संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
द्विचत्वारिंशोsध्यायः ।

द्विचत्वारिंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


क्रूरदशायां क्रूरः प्रविश्य चान्तर्दशां यदा कुरुते ।
पुंसः स्यात्सन्देहस्तदाsरियोगः सदैव महान् ॥१॥
क्षितितनयस्य दशायां रविजस्यान्तर्दशा यदा विशति ।
बहुकालजीविनामपि मरणं निःसंशयं कुरुते ॥२॥
क्रूरराशौ स्थितः पापः षष्ठे स्यान्निधनेsपि वा ।
तत्स्थितेनारिणा दृष्टः स्वपाके मृत्युदो ग्रहः ॥३॥
विलग्नाधिपतेः शत्रुर्लग्नस्यान्तर्दशां गतः ।
करोत्यकस्मान्मरणं सत्याचार्यः प्रभाषते ॥४॥
इति कल्याणवर्मविरचितायां सारावल्यां दशारिष्टफलं नाम द्विचत्वारिंशोsध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP