संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
द्वाविंशोsध्यायः ।

द्वाविंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.



सर्वस्य सर्वकालं ग्रहराशिसमुद्भवं फलं यस्मात् ।
कथयाम्यतः प्रयत्नात् शेषाचार्यान् समाश्रित्य ॥१॥
शास्त्रार्थकृतिकलाभिः ख्यातो युद्धप्रियः प्रचण्डश्च ।
उद्युक्तो भ्रमणरुचिर्दृढास्थिबन्धः क्रिये श्रेष्ठः ॥२॥
साहसकर्माभिरतः पित्तासृग्व्याधिकान्तिसत्वयुतः ।
सूर्ये भवति नरेन्द्रः स्वतुङ्गराशौ नरो जातः ॥३॥
दानरतो बहुभृत्यो ललितो युवतिप्रियो मृदुशरीरः ।
कुजभवनगते सूर्ये चन्द्रेण निरीक्षिते भवति ॥४॥
सङ्ग्रामोत्कटवीर्यः क्रूरः संरक्तनेत्रकरचरणः ।
भौमगृहे कुजदृष्टे भानौ तेजोबलोपेतः ॥५॥
प्रेष्यः परकर्मरतो मन्दधनः सत्वहीनबहुदुःखः ।
भानौ बुधसंदृष्टे कुजभवने मलिनकायश्च ॥६॥
भूरिद्रविणो दाता नृपमन्त्री दण्डनायको वाsपि ।
तरणौ सुरगुरुदृष्टे कुजभवने जायते श्रेष्ठः ॥७॥
कुत्सितरामाभर्ता बहुशत्रुः क्षीणबान्धवो दीनः ।
भौमगृहे सितदृष्टे दिवाकरे जायते कुष्ठी ॥८॥
दुःखपरिप्लतदेहः कार्योन्मादी भवेद्विमूढमतिः ।
भौमर्क्षे दिवसकरे रवितनयनिरीक्षिते मूर्खः ॥९॥
वदनाक्षिरोगतप्तः क्लेशसहिष्णुर्न चापि बहुशत्रुः ।
भक्तो व्यवहाररतो रतिमान्वन्ध्याङ्गनाद्वेषी ॥१०॥
भोजनमाल्याच्छादनगन्धयुतो गेयवाद्यनृत्तज्ञः ।
दिवसकरे वृषसंस्थे भवति पुमान् सलिलभीरुश्च ॥११॥
वेश्यारतिर्मृदुवचा बहुयुवतिसमाश्रयो भवति ।
दिननाथे सितभवने दृष्टे शशिना सलिलजीवी ॥१२॥
शूरः सङ्ग्रामरुचिस्तेजस्वी साहसाप्तधनकीर्तिः ।
दिननथे सितभवने कुजसंदृष्टे पुमान् विकलः ॥१३॥
लिपिलेख्यकाव्यपुस्तकगेयादिविधावतीव निपुणमतिः ।
दिननाथे सितभवने बुधसंदृष्टे भवेत् सुतनुः ॥१४॥
बहुशत्रुमित्रपक्षो नृपसचिवश्चारुलोचनः कान्तः ।
दिननाथे सितभवने गुरुणा दृष्टे सुतोषितो नृपतिः ॥१५॥
नृपतिर्नृपमन्त्री वा स्त्रीधनबहुयोगसंयुतो मतिमान् ।
दिननाथे सितभवने सितसंदृष्टे भवेद्भीरुः ॥१६॥
कन्यायां दिवसकरे जातो मृदुदीनवाक्यश्च ॥४३॥
भङ्गक्षयव्ययार्तो विदेशमार्गादिलम्पटो द्विष्टः ।
नीचोपहतप्रीतिर्हिरण्यलोहादिपण्यजीवी च ॥४४॥
द्वेष्यः परकर्मरतः परदाररतिः पुमान् भवेन्मलिनः ।
सूर्ये तुलाधरस्थे नृपपरिभूतः प्रगल्भश्च ॥४५॥
अनिवारितरणवेगः श्रुतिधर्मरतो न सत्यवाड्मूर्खः ।
प्रविनष्टदुष्टयुवतिः क्रूरः कुस्त्रीविधेयश्च ॥४६॥
क्रोधपरोsसद्धृत्तो लोभिष्ठः कलहवल्लभोsनृतवाक् ।
शस्त्राग्निविषग्रस्तः पितुर्जनन्याश्च दुर्भगः कीटे ॥४७॥
द्रव्यान्वितो नृपेष्टो जातः प्राज्ञः सुरद्विजानुरतः ।
शस्त्रास्त्रहस्तिशिक्षानिपुणो व्यवहारयोग्यश्च ॥४८॥
पूज्यः सतां प्रशान्तो धनवान् विस्तीर्णपीनचरुतनुः ।
बन्धूनां हितकारी सत्वयुतः कार्मुके सूर्ये ॥४९॥
वाग्बुद्धिविभवपुत्रैः समन्वितो नृपसमो विगतशोकः ।
वाक्पतिराशौ तपने दृष्टे चन्द्रेण सुशरीरः ॥५०॥
संग्रामे लब्धयशाः स्फुटवचनो वित्तसौख्यसम्पन्नः ।
सूर्ये वाक्पतिराशौ भौमेन निरीक्षिते चण्डः ॥५१॥
मधुरवचनो लिपिज्ञः काव्यकलागोष्ठियानधातुज्ञः ।
गुरुभे सवितरि दृष्टे बुधेन जनसंमतो भवति ॥५२॥
विचरति नरेन्द्रभवने नृपतिर्वा वारणाश्वधनयुक्तः ।
सुरगुरुगृहे विवस्वति गुरुणा दृष्टे सदा विद्वान् ॥५३॥
दिव्यस्त्रीभोगयुतः सुगन्धमाल्यादिभिः सहितः ।
सुरगुरुभवने भानौ शुक्रेण निरीक्षिते शान्तः ॥५४॥
अशुचिः परान्नकाङ्क्षी नीचानुरतश्चतुष्पदक्रीडः ।
देवेज्यगृहे सूर्ये मन्देन निरीक्षिते भवति ॥५५॥
लुब्धः कुस्त्रीसक्तः कुकर्मसंवर्धितः सतृष्णश्च ।
बहुकार्यरतो भीरुर्विहीनबन्धुश्चलप्रकृतिः ॥५६॥
अटनप्रियोsल्पसत्त्वः स्वपक्षविक्षोभनाशितसमस्तः ।
मकरस्थे दिवसकरे जातो बहुभक्षकः पुरुषः ॥५७॥
मायापटुश्चलमतिः स्त्रीसङ्गान्नष्टधनसौख्यः ।
मन्दगृहे तीव्रकरे चन्द्रेण निरीक्षिते भवति ॥५८॥
व्याधिभिररिभिर्ग्रस्तः परकलहात् शस्त्रविक्षतशरीरः ।
मन्दगृहे तिमिररिपौ भौमेन निरीक्षिते विकलः ॥५९॥
शूरः षण्डप्रकृतिः परस्वहारी नसारसर्वाङ्गः ।
नलिनीदयिते शनिभे बुधेन संवीक्षिते भवति ॥६०॥
शोभनकर्मा मतिमान् सर्वेषामाश्रयो विपुलकीर्तिः ।
कोणगृहे दिनभर्तरि गुरुणा दृष्टे मनस्वी च ॥६१॥
शङ्खप्रवालमणिभिर्जीवति वेश्याङ्गनाधनसमृद्धः ।
कोणभवने दिनपतौ भृगुणा दृष्टे सुखी जातः ॥६२॥
ध्वंसयति शत्रुपक्षं नरेन्द्रसन्मानवर्धिताश्वासः ।
भानौ शनैश्चरगृहे शनिदृष्टे सूयते योsसौ ॥६३॥
हृद्रोगी बहुसत्त्वः सतां विगर्ह्योsतिरोषश्च ।
परदाराणां सुभगः कर्मस्विति निश्चितो भवति ॥६४॥
दुःखप्रयोsल्पधनः शठश्चलितसौहृदो मलिनमूर्तिः ।
कुम्भधरेsर्के जातः पिशुनः स्यात् दुष्प्रलापश्च ॥६५॥
सुहृदां संग्रहशीलः स्त्रीप्रीत्या लब्धसौख्यसंभारः ।
प्राज्ञो बहुशत्रुघ्नः क्षयोदयी भवति धनकीर्त्या ॥६६॥
सत्सुतभृत्याप्तयशा जलपण्यधनः सुवागनृतवादी ।
ऊर्जितगुह्यरुगार्तो बहुसहजो मीनसंस्थेsर्के ॥६७॥
इति कल्याणवर्मविरचितायां सारावल्यामादित्यचारदृष्टियोगो नाम द्वाविंशोsध्यायः ।


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP