संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
चतुर्थोsध्यायः ।

चतुर्थोsध्यायः ।

श्रीमत्कल्याणवर्मसूरिविरचिता ।


आत्मा रविः शीतकरस्तु चेतः सत्वं धराजः शशिजोsथ वाणी ।
ज्ञानं सुखं शुक्रगुरू मदश्च राहुः शनिः कालनरस्य दुःखम् ॥१॥
आत्मादयो गगनगैर्बलिभिर्बलवत्तराः ।
दुर्बलौर्दुर्बलास्ते तु विपरीतं शनेः फलम् ॥२॥
यथायथा लग्नगृहाश्रयाणां समुद्गमो भूरिविकल्पनानाम् ।
तथातथा शैलनवाष्टसंख्याः क्रमेण कालावयवाः प्रसूताः ॥३॥
लग्नात्तक्षणमुदितं वामाङ्गगमथाबलम् ।
सव्यार्धादितरत्तस्य नोद्गतं सबलं च तत् ॥४॥
मूर्धालोचनकर्णगन्धवहनं गण्डौ हनुश्चाननं
ग्रीवास्कन्धभुजं तु पार्श्वहृदयक्रोडाश्च नाभिः पुनः ।
बस्तिर्लिङ्गगुदे च मुष्कयुगलं चोरुद्वयं जानुनी
जङ्घे पादयुगं विलग्नभवनात्पार्श्वद्वये कल्पिताः ॥५॥
पापा व्रणं लाञ्छनमेषु सौम्याः स्वांशे स्वराशावथवा स्थितेषु ।
कुर्वन्ति जन्मोत्थितमेषु चिह्नमेषु ग्रहास्तद्विपरीतसंस्थाः ॥६॥
राजा रविः शशधरस्तु बुधः कुमारः
सेनापतिः क्षितिसुतः सचिवौ सितेज्यौ ।
भृत्यस्तयोश्च रविजः सबला नराणां
कुर्वन्ति जन्मसमये निजमेव सत्वम् ॥७॥
भानुः शुक्रः क्षमापुत्रः सैंहिकेयः शनिः शशी ।
सौम्यस्त्रिदशमन्त्री च प्राच्यादिदिगधीश्वराः ॥८॥
गुरुबुधशुक्राः सौम्याः सौरिकुजार्कास्तु निगदिताः पापाः ।
शशिजोsशुभसंयुक्तः क्षीणश्च निशाकरः पापः ॥९॥
हेलिर्भानुः शशी चन्द्रः क्रूराक्षः क्षितिनन्दनः ।
आरो रक्तस्तथा वक्रो हेम्नो विद् ज्ञोsथ बोधनः ॥१०॥
ईड्येज्यावङ्गिरा जीवो ह्यास्फुजिच्च सितो भृगुः ।
मन्दः कोणो यमः कृष्णो विद्यादन्यानि लोकतः ॥११॥
ताम्रसितारुणहरितकपीतविचित्रासिता इनादीनाम् ।
पावकजलगुहकेशवशक्रशचीवेधसः पतयः ॥१२॥
अर्कादिग्रहदैवतमन्त्रैः संपूज्य तामाशाम् ।
कनकगजवाहनादीन्प्राप्नोति गतोsरितः शीघ्रम् ॥१३॥
स्त्रीणां चन्द्रसितौ नपुंसकपती सोमात्मजार्कात्मजौ
पुंसां जीवदिवाकरक्षितिसुता विप्रस्य शक्रोsङ्गिराः ।
राज्ञां सूर्यकुजौ विशां शशधरो मिश्रस्य मन्दो बुधः
शूद्राणां शिखिभूखतोयमरुतां भौमादयः कीर्तिताः ॥१४॥
कटुलवणतिक्तमिश्रितमधुराम्लकषायरसविशेषाणाम् ।
सुरतोयाग्निविहारार्थशयनपांसूत्कराणां च ॥१५॥
वस्त्रानां स्थूलाहतशिखिजलहतमध्यदृढसुजीर्णानाम् ।
ताम्रमणिहेममिश्रितरूप्यकमुक्तायसां वाsपि ॥१६॥
अयनक्षणदिवसर्तुकमासतदर्धशरदां दिनेशाद्याः ।
शिशिरादीनामीशाः शनिसितभौमेन्दुबुधजीवाः ॥१७॥
लग्नाधिपतेस्तुल्यः कालो लग्नोदितांशकसमाख्यः ।
वक्तव्यो रिपुविजयो गर्भेषु च कार्यसंयोगे ॥१८॥
ऋग्वेदाधिपतिर्जीवो यजुर्वेदपतिः सितः ।
सामवेदाधिपो वक्रः शशिजोsथर्ववेदराट् ॥१९॥
सुरपूज्यः शशिशुक्रौ दिनकरभौमौ बुधार्कजौ नाथाः ।
विबुधमनुष्यपितॄणां तिर्यङ्नरकाधिवासानाम् ॥२०॥
स्वल्पाकुञ्चितमूर्धजः पटुमतिर्मुख्यस्वरूपस्वनो
नात्युच्चो मधुपिङ्गचारुनयनः शूरः प्रचण्डः स्थिरः ।
रक्तश्यामतनुर्निगूढचरणः पित्तास्थिसारो महान्
गम्भीरश्चतुरश्रकः पृथुकरः कौसुम्भवासा रविः ॥२१॥
सौम्यः कान्तविलोचनो मधुरवाग्गौरः कृशाङ्गो युवा
प्रांशुः सूक्ष्मनिकुञ्चितासितकचः प्राज्ञो मृदुः सात्विकः ।
चारुर्वातकफात्मकः प्रियसखो रत्कैकसारो घृणी
वृद्धस्त्रीषु रतश्चलोsतिसुभगः शुभ्राम्बरश्चन्द्रमाः ॥२२॥
ह्रस्वः पिङ्गललोचनो दृढवपुर्दीप्ताग्निकान्तिश्चलो
मज्जावानरुणाम्बरः पटुतरः शूरश्च निष्पन्नवाक् ।
ह्रस्वाकुञ्चितदीप्तकेशतरुणः तित्तात्मकस्तामस -
श्चण्डः साहसिको विघातकुशलः संरक्तगौरः कुजः ॥२३॥
रक्तान्तायतलोचनो मधुरवाग्दूर्वादलश्यामल -
स्त्वक्सारोsतिरजोधिकः स्फुटवचाः स्फीटस्त्रिदोषात्मकः ।
हृष्टो मध्यमरूपवान्सुनिपुणु वृत्तः शिराभिस्ततः
सर्वस्यानुकरोति वेषवचनैः पालाशवासा बुधः ॥२४॥
ईषत्पिङ्गललोचनश्रुतिधरः सिंहाच्छनादः स्थिरः
सत्वाढ्यः सुविशुद्धकाञ्चनवपुः पीनोन्नतोरस्थलः ।
ह्रस्वो धर्मरतो विनीतनिपुणो बद्धोत्कटाक्षः क्षमी
स्यात्पीताम्बरधृक्कफात्मकतनुर्मेदःप्रधानो गुरुः ॥२५॥
चारुर्दीर्घभुजः पृथूरुवदनः शुक्राधिकः कान्तिमान्
कृष्णाकुञ्चितसूक्षलम्बिचिकुरो दूर्वादलश्यामलः ।
कामी वातकफात्मकोsतिसुभगश्चित्राम्बरो राजसो
लीलावान्मतिमान्विशालनयनः स्थूलांसदेशः सितः ॥२६॥
पिङ्गो निम्गविलोचनः कृशतनुर्दीर्घः सिरालोsलसः
कृष्णाङ्गः पवनात्मकोsतिपिशुनः स्नाय्वाततो निर्घृणः ।
मूर्खः स्थूलनखद्विजोsतिमलिनो रूक्षोsशुचिस्तामसो
रौद्रः क्रोधपरो जरापरिणतः कृष्नाम्बरो भास्करिः ॥२७॥
मित्राणि सूर्याद्गुरुभौमचन्द्राः सूर्येन्दुपुत्रौ रविचन्द्रजीवाः ।
भानुःश्च शुक्रः शशिसूर्यमौमा मन्देन्दुजौ शुक्रबुधौ क्रमेण ॥२८॥
शुक्रार्कजौ चन्द्रमसो न कश्चित्सौम्यः शशी शुक्रबुधौ रवीन्दू ।
सोमार्कवक्रा रवितस्त्वमित्रा मित्रारिशेषो न सुहृन्न शत्रुः ॥२९॥
व्ययाम्बुधनखायेषु तृतीये सुत्दृदः स्थिताः ।
स्तत्कालरिपवः षष्ठसप्ताष्टैकत्रिकोणगाः ॥३०॥
हितसमरिपुसंज्ञा ये निसर्गान्निरुक्ता
हिततमहितमध्यास्तेsपि तत्कालमित्रैः ।
रिपुसमसुहृदाख्याः सूतिकाले ग्रहेन्द्रा
अधिरिपुरिपुमध्याः शत्रुभिश्चिन्तनीयाः ॥३१॥
संपश्यन्ति स्थानात्सदा ग्रहाश्चरणवृद्धितः सर्वे ।
त्रिदशत्रिकोणचतुरश्रसप्तमानां फलं क्रमेणैव ॥३२॥
पूर्णं पश्यति रविजस्तृतीयदशमं त्रिकोनमपि जीवः ।
चतुरस्रं भूमिसुतो द्यूनं च सितार्कशशिबुधाः क्रमशः ॥३३॥
दिक्स्थानकालचेष्टाकृतं बलं सर्वनिर्णयविधाने ।
वक्ष्ये चतुः प्रकारं ग्रहस्तु रिक्तो भवेदबलः ॥३४॥
लग्ने जीवबुधौ दिवाकरकुजौ व्योम्नि स्मरे भास्करि -
र्बन्धाविन्दुसितौ दिशाकृतमिदं स्वोच्चे स्वकोणे स्वभे ।
मित्रस्वांशकसंस्थितः शुभफलैर्दृष्टो बलीयान्ग्रहः
स्त्रीक्षेत्रे शशिभार्गवौ नरगृहे शेषा बले स्थानजे ॥३५॥
जीवार्कास्फुजितोsह्नि विच्च सततं मन्देन्दुभौमा निशि
होरामासदिनाब्दपाश्च बलिनः सौम्याः सितेsन्येsसिते ।
सङ्ग्रामे जयिनो विलोमगतयः संपूर्णगावो ग्रहाः
सूर्येन्दू पुनरुत्तरेण बलिनौ सत्योक्तचेष्टाबले ॥३६॥
उत्तरमयनं प्राप्ताः शुक्रकुजार्केन्द्रमन्त्रिणो बलिनः ।
याम्यं शशिरविपुत्रौ द्वयेsपि शशिजः स्ववर्गस्थः ॥३७॥
स्त्रीपुंनपुंसकाख्याः क्षेत्रेष्वाद्यन्तमध्यसंप्राप्ताः ।
सूर्यान्निर्गत्य सदा नवोदिता यवनराजमतम् ॥३८॥
प्राग्रात्रिभागेsतिबलः शशाङ्कः शुक्रो निशार्धेsवनिजो निशान्ते ।
प्रातर्बुधो मध्यदिने च सूर्यः सर्वत्र जीवोsर्कसुतो दिनान्ते ॥३९॥
कृष्णारबुधगुरुसिताः शशिसूर्यावुत्तरोत्तरं बलिनः ।
साधारणबलमेतद्बलसाम्ये चिन्तयेत्प्राज्ञः ॥४०॥
इति कल्याणार्मविरचितायां सारावल्यां ग्रहयोनिभेदो नाम चतुर्थोsध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP