संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
सप्तदशोsध्यायः ।

सप्तदशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


लिपिकरतस्करमुखरो रोगी मायाप्रपञ्चकुशलश्च ।
बुधरविभौमशशाङ्कैरेकर्क्षगतैः पुमान्भवति ॥१॥
धनवान्वनितानिन्द्यस्तेजस्वी नीतिमान्विगतशोकः ।
कर्मसमर्थो निपुणः शशिकुजगुरुभास्करैः सहितैः ॥२॥
आर्योचितवाग्वृत्तिः सुखभाङ् निपुणोsर्थसंग्रहणशीलः ।
विद्यासुतदारयुतः शशिकुजभृगुभास्करैः सहितैः ॥३॥
विषमशरीरो ह्रस्वो धनरहितो याचिताशनो मूर्खः ।
गम्यः सर्वस्य तथा रविशशिकुजसौरिसंयोगे ॥४॥
सौवर्णिकः प्लुताक्षः शिल्पकरो वा महाधनो धीरः ।
जातः स्यान्निरुजतनुः शशिज्ञगुरुभास्करैः सहितैः ॥५॥
विकलः सुभगो वाग्मी ह्रस्वो नृपसंमतो मनुजः ।
जातः स्यादेकस्थै रविशशिबुधभार्गवैः सहितैः ॥६॥
मातृपितृविप्रयुक्तो धनसौख्यविवर्जितो भ्रमणशीलः ।
भिक्षाशनोsप्यनृतवाक् रवीन्द्रुसौम्यार्किभिर्नियतम् ॥७॥
सलिलमृगारण्यानां स्वामी स्यात्सौख्यभाक् भवति पूज्यः ।
शुक्रार्कगुरुशशाङ्कैरेकर्क्षगतैः पुमान् निपुणः ॥८॥
तामसनेत्रस्तीक्ष्णो बहुसुतवित्तो वराङ्गनासुभगः ।
सूर्येज्यचन्द्रसौरैरेकस्थैर्जायते पुरुषः ॥९॥
वनितासदृशाचारः पुरःसरोsत्यन्तदुर्बलशरीरः ।
भीरुः सर्वत्र भवेदर्केन्दुसितासितैः सहितैः ॥१०॥
शूरोsथ सूत्रकारश्चक्रधरो वा विपन्नदारधनः ।
दुःखार्णवोsटनपरः सुसङ्गतैरर्कजीवबुधभौमैः ॥११॥
परदाररतश्चोरो विषमाङ्गो दुर्जनो विगतसत्वः ।
भवति प्रसवे पुरुषो रविसितभौमेन्दुजैः सहितैः ॥१२॥
योद्धा प्राज्ञस्तीक्ष्णो नीचाचारः कविप्रधानश्च ।
मन्त्री च भूपतिर्वा बुधार्ककुजसौरिसंयोगे ॥१३॥
सुभगः पूज्यो लोके धनवान् नृपसंमतो भुवि ख्यातः ।
रविभौमजीवशुक्रैरेकस्थैर्नीतिमान्पुरुषः ॥१४॥
सोन्मादो गणमान्यः सिद्धार्थो बन्धु मित्रसंपृक्तः ।
भानुकुजजीवसौरैः संयुक्तैर्वा नृपाभिमतः ॥१५॥
विकलो नीचाचारो विषमाक्षो बन्धुविद्विष्टः ।
सूर्यकुजशुक्रसौरैः पराभवं सर्वतो याति ॥१६॥
धनवान्सुखप्रधानः सिद्धार्थो बन्धुमान् प्रकृष्टश्च ।
भानुबुधजीवशुक्रैर्भवति पुमानेकराशिगतैः ॥१७॥
क्लीबाचारो मानी कलहरुचिः सहजवाङ् निरुत्साहः ।
अर्कार्किबुधसुरेज्यैरेकस्थैर्जायते पुरुषः ॥१८॥
मुखरः सुभगः प्राज्ञो मृदुसौख्यः सत्वशौचसंपन्नः ।
धीरो मित्रसहायो रविबुधसितसौरिसंयोगे ॥१९॥
लुब्धः कविः प्रधानः कारुकनाथोsधिपश्च नीचानाम् ।
आदित्यार्किसितार्यै राज्ञां जातो भवेदिष्टः ॥२०॥
शास्त्रकुशलो नरेन्द्रः सुमहामन्त्रोsथवा महाबुद्धिः ।
शशिकुजसोमजजीवैरेकस्थैर्यः पुमाञ्जातः ॥२१॥
कलहरुचिर्निद्रालुर्नीचः स्याद्वर्धकीपतिः सुभगः ।
बन्धुद्वेष्टा न सुखी शशिकुजबुधभार्गवैः सहितैः ॥२२॥
शूरो विमातृपितृको दुष्कुलजो बहुकलत्रमित्रसुतः ।
भवति सुकर्माभिरतः शशिकुजबुधसौरिसंयोगे ॥२३॥
विकलाङ्गः सुकलत्रः सकलसहोsतीव मानसंयुक्तः ।
प्राज्ञो बहुमित्रसुखः शशिकुजगुरुभार्गवैः सहितैः ॥२४॥
बधिरो धनवाञ्शूरः सोन्मादो वाक्पटुः स्थिरप्रकृतिः ।
मतिमानुदारचित्तो भौमेन्दुशनैश्चरसुरेज्यैः ॥२५॥
कुलटापतिः प्रगल्भः सर्पाक्षो नित्यमेव सोद्वेगः ।
जातः पुरुषोsवश्यं कुजेन्दुयमभार्गवैर्भवति ॥२६॥
विद्वान्विमातृपितृकः सद्रूपो धनयुतोsतिसुभगश्च ।
भवति नरो विगतारिर्बुधगुरुशशिभार्गवैः सहितैः ॥२७॥
कृतधर्मकीर्तिरग्र्यस्तेजस्वी बन्धुवल्लभो मतिमान् ।
नृपसचिवः प्रवरकविः शशिबुधजीवार्किभिः सहितैः ॥२८॥
परदारगमनशीलो विशीलभार्यो विपन्नबन्धुश्च ।
प्राज्ञो लोकद्विष्टः स्यादिन्दुबुधार्किभृगुपुत्रैः ॥२९॥
मात्रा रहितः सुभगस्त्वग्दोषी दुःखितो भ्रमणशीलः ।
बहुभाषी सत्यरतः शशिगुरुभृगुसौरिभिः सहितैः ॥३०॥
स्त्रीकलहरुचिर्धनभाक्पूज्यो लोके च शीलसंपन्नः ।
भवति पुमान्निरुजतनुर्बुधारगुरुभार्गवैः सहितैः ॥३१॥
शूरो विद्वान्वाग्मी धनरहितः सत्यशौचसंपन्नः ।
वादी द्वन्द्वसहिष्णुर्मतिमान्सहितैर्बुधारगुरुसौरैः ॥३२॥
स्यान्मल्लः परपुष्टः कठिनाङ्गो युद्धदुर्मदः ख्यातः ।
रमते च सारमेयैर्बुधारयमभार्गवैः सहितैः ॥३३॥
तेजस्वी वित्तयुतः स्त्रीलोलः साहसप्रियश्चपलः ।
भौमगुरुशुक्रसौरैरेकस्थैर्जायते कितवः ॥३४॥
मेधावी श्राद्धरतो रामासक्तो विधेयभृत्यश्च ।
बुधजीवशुक्रसौरैरेकस्थैस्तीव्रसंयोगे ॥३५॥
इति कल्याणवर्मविरचितायां सारावल्यां चतुर्ग्रहयोगाध्यायः सप्तदशः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP