मराठी मुख्य सूची|मराठी साहित्य|पोथी आणि पुराण|श्रीचित्रापुरगुरुपरंपराचरित्र|
चित्रारपुरगुरुपरम्परावन्दनम्

चित्रापुरगुरुपरंपरा - चित्रारपुरगुरुपरम्परावन्दनम्

सुबोधाचा भाग तर अमोल आहे. तशीच प्रश्नोत्तरी ही ह्या गुरुचरित्राचें अपूर्व वैशिष्ट्य होय.


॥ दीपनमस्कारान्तर्गतचित्रारपुरगुरुपरम्परावन्दनम् ॥
ॐ नमो ज्ञानदीपाय शिवाय ब्रह्मतेजसे ॥ कविष्णुहररूपाय नम: श्रीगुरुमूर्तये ॥१॥
अज्ञानध्वान्तपटलविध्वंसनदिवाकरान् ॥ सच्चिदानन्दबोधैकसुधाम्बुधिकलानिधीन् ॥२॥
आधिव्याधिभयग्रस्तप्रपन्नजनरक्षकान् ॥ वन्दे बद्धाञ्जलि: श्रीमत्परिज्ञानाश्रमान् गुरून् ॥३॥
इलापातालनाकस्थपूजितश्रीशिवेशितु: ॥ चरणाम्पुरुहन्यस्तमनोवाक्कायसम्भ्रमान् ॥४॥
ईश्र्वरान्वेदवेदाङ्गवेदान्तज्ञानिनां धुरि ॥ छात्रवृन्दसुखाधारान्भजे श्रीशंकराश्रमान् ॥५॥
उपमाभावमहिमजितसर्वारिमण्डलान् ॥ सारस्वतद्विजवरैराराधितपदाम्बुजान् ॥६॥
ऊर्जस्वलान्महामोहग्राहग्रासैककर्मणि ॥ नमाम्यानन्दरूपान्श्रीपरिज्ञानाश्रमान् गुरून् ॥७॥
एकस्मिन्नद्वितीये च ब्रह्मण्याविष्टमानसान् ॥ यमादियोगसम्पत्तिभ्राजमानमुनीश्र्वरान् ॥८॥
ऐश्र्वर्याद्यखिलार्थानां दायकान्करुणानिधीन् ॥ ईडे योगाम्बुधिक्रीडासक्तान्श्रीशंकराश्रमान् ॥९॥
ओजस्विन: सुतपसा द्वैताब्धिवडवानलान् ॥ स्वाङ्घ्र्यब्जशरणोदर्त्न्स्तौमि श्रीकेशवाश्रमान् ॥१०॥
ओपाधिके कर्मगर्ते मोहितभ्रान्तचेतसाम् ॥ समुद्धरणधौरेयान्वन्दे श्रीवामनाश्रमान् ॥११॥
अञ्जसा तमस: पारमनायासेन सर्वदा ॥ नृपशून्नयत: श्रीमत्कृष्णाश्रमयतीश्र्वरान् ॥१२॥
अहं वन्दे मनोवाग्भयां पाण्डुरङ्गाश्रमान् मुहु: ॥ संस्तवै: परया भक्त्या विविधैर्भक्तिलक्षणै: ॥१३॥
करकञ्जभवांस्तेषां वन्दे धर्मधुरन्धरान् ॥ आनन्दरूपिण: श्रीमदानन्दाश्रमसद्गुरून् ॥१४॥
खब्रह्माविष्टहृदयान् द्वैतध्वान्तदिवाकरान् ॥ प्रशान्तदान्तोपरतान्श्रीपरिज्ञानाश्रमान्नुम: ॥१५॥
॥ भो: पराक् स्वामिन् पराक् ॥

N/A

References : N/A
Last Updated : January 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP