संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
त्रयोविंशोsध्यायः ।

त्रयोविंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


सौवर्णाङ्गः स्थिरस्वः सहजविरहितः साहसी मानभद्रः
कामार्तः क्षामजानुः कुनखतनुकजश्चञ्चलो मानवित्तः ।
पद्माभैः पाणिपादैर्विततसुतजनो वर्तुलाकारनेत्रः
सस्नेहस्तोयभीरुर्व्रणविकृतशिराः स्त्रीजितो मेष इन्दौ ॥१॥
अत्युग्रतरो नृपतिः प्रणतानां मार्दवं भजति जातः ।
धीरः सङ्ग्रामरुची रविणा दृष्टे शशिनि मेषे ॥२॥
दन्ताक्षिरोगतप्तः शिखिवातादिक्षतशरीरः ।
माण्डलिकः स्यान्मेषे कुजदृष्टे शशिनि भूतार्तः ॥३॥
नानाविद्याचार्यः सद्वाक्यः स्यान्मनोभीष्टः ।
बुधदृष्टे मेषस्थे निशाकरे सत्कविर्विपुलकीर्तिः ॥४॥
बहुभृत्यधनसमृद्धो नृपतेः सशिवश्चमूपतिर्वाsपि ।
मेषगृहे हिमरश्मौ दृष्टे गुरुणा पुमान् जातः ॥५॥
सुभगः सुतधनयुक्तो वरयुवतिविभूषणोsल्पभोक्ता च ।
मेषे शिशिरमयूखे भृगुतनयनिरीक्षिते भवति ॥६॥
विद्विष्टो बहुदुःखो दारिद्र्यतनुर्मलीमसोsनृतवाक् ।
मेषे शिशिरमयूखे रवितनयनिरीक्षिते भवति ॥७॥
व्यूढोरस्कोsतिदाता घनकुतिलकचः कामुकः कीर्तिशाली
कान्तः कन्याप्रजावान् वृषसमनयनो हंसलीलाप्रचारः ।
मध्यान्ते भोगभागी पृथकटिचरणस्कन्धजान्वास्यजङ्घः
सांकः पार्श्वास्यपृष्ठे ककुदि शुभगतिः क्षान्तियुक्तो गवीन्दौ ॥८॥
कर्षकमतिकर्मकरं द्विपदचतुष्पदसमृद्धमत्याढ्यम् ।
प्रायोगिकं प्रकुरुते वृषभे रविवीक्षितश्चन्द्रः ॥९॥
अतिकामं कुजदृष्टो युवतिकृते नष्टसारमित्रजनम् ।
हृदयहरं नारीणां मातुर्न शुभं शशी वृषे कुरुते ॥१०॥
प्राज्ञं वाक्यविधिज्ञं प्रमुदितमिष्टं समस्तभूतानाम् ।
जनयति बुधेन दृष्टः शशी वृषेsनुपमगुणैर्युक्तम् ॥११॥
स्थिरपुत्रदारसुहृदं मातापितृभक्तिमन्तमतिनिपुणम् ।
धार्मिकमतिविख्यातं गवि गुरुदृष्टः शशी कुरुते ॥१२॥
भूषणयानगृहाणां शयनासनगन्धवस्त्रमाल्यानाम् ।
भागिनमुपभोक्तारं सितेक्षितो यदि शशी कुरुते ॥१३॥
धनहीनमनिष्टकरं वृषभे द्वेष्यं सदा च युवतीनाम् ।
सुतमित्रबन्धुसहितं रविसुतदृष्टः शशी कुरुते ॥१४॥
पूर्वार्धे सम्भूतो जननीमृत्युं करोति नचिरेण ।
पश्चादर्धे वृषभे पितुर्वियोगं शशी कुरुते ॥१५॥
उन्नसश्यामचक्षुः सुरतविधिकलाकव्यकृद्भोगभोगी
हस्ते मत्स्याधिपांको विषयसुखरतो बुद्धिदक्षः सिरालः ।
कान्तः सौभाग्यहास्यप्रियवचनयुतः स्त्रीजितो व्यायताङ्गो
याति क्लीबैश्च सख्यं शशिनि मिथुनगे मातृयुग्मप्रपुष्टः ॥१६॥
प्रज्ञाधनं प्रकाशं मिथुने रूपान्वितं सुधर्मिष्ठम् ।
अतिदुःखितमल्पार्थं करोति सूर्येक्षितश्चन्द्रः ॥१७॥
अतिशूरमतिप्राज्ञं सुखवाहनविभवरोपसम्पन्नम् ।
कुरुते मिथुने चन्द्रो वक्रेण निरीक्षितोsवश्यम् ॥१८॥
अर्थोत्पादनकुशलं कुरुते ह्यपराजितं सुधीरं च ।
पार्थिवमखण्डिताज्ञं मिथुने बुधवीक्षितश्चन्द्रः ॥१९॥
विद्याशास्त्राचार्यं विख्यातं सत्यवाचमतिरूपम् ।
मान्यं वाग्मिनमिन्दुः करोति गुरुवीक्षितो मिथुने ॥२०॥
वरयुवतिमाल्यवस्त्रैर्वरवाहनयानभूषणैर्मणिभिः ।
क्रीडां कुरुते पुरुषो भृगुदृष्टे शशिनि मिथुनस्थे ॥२१॥
कुरुते बान्धवरहितं युवतिसुखविभूतिवर्जितं चापि ।
अधनं लोकद्वेष्यं जितुमे शनिनेक्षितश्चन्द्रः ॥२२॥
युक्तः सौभाग्ययोगैर्गृहसुहृदटनज्योतिषज्ञानशीलैः
कामासक्तः कृतज्ञः क्षितिपतिसचिवः सत्प्रमाणः प्रवासी ।
सोन्मादः केशकल्पो जनकुसुमरुचिर्हानिवृद्ध्यानुयातः
प्रासादोद्यानवापीप्रियकरणरतः पीनकण्ठः कुलीरे ॥२३॥
नरपतिपुरुषमधन्यं धनरहितं क्लेशकारकं वाsपि ।
कुरुते स्वगृहे चन्द्रो रविदृष्टो दुर्गपालं च ॥२४॥
शूरं विकलशरीरं मातुरनर्थावहं प्रियं दक्षम् ।
क्षितितनयवीक्षिततनुर्जनयति चन्द्रो नरं स्वगृहे ॥२५॥
अविकलमतिं नयज्ञं जनयति बुधवीक्षितः शशे स्वगृहे ।
धनदारपुत्रवन्तं नृपसचिवं सौख्यवन्तं च ॥२६॥
नृपतिं नृपगुणयुक्तं जनयति चन्द्रः सुरेज्यसंदृष्टः ।
स्वगृहे सुखितसुभार्यं नयविनयपराक्रमाक्रान्तम् ॥२७॥
धनकनकवस्त्रयोषिद्रत्नानां भाजनं शशी कुरुते ।
कर्कटके सितदृष्टो वेश्याजननायकं कान्तम् ॥२८॥
अटनमसुखं दरिद्रं मातुरनिष्टं प्रियान्रुतं पापम् ।
शनिना दृष्टः स्वगृहे करोति चन्द्रो नरं नीचम् ॥२९॥
स्थूलास्थिर्मन्दरोमा पृथुवदनगलो ह्रस्वपिङ्गाक्षियुग्मः
स्त्रीद्वेषी क्षुत्पिपासाजठररदरुजा पीडितो मांसभक्षः ।
दाता तीक्ष्णो ह्यपुत्रो विपिननगरतिर्मातृवश्यः सुवक्षा
विक्रान्तः कार्यलापी शशभृति रविभे सर्वगम्भीरदृष्टिः ॥३०॥
नृपतिसपत्नं कुरुते प्रोत्कृष्टगुणं महास्पदं वीरम् ।
रविणा दृष्टः सिंहे पापरतं विश्रुतं चन्द्रः ॥३१॥
सेनापतिं प्रचण्डं नरयुवतिसुतार्थवाहनोपेतम् ।
जनयत्युत्तमपुरुषं कुजेक्षितश्चन्द्रमाः सिंहे ॥३२॥
स्त्रीसत्वं स्त्रीललितं स्त्रीवश्यं युवतिसेवकं सिंहे ।
कुरुते बुधेन दृष्टो धनसुखभोगान्वितं चन्द्रः ॥३३॥
अभिजातं कुलपुत्रं बहुश्रुतं गुनसमृद्धं च ।
कुरुते नरेन्द्रतुल्यं गुरुदृष्टश्चन्द्रमाः सिंहे ॥३४॥
प्रमदाविभवैर्युक्तं रोगिणमपि युवतिसेवकं कुरुते ।
सुरतविधिज्ञं प्राज्ञं शशी हरौ शुक्रसन्दृष्टः ॥३५॥
कर्षकमधनं कुरुतेsनृतवाचं दुर्गपालकं सिंहे ।
रविजेन तथा दृष्टो युवतिसुखैर्हीनमल्पकं च शशी ॥३६॥
स्त्रीलोलो लम्बबाहुर्ललिततनुमुखश्चारुदन्ताक्षिकर्णो
विद्वानाचार्यधर्मा प्रियवचनयुतः सत्यशौचप्रधानः ।
धीरः सत्वानुकम्पी परविषयरतः क्षान्तिसौभाग्यभागी
कन्याप्रायप्रसूतिर्बहुसुतरहितः कन्याकायां शशाङ्गे ॥३७॥
नृपकोशकरं ख्यातं गृहीतवाक्यं विशिष्टकर्माणम् ।
कन्यायां रविदृष्टो भार्याहीनं शशी कुरुते ॥३८॥
शिल्पाचार्यं ख्यातं धनवन्तं शिक्षितं सुधीरं च ।
कन्यायां कुजदृष्टो मातुरनिष्ट शशी कुरुते ॥३९॥
ज्योतिषकाव्यविधिज्ञं विवादकलहेषु विजयिनं सुतराम् ।
सातिशयं कन्यायां जनयति निपुणं बुधेक्षितश्चन्द्रः ॥४०॥
बन्धुजनाढ्यं सुखिनं नृपकृत्यकरं गृहीतवाक्यं च ।
कन्यायां गुरुदृष्टो जनयति विभवान्वितं चन्द्रः ॥४१॥
कन्यायां बहुदारं विविधालङ्कारभोगिनमथाढ्यम् ।
सततमिहोर्जितमुदितं कुरुते भृगुणा निरीक्षितश्चन्द्रः ॥४२॥
अदृढस्मृतिं दरिद्रं सुखरहितममातृकं युवतिवश्यम् ।
कन्यायां यमदृष्टः स्त्रीभोग्यधनं शशी कुरुते ॥४३॥
उन्नासो व्यायताक्षः कृशवदनतनुर्भूरिदारो वृषाढ्यो
गोभूभ्यः शौचसारो वृषसमवृषणो विक्रमज्ञः क्रियेशः ।
भक्तो देवद्विजानां बहुविभवयुतः स्त्रीजितो हीनदेहो
धान्यादानैकबुद्धिस्तुलिनि शशधरे बन्धुवर्गोपकारी ॥४४॥
अधनं व्याधितमटनं परिभूतं भोगविप्रयुक्तं च ।
असुतमसारं जूके जनयति रविवीक्षितश्चन्द्रः ॥४५॥
तीक्ष्णं चोरं क्षुद्रं परयोषिद्गन्धमाल्यसंयुक्तम् ।
मतिमन्नयनातुरगं जनयति वक्रेक्षितश्चन्द्रः ॥४६॥
दृष्टो बुधेन चन्द्रः कलाविदग्धं प्रभूतधनधान्यम् ।
शुभवाक्यं विद्वांसं देशख्यातं तुलाधरे कुरुते ॥४७॥
जीवेक्षितस्तुलायां जनयति सर्वत्र पूजितं हिमगुः ।
क्रयविक्रयेषु कुशलं रत्नादिषु भाण्डजातेषु ॥४८॥
ललितमरोगं सुभगं समुपचिताङ्गं धनान्वितं प्राज्ञम् ।
विविधोपायविधिज्ञं कुरुते भृगुवीक्षितः शशी तुलके ॥४९॥
कुरुते शशी धनाढ्यं प्रियवाक्यं वाहनैर्युतं जूके ।
विषयरतिं सुखरहितं भास्करिदृष्टो हितं मातुः ॥५०॥
लुब्धो वृत्तोरुजङ्घः कठिनतरतनुर्नास्तिकः क्रूरचेष्टः
चोरो बाल्ये रुगार्तो हृतचिबुकनखश्चारुनेत्रः समृद्धः ।
कर्मोद्युक्तः प्रदक्षः परयुवतिरतो बन्धुहीनः प्रमत्तः
चण्डो राज्ञा हृतस्वः पृथुजठरशिराः कीटभे शीतरश्मौ ॥५१॥
कुरुते लोकद्वेष्यं बुधमटनं चैव वित्तवन्तं च ।
दिनकरदृष्टोsलिगतश्चन्द्रः सुखवर्जितं पुरुषम् ॥५२॥
अनुपमधैर्यं कुरुते नृपतिसमं वृश्चिके विभूतियुतम् ।
शूरमजय्यं समरे प्रभक्षणं भूमिजेन संदृष्टः ॥५३॥
अचतुरममृष्टवाक्यं यमलापत्यं च युक्तिमन्तं च ।
जनयति बुधेन दृष्टः कूटकरं वृश्चिके च गीतज्ञम् ॥५४॥
कर्मासक्तं कुरुते लोकद्वेष्यं च वित्तवन्तं च ।
गुरुणा दृष्टोsलिगतो निशाकरो रूपवन्तं च ॥५५॥
अतिमदमतीव सुभगं धनवाहनभोगललितमिह कीटे ।
युवतिविनाशितसारं जनयति भृगुवीक्षितश्चन्द्रः ॥५६॥
नीचापत्यं कृपणं व्याधितमधनं च सत्यहीनं च ।
जनयत्यन्तकदृष्टो नरमधनं चन्द्रमाः कीटे ॥५७॥
कुब्जाङ्गो वृत्तनेत्रः पृथुहृदयकटिः पीनबाहुः प्रवक्ता
दीर्घांसो दीर्घकण्ठो जलतटवसतिः शिल्पविद् गूढगुह्यः ।
शूरो दृष्टोsस्थिसारो विततबहुबलः स्थूलकण्ठोष्ठघोणो
बन्धुस्नेही कृतज्ञो धनुषि शशिधरे संहताङ्घ्रिः प्रगल्भः ॥५८॥
नृपतिमथाढ्यं कुरुते शूरं विख्यातपौरुषं चापे ।
भास्करदृष्टश्चन्द्रस्त्वनुपमसुखवाहनोपेतम् ॥५९॥
सेनापतिं समृद्धं सुभगं प्रख्यातपौरुषं पुरुषम् ।
जनयत्यनुपमभृत्यं क्षितिसुतदृष्टः शशी धनुपि ॥६०॥
बहुभृत्यं त्वक्सारं ज्योतिषशिल्पक्रियादिनिपुणं च ।
बुधदृष्टो हिमरश्मिर्नग्नाचार्यं हये कुरुते ॥६१॥
अनुपमदेहं कुरुते पृथ्वीपालस्य मन्त्रिणं चापे ।
त्रिदशगुरुदृष्टमूर्तिर्धनधर्मसुखान्वितं चन्द्रः ॥६२॥
सुखिनमतीव हि ललितं सुभगं पुत्रार्थकामवन्तं च ।
चापे सुमित्रभार्यं भार्गवदृष्टः करोतीन्दुः ॥६३॥
प्रियवादिनं सुवाक्यं बहुश्रुतं सत्यवादिनं सौम्यम् ।
अभिजातं नृपपुरुषं जनयति सौरेक्षितः शशी धनुषि ॥६४॥
गीतज्ञः शीतभीरुः पृथुलतरशिराः सत्यधर्मोपसेवी
प्रांशुः ख्यातोsल्परोषो मनसि भवयुतो निर्घृणस्त्यक्तलज्जः ।
चार्वक्षः क्षामदेहो गुरुयुवतिरतः सत्कविर्वृत्तजङ्घो
मन्दोत्साहोsतिलुब्धः शशिनि मकरगे दीर्घकण्ठोतिकर्णः ॥६५॥
अधनं दुःखितमटनं परकर्मरतं मलीमसं कुरुते ।
मकरे कुवलयनाथः शिल्पमतिं वीक्षितो रविणा ॥६६॥
अतिविभवमत्युदारं सुभगं धनसंयुतं मृगे पुरुषम् ।
वाहनयुतं प्रचण्डं करोति वक्रेक्षितश्चन्द्रः ॥६७॥
मूर्खं प्रवासशीलं गतयुवतिं चञ्चलं मृगे तीक्ष्नम् ।
जनयति बुधेन दृष्टः सुखरहितं निर्धनं पुरुषम् ॥६८॥
भूपतिमनुपमवीर्यं नृपतिगुणैः संयुतं मृगे जातम् ।
बहुदारपुत्रमित्रं जनयति गुरुवीक्षितश्चन्द्रः ॥६९॥
( प ) वरयुवतिधनविभूषणवाहनमालान्वितं नरं मकरे ।
सोपक्रोशमपुत्रं जनयति भृगुवीक्षितश्चन्द्रः ॥७०॥
अलसं मलिनं सधनं मदनार्तं पारदारिकमसत्यम् ।
दिवसकरपुत्रदृष्टः करोति चन्दो नरं मकरे ॥७१॥
उद्धोणो रूक्षदेहः पृथुकरचरणो मद्यपानप्रसक्तः
सद्वेष्यो धर्महीनः परसुतजनकः स्थूलमूर्धा कुनेत्रः ।
शाठ्यालस्याभिभूतो विपुलमुखकटिः शिल्पविद्यासमेतो
दुःशीलो दुःखतप्तो घटभमुपगते रात्रिनाथे दरिद्रः ॥७२॥
अतिमलिनमति च शूरं नृपरूपं धार्मिकं कृषिकरं च ।
कुरुते दुनकरदृष्टो घटधरसंस्थः क्षपानाथः ॥७३॥
कुम्भेsतिसत्यवाक्यं मातृगुरुधनैर्वियुक्तमलसं च ।
विषमं परकार्यरतं करोति भैमेक्षितश्चन्द्रः ॥७४॥
शयनोपचारकुशलं गीतविधिज्ञं प्रियं च युवतीनाम् ।
तनुविभवसुखं पुरुषं करोति बुधवीक्षितः शशी कुम्भे ॥७५॥
ग्रामक्षेत्रतरूणां वरभवनानां वराङ्गनानां च ।
कुरुते भोगिनमार्यं साधुं गुरुवीक्षितः शशी कुम्भे ॥७६॥
नीचमपुत्रममित्रं कातरमाचार्यनिन्दितं पापम् ।
कुरुते शशी कुयुवतिं सितेक्षितो घटधरेsल्पसुखम् ॥७७॥
नखरोमधरं मलिनं परदाररतं शठं विधर्माणम् ।
स्थावर्भागिनमाढ्यं शशी घटे सौरसंदृष्टः ॥७८॥
शिल्पोत्पन्नाधिकारो हितजयनिपुणः शास्त्रविच्चारुदेहो
गेयज्ञो धर्मनिष्ठो बहुयुवतिरतः सौख्यभाक् भूपसेवी ।
ईषत्कोपो महत्कः सुखनिधिधनभाक् स्त्रीजितः सत्स्वभावो
यानासक्तः समुद्रे तिमियुगलगते शीतगौ दानशीलः ॥७९॥
तीव्रमदनं प्रकाशं सुखिनं सेनापतिं धनसमृद्धम् ।
जनयति दिनकरदृष्टः सुमुदितभार्यं शशी मीन ॥८०॥
परिभूतं सुखरहितं कुलटापुत्रं च पापनिरतं च ।
जनयति नक्षत्रपतिः क्षितिसुतदृष्टो झषे शूरम् ॥८१॥
जनयति बुधेन दृष्टो मीनस्थश्चन्द्रमाः पुरुषम् ।
भूपतिमतीव सुखिनं वरयुवतिसमावृतं वश्यम् ॥८२॥
गुरुदृष्टो मीनस्थो ललितं चन्द्रोsग्रमाण्डलिकम् ।
अत्याढ्यं सुकुमारं बहुभिः स्त्रीभिर्वृतं जनयेत् ॥८३॥
कुरुते शशी सुशीलं रतिमन्तं नृत्यवाद्यगेयरतम् ।
शुक्रेक्षितो झषस्थो हृदयहरं कामिनीनां च ॥८४॥
विकलमहितं जनन्याः कामार्तं पुत्रदारमतिहीनम् ।
कुरुते रविसुतदृष्टो नीचविरूपाङ्गनासक्तम् ॥८५॥
राशिपतौ बलयुक्ते राशौ च बलान्विते तथा चन्द्रे ।
राशिफलं स्यात् सकलं नीचोच्चविधिना च संचिन्त्यम् ॥८६॥
इति कल्याणवर्मविरचितायां सारावल्यां चन्द्रचारो नाम त्रयोविंशोsध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP