संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
तृतीयोsध्यायः ।

तृतीयोsध्यायः ।

श्रीमत्कल्याणवर्मसूरिविरचिता ।


तमसावृते समन्ताज्जलभूते भूतले ततोsकस्मात् ।
उदितो भगवान् भानुः प्रकाशयन् स्वप्रकाशेन ॥१॥
व्यसृजज्जगत्समस्तं ग्रहर्क्षसंघातकल्पितावगतम् ।
द्वादशभेदैश्चित्रः कालः संप्रस्तुतस्तस्मात् ॥२॥
मेषवृषमिथुनकर्कटसिंहाः कन्या तुलाथ वृश्चिककः ।
धन्वी मकरः कुम्भो मीनाविति राशिनामानि ॥३॥
कुम्भः कुम्भधरो नरोsथ मिथुनं वीणागदाभृन्नरो
मीनौ मीनयुगं धनुश्च सधनुः पश्चाच्छरीरो हयः ।
एणास्यो मकरः प्रदीपसहिता कन्या च नौसंस्थिता
शेषो राशिगणः स्वनामसदृशो धत्ते तुलाभृत्तुलाम् ॥४॥
शीर्षास्यबाहुहृदयं जठरं कटिबस्तिमेहनोरुयुगम् ।
जानू जड्घे चरणौ कालस्याङ्गानि राशयोsजाद्याः ॥५॥
कालनरस्यावयवान्पुरुषाणां कल्पयेत्प्रसवकाले ।
सदसद्ग्रहसंयोगात्पुष्टान्सोपद्रवांश्चापि ॥६॥
मेषादीनां क्रियतावुरुजुतुमकुलीरलेयपाथोनाः ।
संज्ञास्तु जूककौर्पिकतौक्षाकोकेरहृदयरोगान्त्याः ॥७॥
ऋक्षं भवननामानि राशिः क्षेत्रं भमेव वा ।
उक्तानि पूर्वमुनिभिस्तुल्यार्थप्रतिपत्तये ॥८॥
द्वादशमण्डलभगणं तस्यार्धे सिंहतो रविर्नाथः ।
कर्कटकात्प्रतिलोमं शशी तथान्येsपि तत्स्थानात् ॥९॥
भानोरर्धे विहगैः शूरास्तेजस्विनश्च साहसिकाः ।
शशिनो मृदवः सौम्याः सौभाग्ययुताः प्रजायन्ते ॥१०॥
कुजभृगुबुधेन्दुरविशशिसुतसितरुधिरार्यमन्दशनिजीवाः ।
गृहपा नवभागानामजमृगघटकर्कटाद्याश्चः ॥११॥
भवनाधिपैः समस्तं जातकविहितं विचिन्तयेन्मतिमान् ।
एभिर्विना न शक्यं पदमपि गन्तुं महाशास्त्रे ॥१२॥
वर्गोत्तमा नवांशास्तथादिमध्यान्तगाश्चराद्येषु ।
सूतौ कुलमुख्यकरा द्वादश भागाः स्वराश्याद्याः ॥१३॥
स्वर्क्षसुतनवमभेशा द्रक्काणानां क्रमाच्च होराणाम् ।
रविचन्द्राविन्दुरवी विषयसमेष्वर्धराशीनाम् ॥१४॥
शरपञ्चाष्टमुनीन्द्रियभागास्त्रिंशांशकास्तु विषमेषु ।
युग्मेषूत्क्रमगण्याः कुजार्किजीवज्ञश्क्राणाम् ॥१५॥
मेषालिमिथुनमृगहरिमीनतुलावृषभचापधरकर्की ।
घटधरकन्यापूर्वाः सप्तांशानां भवन्तीशाः ॥१६॥
षष्टिर्होरात्रिंशच्चूडपदानां द्विसप्ततिसमेता ।
लिप्तानामष्टादशशतानि परिवर्तनैः स्वगृहात् ॥१७॥
लग्नादीनां लिप्ता ज्ञेयाः स्वगृहादिवर्गसंगुणिताः ।
अष्टादशशतभक्ताल्लब्धः स्यादीप्सितो वर्गः ॥१८॥
एतेषां गुणदोषान् विस्तरतो नष्टजातके वक्ष्ये ।
एभिः स्पष्टतरं तत्प्रत्यक्षपरीक्षणं यस्मात् ॥१९॥
अजादितः क्रूरशुभौ पुमांस्त्री चरः स्थिरो मिश्रतनुश्च दृष्टाः ।
कुलीरमीनालिगृहान्तसन्धिं वदन्ति गण्डान्तमिति प्रसिद्धम् ॥२०॥
जातो न जीवति नरो मातुरपथ्यो भवेत्स्वकुलहन्ता ।
यदि जीवति गण्डान्ते बहुगजतुरगो भवेद्भूपः ॥२१॥
ऐन्द्राद्यं परिवर्तैस्त्रितयं त्रितयं त्रिभिस्तु मेषाद्यैः ।
एभिर्दिक्षु निबद्धैर्यात्रादि विकल्पयेत्कार्ये ॥२२॥
नरपशुवृश्चिकजलजा यथाक्रमं प्राग्दिगादिगा बलिन: ।
निशि दिवसे सन्ध्यायां पशवः पुरुषो मृगालिकर्किझषाः ॥२३॥
नक्तंबला मिथुनकर्किमृगाजगोश्वा
द्युःश्रेष्ठका हरितुलालिघटान्त्यकन्याः ।
पृष्ठोदयाः समिथुना मिथुनं विहाय
शेषाः शिरोभिरुदयन्त्युभयेन मीनः ॥२४॥
आत्मीयनाथदृष्टः सहितस्तेनैव तत्प्रियैर्वापि ।
शशिसुतजीवाभ्यामपि राशिर्बलवान्नचेच्छेषैः ॥२५॥
तन्वर्थसहजबान्धवपुत्रारिस्त्रीविनाशपुण्यानि ।
कर्मायव्ययभावा लग्नाद्या भावतश्चिन्त्याः ॥२६॥
शक्तिधनपौरुषगृहप्रतिभाव्रणकामदेहविवराणि ।
गुरुमानभवव्ययमिति कथितान्यपराणि नामानि ॥२७॥
संज्ञा वेश्माष्टमयोश्चतुरश्रं वै तपश्च नवमस्य ।
होरास्तदशजलानां चतुष्टयं कण्टकं केन्द्रम् ॥२८॥
नामानि चतुर्थस्य तु सुखजलपातालबन्धुहिबुकानि ।
कर्माज्ञामेषूरणगगनाख्यं कीर्त्यते दशमम् ॥२९॥
धर्मसुतयोस्त्रिकोणं सुतस्य धीस्त्रित्रिकोणमिति तपसः ।
द्यूनं जायास्तमयं जामित्रं सप्तमस्याख्या ॥३०॥
षट्कोणं रिपुभवनं तृतीयमथ कीर्तयन्ति दुश्चिक्यम् ।
रिःफं द्वादशभवनं द्वितीयसंज्ञं कुटुम्बं च ॥३१॥
केन्द्रात्परं पणफरमापोक्लिमसंज्ञितं तयोः परतः ।
बालयुवस्थविरत्वे क्रमेण फलदा ग्रहास्तेषुं ॥३२॥
षट्दशभवदुश्चिक्यान्युपचयसंज्ञानि कीर्त्यन्ते ।
स्वतनुसुखसुतास्ततपश्चिद्रव्ययसंज्ञितानि चान्यानि ॥३३॥
सिंहवृषमेषकन्या कार्मुकभृत्तौलिकुम्भधराः ।
सूर्यादीनामेते त्रिकोणभवनानि कथ्यन्ते ॥३४॥
सूर्यादीनामुच्चाः क्रियवृषमृगयुवतिकर्किमीनतुलाः ।
स्वोच्चगृहकथितभागा यथाक्रमेणैव परमोच्चाः ॥३५॥
दिग्वह्न्यष्टाविंशतितिथिबाणत्रिघनविंशतयः ।
स्वोच्चात्सप्तमराशिर्नीचः स्यादंशकात्परमम् ॥३६॥
ह्रस्वास्तिमिगोजघटा मिथुनधनुःकर्किमृगमुखाश्च समाः ।
वृश्चिककन्यामृगपतिवणिजो दीर्घाः समाख्याताः ॥३७॥
एभिर्लग्नाधिगतैः शीर्षप्रभृतीनि वै शरीराणि ।
सदृश्यानि विजायन्ते युत्तगगनचरैश्च तुल्यानि ॥३८॥
भवनाधिपदिङ्नाम प्लव इति यवनै: प्रयत्नतः कथितः ।
तत्प्लवगो विनिहन्यादचिरेण महीपतिःशत्रून् ॥३९॥
लोहितसितशुकहरिताःपाटलपरिधूम्रपाण्डुचित्राश्च ।
कृष्णकनकाभपिङ्गाः कर्बुरबभ्रुत्वजादिवर्णाः स्युः ॥४०॥
जन्मोदयगृहवर्णा तदधिपतेः पूजिता प्रतिमा ।
हन्ति हरेरिह शत्रूनिन्द्रध्वजिनीव देवरिपून् ॥४१॥
इति कल्याणवर्मविरचितायां सारावल्यां होराराशिभेदो नाम तृतीयोsध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP