संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
अष्टादशोsध्यायः ।

अष्टादशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


दुःखी बहुप्रपञ्चो जायाविरहेण तापितशरीरः ।
भवति पुमानेकस्थै रवीन्दुकुजजीवचन्द्रसुतैः ॥१॥
परकर्मरतो नित्यं बन्धुसुहृद्भिः कृतो विगतसत्वः ।
क्लीबैर्याति च सख्यं रवीन्दुकुजशुक्रसौम्यैश्च ॥२॥
अल्पायुर्बन्धनभाग्दीनो भवतीह सर्वसुखहीनः ।
अकलत्रोsसुतवित्तः सौरदिवाकरबुधेन्दुकुजैः ॥३॥
जात्यन्धो बहुदुःखी मातृपितृभ्यां सदैव सन्त्यक्तः ।
भवति नरो गेयरुचिः कुजेन्दुगुरुभार्गवार्कैश्च ॥४॥
युद्धकुशलः समर्थः परवित्तहरः परोपतापी च ।
पिशुनश्चलश्च पुरुषः शनिशशिकुजजीवदिवसेशैः ॥५॥
मानार्थविभवहीनो मलिनाचारः पराङ्गनानिरतः ।
पञ्चभिरेकस्थैः स्याद्दिनेशशशिशुक्रशनिभौमैः ॥६॥
यन्त्रज्ञो बहुविभवो नृपसचिवो दण्डनायको वा स्यात् ।
ख्यातः शुभकीर्तियुतो बुधेन्दुरविजीवशुक्रैश्च ॥७॥
भीरुः प्रियसन्त्यक्तः सोन्मादो वञ्चनासु निपुणश्च ।
उग्रः परान्नभोजी बुधेन्दुगुरुसूर्यरविपुत्रैः ॥८॥
दीर्घो रोमशगात्रो मरणोत्साही सुखार्थसुतहीनः ।
स्यात्पञ्चभिरेकस्थै रविचन्द्रबुधार्किभृगुपुत्रैः ॥९॥
वाग्मीन्द्रजालनिरतश्चलचित्तः स्त्रीषु वल्लभो मतिमान् ।
बहुशत्रुर्विगतभयो रवीन्दुगुरुशुक्रभानुसुतैः ॥१०॥
कामी बहुतुरगनरः स्वीकृत्सेनापतिर्विगतशोकः ।
राजप्रियोsतिसुभगो बुधाररविजीवशुक्रैः स्यात् ॥११॥
नित्योद्विग्नो रोगी भिक्षां भुङ्क्ते गृहाद्गृहं गत्वा ।
जीर्णमलीमसवासा रविकुजबुधजीवरविपुत्रैः ॥१२॥
वधबन्धनरोगार्तो विद्वॉंल्लोके सुपूजितो भवति ।
निःस्वो विकलशरीरः कुजशशिबुधशुक्रमन्दैः स्यात् ॥१३॥
व्याधिभिररिभिर्ग्रस्तः स्थानभ्रष्टोsतिदुःखसन्तप्तः ।
भ्रमति क्षुभितः पुरुषः कुजार्किरविशुक्रशशितनयैः ॥१४॥
प्रेष्यो मूर्खः क्लीबो मलीनाचारोsतिदुर्भगो विकलः ।
भवति नरो धनरहितः शशिकुजगुरुशुक्ररवितनयैः ॥१५॥
जलयन्त्रधातुपारदरसायनेष्वतिपटुः पुमान् भवति ।
एभिः प्रसिद्धकर्मा क्षितिसुतरविजीतसितसौरैः ॥१६॥
बहुशास्त्रज्ञानपटुर्मित्रहितः संमतो गुरूणा च ।
धर्मपरः कारुणिकः सूर्यासितशुक्रबुधजीवैः ॥१७॥
साधुः कल्यशरीरो विद्याधनसत्यसौख्यसम्पन्नः ।
बन्धुहितो बहुमित्रो बुधेन्दुकुजजीवभृगुपुत्रैः ॥१८॥
तिमिरामयी दरिद्रः परान्नमभियाचते सदा दीनः ।
मलिनयति बन्धुवर्गं कुजार्किबुधजीवहिमकिरणैः ॥१९॥
बहुशत्रुमित्रपक्षः परार्थहितकृद्विषमशीलः ।
एकस्थैरतिमानी बुधेन्दुकुजशुक्ररविपुत्रैः ॥२०॥
नृपमन्त्री नृपतिसमो गणनाथः सर्वलोकपूज्यश्च ।
एकर्क्षे भवति नरश्चन्द्रेन्दुजजीवशनिशुक्रैः ॥२१॥
सुमनस्कः सोन्मादो राज्ञामतिवल्लभो विगतशोकः ।
निद्रातुरो दरिद्रः कुजगुरुबुधशुक्ररविपुत्रैः ॥२२॥
इति कल्याणवर्मविरचितायां सारावल्यां पञ्चग्रहयोगो नामाष्टादशोsध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP