिनं क्षुद्रम् ।
भार्यापुत्रविहीनं सिंहे सौरो रुधिरदृष्टः ॥५१॥
नैकृतिकमलसमधनं स्त्रीकर्मकरं मलीमसं दीनम् ।
जनयति बुधेन दृष्टो दिनकरभवनाश्रितः सौरिः ॥५२॥
ग्रामपुरश्रेणीनां पुरोगमाढ्यं च पुत्रवन्तं च ।
गुरुदृष्टः प्रात्ययिकं सिंहे सौरः सुशीलं च ॥५३॥
युवतिद्वेष्यं कान्तं मन्थरसुखभागिनं धनसमृद्धम् ।
शुक्रेक्षितस्तु कुरुते भानुगृहे रविसुतः स्वन्तम् ॥५४॥
परपुत्राणां पितरं गुरुभे सूर्येक्षितः सौरः ।
तेभ्यो धनं च लभते नाम ख्यातिं च पूजां च ॥५५॥
मातृरहितं सुशीलं नामद्वयसंयुतं रवेस्तनयः ।
कुरुते शशिना दृष्टो भार्यासुतवित्तसम्पन्नम् ॥५६॥
वातव्याधिगृहीतं लोकद्वेष्यं च पापशीलं च ।
क्षुद्रं निन्दितशीलं गुरुभे भौमेक्षितः सौरः ॥५७॥
जनयति गुरुभवनस्थो नृपतिसमं सौख्यवन्तमाचार्यम् ।
मान्यं धनिनं सौम्यं सुभगं सौम्येक्षितः सौरः ॥५८॥
नृपतिं नृततुल्यं वा मन्त्रिणमथ नायकं च सेनायाः ।
अनयति गुरुणा दृष्ट सर्वापद्वर्जितं सौरः ॥५९॥
कुरुते द्विमातृपितृकं विपिनाद्रिषु जीविनं विधिधशीलम् ।
जनयति सितेन दृष्टो रवितनयः कर्मसम्पन्नम् ॥६०॥
॥ इति गुरुभे दृष्टिः ॥
रोगिणमरूपभार्यं परान्नभोगिनमतेव दुःखसहम् ।
अटनरतं भारसहं सौरः सूर्येक्षितः स्वगृहे ॥६१॥
चपलमसत्यं पापं मातुरनिष्टं प्रियानृतं स्वाढ्यम् ।
उत्पन्नाटनदुःखं स्वगृहे चन्द्रेक्षितः सौरः ॥६२॥
अतिशूरं विक्रान्तं विख्यातगुणं महाजनपुरोगम् ।
तीक्ष्णं साहसनिरतं स्वगृहे वक्रेक्षितः सौरः ॥६३॥
भारदहं तामसिकं शोभनमटनज्ञमल्पवित्तं च ।
धन्यं जनयति शनिभे बुधेन संवीक्षितः सौरः ॥६४॥
समुदितगुणं नरेन्द्रं नृपवंशकरं चिरायुषमरोगम् ।
त्रिदशगुरुदृष्टमूर्तिर्जनयति सौरः स्वगृहसंस्थः ॥६५॥
धनिनं परदाररतं सुभगं सुखिनं च वित्तवत्तं च ।
उत्पन्नपानभक्ष्यं स्वगृहे शुक्रेक्षितः सौरः ॥६६॥
॥ इति स्वगृहे दृष्टिः ॥
इति कल्याणवर्मविरचितायां सारावल्यां सौरचारो नाम एकोनत्रिंशोsध्यायः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP