संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
द्वादशोsध्यायः ।

द्वादशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


सर्वाति शाय्यतिबलः स्फुरदंशुमाली
लग्ने स्थितः प्रशमयेत् सुरराजमन्त्री ।
एको बहूनि दुरितानि सुदुस्तराणि
भक्त्या प्रयुक्त इव चक्रधरे प्रणामः ॥१॥
सौम्यग्रहैरतिबलैर्विबलैश्च पापै -
र्लग्नं च सौम्यभवंने शुभदृष्टियुक्तम् ।
सर्वापदाविरहितो भवति प्रसूतः
पूजाकरः खलु यथा दुरितैर्ग्रहाणाम् ॥२॥
पापा यदि शुभवर्गे सौम्यैर्दृष्टाः शुभांशवर्गस्थैः ।
निघ्नन्ति तदा रिष्टं पतिं विरक्ता यथा युवतिः ॥३॥
राहुस्त्रिषष्ठलाभे लग्नात् सौम्यैर्निरीक्षितः सद्यः ।
नाशयति सर्वदुरितं मारुत इव तूलसंघातम् ॥४॥
शीर्षादयेषु राशिषु सर्वैर्गगनाधिवासिभिः सूतौ ।
प्रकृतिस्थैश्चारिष्टं विक्रियते घृतमिवाग्निष्ठम् ॥५॥
तत्काले यदि विजयी शुभग्रहः शुभनिरीक्षितो वर्गे ।
तर्जयति सर्वरिष्टं मारुत इव पादपान् प्रबलः ॥६॥
परिविष्टो गगनचरः क्रूरैश्च विलोकितो हरति पापम् ।
स्नानं सन्निहितानां कृतं यथा भास्करग्रहणे ॥७॥
स्निग्धमृदुपवनभाजो जलदाश्च तथैव खेचराः शस्ताः ।
स्वस्थाः क्षणाच्च रिष्टं शमयन्ति रजो यथाम्बुधारौघः ॥८॥
उदये चागस्त्यमुनेः सप्तर्षीणां मरीचिपुत्राणाम् ।
सर्वारिष्टं नश्यति तम इव सूर्योदये जगतः ॥९॥
अजवृषकर्किविलग्ने रक्षति राहुः समस्तपीडाभ्यः ।
पृथ्वीपतिः प्रसन्नः कृतापराधं यथा पुरुषम् ॥१०॥
यत्नेन भङ्गमपरे सरोजजन्मातिविस्मयं कुरुते ।
तज्ज्ञः कष्टमनिष्टं समतटदेशे यथा किरटः ॥११॥
बहवो यदि शुभफलदाः खेटास्तत्रापि शीर्यते रिष्टम् ।
सूर्यात् त्रिकोण इन्दौ यथैव यात्रा नरेन्द्रस्य ॥१२॥
गुरुशुक्रौ च केन्द्रस्थौ जीवेद्वर्षशतं नरः ।
गृहानिष्टं हिनस्त्याशु चन्द्रानिष्टं तथैव च ॥१३॥
बन्ध्वास्पदोदयविलग्नगतौ कुलीरे
गीर्वाणनाथसचिवः सकलश्च चन्द्रः ।
जूके रवीन्दुतनयावपरे च लाभे
दुश्चिक्यशत्रुभवनेष्वमितं तदायुः ॥१४॥
एते सर्वे भङ्गा मया निरुक्ताः पुरातनाः सिद्धाः ।
यैर्ज्ञातैर्दैवविदो नरेन्द्रवाल्लभ्यमायान्ति ॥१५॥
इति कल्याणवर्मविरचितायां सारावल्यां अरिष्टभङ्गो नाम द्वादशोsध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP