षोडशकाण्डः - १४१ ते १४५

पैप्पलादसंहिता


१४१
ओजश्च तेजश्च सहश्च बलं च ।
वाक् चेन्द्रियं च श्रीश्च धर्मश्च ॥१॥
ब्रह्म च क्षत्रं च राष्ट्रं च विशश्च ।
त्विषिश्च यशश्च वर्चश्च द्रविणं च ॥२॥
आयुश्च रूपं च नाम च कीर्त्तिश्च ।
पयश्च रसश्चान्नञ्चान्नाद्यञ्च ॥३॥
प्राणश्चापानश्च चक्षुश्च श्रोत्रं च ।
ऋतं च सत्यं चेष्टं च पूर्तं च प्रजा च पशवश्च ॥४॥
तानि सर्वाण्यपि क्रामन्ति क्षत्रियस्य ब्रह्मगवीमाददानस्य ॥९॥

१४२
सैषा भीमा ब्रह्मगव्यघविषा कृत्या कूल्बजमावृता ।
सर्वाण्यस्यां क्रूराणि सर्वे च मृत्यव:
सर्वाण्यस्यां घोराणि सर्वे पुरुषवधा: ॥१॥
सा ब्रह्मज्यं ब्रह्मगव्यादीयमाना मृत्योः पड्बिष आ द्यति ॥२॥
मेनि: शतवधा हि सा ब्रह्मज्यस्य क्षितिर्हि सा ।
तस्माद्वै ब्राह्मणानां गौर्दुराधर्षा विजानता ॥३॥
वैश्वानर उद्वीता महादेवोपेक्षमाणा वज्रो धावन्ति हेति: सफानुत्खिदन्ती ॥४॥
वाश्यमाना विस्फूर्जन्ति ब्रह्मगवी ब्रह्मज्यम् ॥५॥

१४३
उग्रो देव: पुच्छं पर्यस्यन्ती सर्वज्यानि कर्णौ वरीवर्जयन्ती
राजयक्ष्मो मेहन्ती मेनिर्दुह्यमाना शीर्षक्तिर्दुग्धा ।
सेदीरुपतिष्ठन्ती मिथोयोध: परामृष्टा
शरव्या मुखेपिनह्यमान ॥१॥
ऋतिर्हन्यमाना गृध्रा हिताघविषा निपतन्ती तमो निपतिता।
अनुगच्छन्ती प्राणानुप दासयति ब्रह्मगवी ब्रह्मज्यस्य ॥२॥

१४४
वैरं विकृत्यमाना पौत्राद्यं विभाज्यमाना देवहेतिर्हियमाणामतिर्हिता निर्ऋतिनिहिता ।
पाप्माधिधीयमाना पारुष्यमवधीयमाना प्रयस्ता विहिता ॥१॥
घर्म: परिधीयमाना वैश्वानर: पर्याहिता विषं प्रयस्यन्ती तक्मा प्रयस्ता ।
मूलबर्हणी पर्याक्रीयमाणा क्षिति: पर्याकृता ॥२॥
अघं पच्यमाना पराभूति: पक्वा ।
शुगुद्ध्रियमाणाशीविष उद्धृता असंज्ञा गन्धेन ॥३॥
अभूतिरुपह्रियमाणा पराभूतिरुपहृता !
शर्वः क्रुद्धः पिश्यमाणा शिमिदा पिशिता ॥४॥कृद्धः
अवर्तिरश्यमाना निर्ऋतिरशिता । निऋर्ति
अशिता लोकाञ्च्छिनत्ति ब्रह्मगवी ब्रह्मज्यमस्माच्चामुष्माच्च ॥५॥च्छिन

१४५
तस्या आहननं कृत्या मेनिराशासनं वलग ऊवध्यमस्वगता परिह्वृता। उव
अग्नि: क्रव्याद्भूत्वा ब्रह्मगवी ब्रह्मज्यं प्रविश्यात्ति ॥१॥
सर्वास्याङ्गामूलानि वृश्चति छिनत्त्यस्य पितृबन्धून् परा भावयति मातृबन्धून् । वन्धू
विवाहां ज्ञातीन् सर्वानपि क्षापयति ब्रह्मगवी क्षत्रियस्यापुनर्दीयमाना ॥२॥
अवास्तुमेनमस्वगमप्रजसं करोत्यपरापरणी भवति क्षीयते ।
य एवं विदुषो ब्राह्मणस्य क्षत्रियो गामादते ॥३॥
क्षिप्रं वै तस्याहनने गृध्राः कुर्वत ऐलबम् ।
क्षिप्रं वै तस्या दहनं परि नृत्यन्ति केशिनीराघ्न्याना: पाणिनोरसि कुर्वाणा: पापमैलबम् ॥४॥
क्षिप्रं वै तस्य वास्तुषु गङ्गणं कुर्वते वृका: ।
क्षिप्रं वै तस्य पृच्छन्ति यत्तदासीदिदं नु तात् ॥५॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP