मराठी मुख्य सूची|मराठी साहित्य|पोथी आणि पुराण|श्रीचित्रापुरगुरुपरंपराचरित्र|
सद्गुरुंची आरती

चित्रापुरगुरुपरंपरा - सद्गुरुंची आरती

सुबोधाचा भाग तर अमोल आहे. तशीच प्रश्नोत्तरी ही ह्या गुरुचरित्राचें अपूर्व वैशिष्ट्य होय.


पंचप्राणांची आरती ओवाळु तुजला
सद्गुरु ओवाळु तुजला, श्रीगुरु ओवाळु तुजला
आरती आरती ओवाळु तुजला ॥धृ॥

त्रिभूवनाचे सुख तुझ्या चरणांच्या ठायीं
त्रिताप हरूनी सुखवी सकळां तूं आमुची आई
हा धूप दीप दावीन
तूज फळें फुलें वाहीन
अनुदास तुझा होईन
प्रसन्न होऊन प्रपंचात ह्या ने परमार्थाला ॥१॥

तूं ब्रह्मा श्री विष्णु आणि तूंचि महेश्र्वर
तूं श्री चित्रापूरधीश श्री भवानीशंकर
तूज गाईन मधूर सुमधूर
अपूरे हे सातही सूर
अंधकार करीसी दूर
सिंहासनी ह्या हृदयमंदिरी बसवुनिया तुजला ॥२॥

भक्तवत्सला भक्तांवरी ह्या प्रसन्न हो देवा
भजन पूजन करीतो भावे स्विकारिसी सेवा
घालीन लोटांगण
वंदीन मी तुझे चरण
हा ‘सुधातनय’ तुज शरण
पतित पावना ह्या पतितांच्या ये उद्धाराला ॥३॥
***

आरति श्री सद्‌गुरूची
मंगलारति करीन भावें सद्गुरुरायासी । माझ्या सद्गुरु पतितपावन आनंदाश्रमश्रीगुरुसी ॥ पल्ल ॥
विश्र्वव्यापका दीनदयाळा तारक तूं होसी । सत्त्व - रज - तम माया निरसुनि दैवी नटलासी । धांव रे पाव रे । करुणाघनमूर्ती ॥१॥
चिन्मयमूर्ती चित्सुखदाता भवभय हरलासी । उन्मनिं सुख हें दाखवि जगता निजपदिं रमलासी । तारका त्र्यम्बका सुरमुनिवरदासी ॥२॥
भक्तवत्सला करुणासागरा तारी दीनासी । निशिदिनिं नमितों तव पदकमलें चित्रापुरेश तुजसी ॥३॥
***

मंगल पद
‍मंगल शुभकर शंकरे । मंगल विबुधवंदित पदगे ॥ मंगल सुजनर रंगदिच्छेयनीव । रंगसद्गुरु महालिंगनिगे ॥१॥
‍मंगल जय मंगलं ॥ पल्लवि ॥ नंदियनेरिद पुरहरगे । कन्दुगोरळ गिरिजावरगे ॥ चंददि सुरमुनिवृंदवन्दितनिगे । इन्दुशेखर गंगाधरगे ॥२॥
पंचवदन विरूपाक्षनिगे । पंचबाणांतक रुद्रनिगे । पंचभूताधिपनेनिसुत जगदोळु । संचरिसुव महामहमनिगे ॥३॥
दाशरथिय मनोल्लासनिगे । वासवार्चित महेशनिगे ॥ भासुरकोटिप्रकाशभरितनिगे । वासुकिशेषाभरणनिगे ॥४॥
युक्तियोळु जनरनु करिसुवगे । भक्तिमार्गदोळु निलिसुबगे ॥ मुक्तिय ग्रहविदेयेंदु तोरिसला सक्तियनवरोळु तरिसुवगे ॥५॥
धरेयोळु वरचित्रापुरदोळगे । मेरेव भवानीशंकरगे ॥ गुरुपाण्डुरंगनोळेरकवागिरुव । परम परात्पर शंकरगे ॥६॥
***

मंगल पद
मंगलं श्रीमहादेवं मंगलं श्री ॥ पल्लवी ॥ मंगलं श्री महादेवं ॥ मंगलं दिव्यप्रभावं ॥ मंगलं मदनदग्धारं । मंगलं जय वीरवीरं ॥१॥
बालसुधाकर कृतावतंसं । शैलपुत्रिकामिलितांसं ॥ नतजनभवदवहरणसुधांशु । श्रीराजं वरपरमहंसं ॥२॥
ढक्काविष्कृत वाङ्मयभूतिं । करवरधृत मृगवरदाभीतिं ॥ दिगि - भकराग्राब्जायतकीर्तिं । प्रसादितानंदाश्रममूर्तिं ॥३॥
कोमलबिल्वदलार्चितलिंगं । स्नापितपंचामृतदिव्यांगं ॥ भक्तजनाहितकरुणापांगं । दिव्यकपर्दसुदीव्यद्गांगं ॥४॥
॥ पार्वती पते हर हर महादेव ॥
***

॥ श्रीमद्भवानीशङ्करो विजयतेतराम् ॥
॥ श्रमीदानंदाश्रमसद्गुरुस्तवनम् ॥
श्रीमत्परमहंसाय परिव्राजकरूपिणे । नम आनन्दगुरवे सच्चिदानन्दमूर्तये ॥१॥
सच्चिदानन्दमद्वैतमनाद्यन्तमगोचरम् । आनन्देति समाख्यातं गुरुदैवतमाश्रये ॥२॥
यच्च सर्वगतं ब्रह्म चित्स्वरूपं निरञ्जनम् । तदेव गुरुरूपेण श्रीमदानन्दसंज्ञया ॥३॥
परिव्रआजकरूपेण दृश्यतेऽस्मिन्महीतले । स आनन्दगुरु: साक्षातदस्माकं कुलदैवतम् ॥४॥
आनन्दादिगुणैर्युक्तमानन्दपददायकम् । सानन्दं दर्शनं यस्य तमानन्दगुरुं भजे ॥५॥
यस्य दर्शनमात्रेण मानसं प्रविलीयते । अष्टभावा: प्रजायन्ते तमानन्दगुरुं भजे ॥६॥
नम: श्रीगुरुदेवाय ब्रह्मेशविष्णुरूपिणे । साक्षाह्ब्रह्मस्वरूपाय आनन्दाय नमो नम: ॥७॥
पतितोद्धारिणीशक्तिर्यत्कृपापाङ्गवर्तिनी । अव्याजकरुणामूर्तिरव्यादानन्दसद्गुरु: ॥८॥
गुरुस्तोत्रमिदं पुण्यं सर्वेप्सितफलप्रदम् । य: पठेद्भक्तिमान्नित्यं स आनन्दमयो भवेत् ॥९॥
- शिवराम विठ्ठलभट्ट
***


॥ श्रीगुरुपरम्परास्तोत्रम् ॥
सच्चित्सुखात्मविज्ञानात्प्रपञ्जोपशमेऽद्वयम् । तुरीयाख्यं परं ब्रह्मानुभवैकप्रमाणगम् ॥१॥
श्रीवलिक्षेत्रवास्तव्यं भवानीशंङ्करं । हरिं ब्रह्मवसिष्ठौ च शक्तिं चाथ पराशरम् ॥२॥
व्यासं शुकं गौडपादं यतिं गोविन्द-शङ्करौ । सुरेश्र्वरं पद्मपादं हस्तामलक-तोटकौ ॥३॥
अच्तानन्दकैवल्यनृसिंहाश्रमकेशवान् । वामनाश्रम-कृष्णौ च पाण्डुरङ्गाश्रमाभिधान्॥४॥           
परिज्ञानं शङ्करं च परिज्ञानं च शङ्करम् । केशवं वामनं कृष्णं पाण्डुरङ्गं गुरुं परम् ॥५॥
आनन्दाश्रमयोगीन्द्रं शिष्यवर्गमनोहरम् । भवानीशङ्करात्मानं श्रीचित्रापुरपीठपम् ॥६॥
एतान्वन्दामहे नित्यं धर्ममार्गनिरूपकान् । सारस्वतब्रह्मवृन्दगुरुपादान्मुहुर्मुह: ॥७॥
गुरुभिर्मोदितां पुण्यां गुरुनामावलिं त्विमाम् । पठन्भक्तिं गुरुं ज्ञानं सुखं चैत्यव्यं परम् ॥८॥
- भवानीशंकर मंगेश कर्की शास्त्री
॥ ॐ तत्सत् ॥

N/A

References : N/A
Last Updated : January 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP