संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
सप्तविंशोsध्यायः ।

सप्तविंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


वादिगुणैः सम्पन्नः प्रयत्नरत्नाभरणसंसर्गः ।
सत्वात्मजार्थबलयुक् प्रगल्भविख्यातकर्मा च ॥१॥
ओजस्वी बहुशत्रुर्बहुव्ययार्थः क्षताङ्कितशरीरः ।
चण्डोग्रदण्डनाथो जीवे क्रियगे भवेत्पुरुषः ॥२॥
पीनो विशालदेहः सुरद्विजगवां च भक्तिमान् कान्तः ।
सुभगः स्वदारनिरतः सुवेषकृषिगोधनाढ्यश्च ॥३॥
सद्वस्तुभूषणयुतो विशिष्टवाड्मतिगुणो नयज्ञश्च ।
वृषभे गुरौ विनीतो भिषक् प्रयोगाप्तकौशलकः ॥४॥
आहितधनः सुमेधा विज्ञानविशारदः सुनयनश्च ।
वाग्मी दाक्षिण्ययुतो निपुणः स्याद्धर्मशीलश्च ॥५॥
मान्यो गुरुबन्धूनां मण्डनमाङ्गल्यलब्धवरशब्दः ।
मिथुनस्थे देवगुरौ क्रियारतिः सत्कविश्चैव ॥६॥
विद्वान् सुरूपदेहः प्राज्ञः प्रियधर्मसत्स्वभावश्च ।
सुमहद्बलो यशस्वी प्रभूतधान्याकरधनेशः ॥७॥
सत्यसमाधिसुयुक्तः स्थिरात्मजो लोकसत्कृतः ख्यातः ।
नृपतिर्जीवे शशिभे विशिष्टकर्मा सुहृज्जनानुरतः ॥८॥
दृढवैरसत्वधीरः सुबहुस्नेहः सुहृज्जने विद्वान् ।
आढ्यः शिष्टाभिजनो नृपो नृपतिपौरुषः सभालक्ष्यः ॥९॥
त्रिदशगुरौ सिंहस्थे समस्तरोषोद्ध्रुतारिपक्षश्च ।
सुदृढव्यस्तशरीरो गिरिदुर्गवनालये जातः ॥१०॥
मेधावी धर्मपरः क्रियापटुर्धर्मवान्युवतिराशौ ।
प्रियगन्धपुष्पवस्त्रः कृत्येषु विनिश्चितार्थश्च ॥११॥
शास्त्रार्थशिल्पकार्यैर्धनवान् दाता विशुद्धशीलश्च ।
स्याद्देवगुरौ निपुणश्चित्राक्षरविद्धनसमृद्धः ॥१२॥
मेधावी बहुपुत्रो विदेशचर्यागतः प्रभूतधनः ।
भाषाप्रियो विनीतो नटनर्तकसंगृहीतधनः ॥१३॥
कान्तः श्रुताभिनिरतो महत्तरः सार्थवाहवणिजां हि ।
वणिजीन्द्रमन्त्रिणि गते सुरातिथीज्यारतः प्राज्ञः ॥१४॥
वहुशास्त्राणां कुशलो नृपतिर्बहुभाष्यकारको निपुणः ।
देवालयपुरकर्ता सद्वहुदारोsल्पपुत्रश्च ॥१५॥
व्याध्यार्तः श्रमबहुलः प्रसक्तदोषो गुरौ भवत्यलिनि ।
दम्भेन धर्मनिरतो जुगुप्सिताचारनिरतश्च ॥१६॥
आचार्यो व्रतदीक्षायज्ञादीनां स्थिरार्थश्च ।
दाता सुहृत्स्वपक्षः प्रियोपकारश्रुताभिरतः ॥१७॥
माण्डलिको मन्त्री वा धनुर्धरस्थे भवेत्सदा जीवे ।
नानादेशनिवासी विविक्ततीर्थायतनबुद्धिः ॥१८॥
लघुवीर्यो मकरस्थे बहुश्रमक्लेशधारको जीवे ।
नानाचरो मूर्खो दुरन्तनिःस्वः परप्रेष्य़ः ॥१९॥
माङ्गल्यदयाशौचस्वबन्धुवात्सल्यधर्मपरिहीनः ।
दुर्बलदेहो भीरुः प्रवासशीलो विषादी च ॥२०॥
पिशुनो न साधुशीलः कुशिल्पतोयाश्रमेषु कर्मरतः ।
मुख्यो गणस्य सुतरां नीचाभिरतो नृशंसश्च ॥२१॥
लुब्धो व्याधिग्रस्तः स्ववाक्यदोषेण नाशितार्थश्च ।
प्रज्ञादिगुणैर्हीनो घटे गुरौ स्याद्गुरुस्त्रीगः ॥२२॥
वेदार्थशास्त्रवेत्ता सुहृदां पूज्यः सतां च नृपनेता ।
श्लाघ्यः सधनोsधृष्यो ह्यहीनदर्पस्थिरारम्भः ॥२३॥
राज्ञः सुनीतिशिक्षाव्यवहाररणप्रयोगवेत्ता च ।
ख्यातः सुनीतिशिक्षाव्यवहाररणप्रयोगवेत्ता च ।
ख्यातः प्रशान्तचेष्टो स्थिरसत्वयुतश्च मीनगे जीवे ॥२४॥
धर्मिष्ठमनृतभीरुं विख्यातसुतं महाभाग्यम् ।
भौमगृहे रविदृष्टो ह्यतिरोमचितं गुरुः कुरुते ॥२५॥
इतिहासकाव्यकुशलं बहुरत्नं स्त्रीषु भाजनं कुरुते ।
कुजगेहे शशिदृष्टस्त्रिदशगुरुः पार्थिवं प्राज्ञम् ॥२६॥
नृपपुरुषशूरमुग्रं नयविनयसमन्वितं च विधनं च ।
अविधेयभृत्यदारं जनयति वक्रेक्षितो जीवः ॥२७॥
अनृतं वञ्चनपापं परविवरान्वेषणेषु निपुणं च ।
सेवाविनयकृतज्ञं कापटिकं सौम्यसंदृष्टः ॥२८॥
गृहशयनवसनगन्धैर्माल्यालङ्कारयुवतिभिर्विभवैः ।
समुचितमतीव भीरुं कुरुते शुक्रेक्षितो जीवः ॥२९॥
मलिनं लुब्धं तीक्ष्णं साहसिकं संमतं च सिद्धं च ।
अस्थिरमित्रापत्यं त्रिदशगुरुः सौरसंदृष्टः ॥३०॥
॥ इति जीवस्य कुजभे दृष्टिः ॥
द्विपदचतुष्पदभागिनमत्यटनं व्यायताङ्गमिह पुरुषम् ।
प्राज्ञं नरेन्द्रसचिवं करोति सूर्येक्षितो जीवः ॥३१॥
अतिधनमतीव मधुरं जननीदयितं प्रियं च युवतीनाम् ।
अत्युपभोगं कुरुते चन्द्रेण निरीक्षितो जीवः ॥३२॥
दयितं बालस्त्रीणां प्राज्ञं शूरं च धनसमृद्धं च ।
सुखिनं नरेन्द्रपुरुषं भृगुभे जीवो रुधिरदृष्टः ॥३३॥
प्राज्ञं चतुरं मधुरं सुधनं विभवान्वितं गुणसमृद्धम् ।
सुरुचिरशीलं कान्तं जनयति बुधवीक्षितो जीवः ॥३४॥
अतिललितमति च धनिनं परभूषणधारिणं मृजाशीलम् ।
वरशयनं वरवसनं भृगुभे भृगुवीक्षितो जीवः ॥३५॥
प्राज्ञं बहुधनधान्यं महत्तरं ग्रामनगरपुरुषाणाम् ।
मलिनमरूपमभार्यं कुरुते सौरेक्षितो जीवः ॥३६॥
॥ इति जीवस्य भृगुभे दृष्टिः ॥
आर्यं ग्रामश्रेष्ठं कुटुम्बिनं दारपुत्रधनयुक्तम् ।
बुधभे दिनकरदृष्टस्त्रिदशगुरुर्मानवं कुरुते ॥३७॥
चन्द्रेक्षितस्तु कुरुते वसुमन्तं मातृवल्लभं धन्यम् ।
सुखयुवतिपुत्रवन्तं सुरगुरुरतिरूपमनुपमं बुधभे ॥३८॥
शाश्वतसुलब्धविषयं चित्रितगात्रं धनान्वितं कुरुते ।
धरणिसुतेक्षितदेहस्त्रिदशगुरुः संमतं लोके ॥३९॥
कुरुते ज्योतिषकुशलं बहुसुतदारं च सूत्रकारं च ।
अतिशयविरूपवाक्यं बुधभे सौम्येक्षितो जीवः ॥४०॥
देवप्रसादानां कृत्यकरं वेशदारभोक्तारम् ।
हृदयहरं नारीणां कुरुते शुक्रेक्षितो जीवः ॥४१॥
श्रेणीगणराष्ट्राणां पुरोगमं ग्रामपत्तनानां च ।
जनयति शनिना दृष्टः सुतनुं जीवो नरं बुधमे ॥४२॥
॥ इति जीवस्य बुधभे दृष्टिः ॥
रविदृष्टः शशिभवने विख्यातं ह्यग्रगं समूहानाम् ।
सुखधनदारविहीनं पश्चादाढ्यं गुरुः कुरुते ॥४३॥
अत्यर्थं द्युतिमन्तं नृपतिं बहुकोशवाहनसमृद्धम् ।
उत्तमयुवतीपुत्रं जनयेच्छशिभे गुरुर्हिमगुदृष्टः ॥४४॥
कौमारदारमाढ्यं हेमालङ्कारभागिनं प्राज्ञम् ।
शूरं सव्रणगात्रं रुधिराङ्गनिरीक्षितो गुरुः कुरुते ॥४५॥
बान्धवमात्रनिमित्तं धनिनं कलहान्वितं विगतपापम् ।
जनयति बुधेन दृष्टः प्रत्ययिनं मन्त्रिणां जीवः ॥४६॥
बहुदारं बहुविभवं नानालङ्कारभागिनं सुखिनम् ।
भृगुतनयदृष्टमूर्तिः सुभगं पुरुषं गुरुः कुरुते ॥४७॥
सौरेण दृष्टमूर्तिर्महत्तरं ग्रामसैन्यनगराणाम् ।
वाचाटं बहुविभवं वार्धक्ये भोगभागिनं जीवः ॥४८॥
॥ इति कटके जीवदृष्टिः ॥
सिंहे दयितं ख्यातं सतां च नृपतिं महाधनसमृद्धम् ।
जनयति दिनकरदृष्टस्त्रिदशगुरुर्नरमतीव हि सुशीलम् ॥४९॥
अतिसुभगमति च मलिनं स्त्रीभाग्यैरतिसुभगमत्याढ्यम् ।
लेये चन्द्रसुदृष्टो जितेन्द्रियं जनयति सुरेज्यः ॥५०॥
सत्यं सतां गुरूणां विशिष्टकर्माणमुग्रमतिनिपुणम् ।
शुद्धं शूरं क्रूरं गुरुरिह भौमेक्षितः सिंहे ॥५१॥
गृहवास्तुज्ञानरतं विज्ञानगुणान्वितं रुचिरवाक्यम् ।
सिंहे मन्त्रिणमग्र्यं बुधेक्षितो विश्रुतं जीवः ॥५२॥
दयितं स्त्रीणां सुभगं भूपतिसत्कारसत्कृतं पुरुषम् ।
सितदृष्टः सुरपूज्यो जनयति सिंहे महासत्वम् ॥५३॥
बहुकथनमधुरवचनं सुखरहितं चित्रभागिनं तीक्ष्णम् ।
अमरस्त्रीतुल्यसुखं सिंहगुरुः सौरसन्दृष्टः ॥५४॥
॥ इति सिंहस्थजीवदृष्टिः ॥
नृपतिविरुद्धं जनयति विबुधगुरुः संस्थितः स्वगृहे ।
रविदृष्टः परितप्तं धनबंधुजनेन परिमुक्तम् ॥५५॥
नानाविधसौख्ययुतं स्वगृहे चन्द्रेक्षितो जीवः ।
अतिसुभगं युवतीनां मानधनैश्वर्यगर्वितं कुरुते ॥५६॥
सङ्ग्रामे विकृताङ्गं क्रूरं वधकं परोपतापकरम् ।
जनयति कुजेन दृष्टो देवगुरुर्नष्टपरिवारम् ॥५७॥
मन्त्रिणमथ नृपतिं वा सुतधनसौभाग्यसौख्यसम्पन्नम् ।
स्वगृहे बुधेन दृष्टः सकलानन्दं गुरुः कुरुते ॥५८॥
सुखिनं धनिनं प्राज्ञं व्यपगतदोषं चिरायुषं सुभगम् ।
स्वगृहे सितेन दृष्टो लक्ष्मीपरिवेष्टितं गुरुः पुरुषम् ॥५९॥
मलिनमतीव च सुभगं ग्रामपुरश्रेणिधिक्कृतं दीनम् ॥
स्वगृहगुरुः शनिदृष्टो जनयति सुखभोगधर्मपरिहीनम् ॥६०॥
॥ इति स्वगृहे दृष्टिः ॥
प्राज्ञं पृथिवीपालं सौरगृहे भानुना च संदृष्टः ।
प्रकृतिसमृद्धं जनयति बहुभोगसमन्वितं सुविक्रान्तम् ॥६१॥
पितृमातृभक्तमार्यं कुलोद्भवं प्राज्ञमाढ्यमादेयम् ।
चन्द्रेक्षितस्तु जीवः सुशीलमतिधार्मिकं शनिभे ॥६२॥
शूरं नरेन्द्रयोधं गर्वितमोजस्विनं सुवेषं च ।
विख्यातमार्यमान्यं शनिभे वक्रेक्षितो जीवः ॥६३॥
कामरतिं गणमुख्यं मानवमथ सार्थवाहमाढ्यं वा ।
ख्यातमतिमित्रवन्तं बुधसंदृष्टो गुरुः शनिभे ॥६४॥
भोज्यान्नपानविभवं वरगृहशयनासनोत्तमस्त्रीकम् ।
आभरणवसनमन्तं शनिभे शुक्रेक्षितो जीवः ॥६५॥
अनुपमविद्यावृत्तं महत्तरं देशपार्थिवं शनिभे ।
द्विपदचतुष्पदमाढ्यं भोगिनमथ सौरवीक्षितो जीवः ॥६६॥
इति कल्याणवर्मविरचितायां सारावल्यां
गुरुचारो नाम सप्तविंशोsध्यायः ॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP