संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
चतुर्विंशोsध्यायः ।

चतुर्विंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


भौमेंशे कुजदृष्टो निकर्तनश्चन्द्रमाः प्रचण्डश्च ।
जनयति मायाबहुलं प्रवश्चकं सूर्यजेन किल पुरुषम् ॥१॥
सूर्येण चोरघातकमथवाप्यारक्षकं शूरम् ।
जीवेन मनुजनाथं ख्यातं विद्वत्समाराध्यम् ॥२॥
शुक्रेण नृपतिसचिवं धनान्वितं स्त्रीविलेपनानुरतम् ।
शीघ्रं वदन्ति चपलं सौम्येन निरीक्षिते चन्द्रे ॥३॥
सितभागे सितदृष्टे योषिद्वस्त्रान्नपानधनसौख्यम् ।
जनयति बुधेन चन्द्रो वाद्यज्ञं नृत्तगेयपरम् ॥४॥
गुरुणा कविप्रधानं नयशास्त्रविशारदं नृपतिसचिवम् ।
परदारदर्शनपरं कामिनमारेण बहुभृत्यम् ॥५॥
सूर्येण महामूर्खं प्रियंवदं सततमन्नपानरुचिम् ।
सौरेण वर्धकीनां गुणैश्च सदृशं दिशति चन्द्रः ॥६॥
बुधभागे बुधदृष्टः शिल्पाचार्यं कविं शशी जनयेत् ।
शुक्रेक्षितो विशालं गेयज्ञं वचनसाराढ्यम् ॥७॥
नृपमन्निणं गुणाढ्यं गुरुणा दृष्टः प्रतिष्ठितं कान्तम् ।
भौमेक्षितोsतिचोरं विवादकुशलं नरं रौद्रम् ॥८॥
शास्त्रार्थकाव्यबुद्धिं प्राज्ञं शिल्पिनमवेक्षितः ॥९॥
स्वांशे दिनकरदृष्टः शशी कृशतनुमविक्षतशरीरम् ।
परधनरक्षणनिपुणं लुब्धं नितरां कुजेनापि ॥१०॥
सौरेणाकृत्यकरं वधबन्धविवादसन्तप्तम् ।
शुक्रेण स्त्रीद्वेष्यं जनयेदथवा नपुंसकाकारम् ॥११॥
नृपमन्त्रिणं नृपं वा जनयति गुरुणावलोकितश्चन्द्रः ।
सौम्येनाधर्मरतं निद्राबहुलं च सततमध्वरतम् ॥१२॥
रविभागे रविदृष्टे सुरोषणः समुपलब्धकीर्तिघनः ।
पापो निर्दय इन्द्रौ सौरेण प्राणिनां हन्ता ॥१३॥
भौमेन सुवर्णघनं ख्यातं नृपसत्कृतं प्रचण्डतरम् ।
गुरुणा दृष्टो जनयति चमूपतिं वानरेन्द्रं वा ॥१४॥
शुक्रेण दृष्टमूर्तिः सुतार्थिनं मृतसुतं वाsपि ।
सौम्येन दैवचिन्तकमितिहासरतं च निधिभाजम् ॥१५॥
गुरुभागे गुरुदृष्टो विशदं नृपवल्लभं विपुलकीर्तिम् ।
जनयति शशी सितेन स्त्रीणां भोगैः सुसंयुक्तम् ॥१६॥
बुधदृष्टो हास्यकरं नृपप्रियं नायकं वरूथिन्याः ।
अस्त्राचार्यं कुरुते कुजेक्षितः सर्वतः ख्यातम् ॥१७॥
दोषौर्विविधैः ख्यातं दिनकरदृष्टो नरं प्रमाणस्थम् ।
सौरेण वृद्धशीलं बलिभिश्च निराकृतं नीचम् ॥१८॥
सौरांशे शनिदृष्टः कृपणं रोगान्वितं मृतसुतं वा ।
सूर्येणाल्पापत्यं व्याधिग्रस्तं विरूपतनुम् ॥१९॥
भौमेन नरपतिसमं स्वाढ्यं स्त्रीदुर्भगं सुखैर्युक्तम् ।
शुक्रेण विषमशीलं युवतिभिरवधीरितं धीरम् ॥२०॥
सौम्येन पापनिरतं कुत्सितचरितं शशी सदा दृष्टः ।
गुरुणा स्वकर्मनिरतं कुरुते पुरुषं न चोदात्तम् ॥२१॥
वर्गोत्तमे स्वकीये परकीयनवांशके च दृष्टिफलम् ।
पुष्टं मध्यं स्वल्पं विपरीतं स्यादनिष्टफलम् ॥२२॥
राशिफलं यद् दृष्ट पूर्वैः कथितं ग्रहैः शशाङ्कस्य ।
तस्य निरोधो दृष्टो यद्यंशपतिर्बली भवति ॥२३॥
अंशपतेश्चन्द्रस्य च फलं विनिश्चित्य दर्शनकृतानि ।
कथितानि यवनवृद्धाः फलानि सम्यग्व्यवस्यन्ति ॥२४॥
इति कल्याणवर्मविरचितायां सारावल्यां अंशकदर्शने चन्द्रचारो नाम चतुर्विशोsध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP