षोडशकाण्डः - ६६ ते ७०

पैप्पलादसंहिता


६६
अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्न: ।
तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥१॥घृतो
सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा ।
त्रिनाभि चक्रमजरमनर्वं यस्मिन्निमा विश्वा भुवनानि तस्थुः ॥२॥निमा
इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः ।
सप्त स्वसारो अभि सं नवन्त यत्र गवां निहिता सप्त नाम ॥३॥
को ददर्श प्रथमं जायमानमस्थन्वतं यदनस्था बिभर्ति ।
भूम्या असुरसृगात्मा क्व स्वित् को विद्वांसमुप गात्प्रष्टुमेतत् ॥४॥
पाकः पृच्छामि मनसाविजानन् देवानामेना निहिता पदानि ।
वत्से वष्कये ऽधि सप्त तन्तून् वि तत्निरे कवय ओतवा उ।५॥
अचिकित्वांश्चिकितुषश्चिदत्र कवीन् पृच्छामि विद्मने न विद्वान् ।
वि यस्तस्तम्भ षडिमा रजांस्यजस्य रूपे किमपि स्विदेकम् ॥६॥
इह ब्रवीतु य ईमङ्ग वेदास्य वामस्य निहितं पदं वे: ।
शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदापु: ॥७॥
माता पितरमृत आ बभाज धीत्यग्रे मनसा सं हि जग्मे ।
सा बिभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः ॥८॥
युक्ता मातासीद् धुरि दक्षिणाया अतिष्ठद् गर्भो वृजनीष्वन्त: ।
अमीमेद्वत्सो अनु गामपश्यद् विश्वरूप्यं त्रिषु योजनेषु ॥९॥
तिस्रो मातॄस्त्रीन् पितॄन् बिभ्रदेक ऊर्ध्वस्तस्थौ नेमव ग्लापयन्ति ।
मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदं वाचमविश्वमिन्वाम् ॥ १०॥

६७
द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परि द्यामृतस्य ।
आा पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः ॥१॥
पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।
अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षडर आहुरर्पितम् ॥२॥
पञ्चारे चक्रे परिवर्तमाने तस्मिन्ना तस्थुर्भुवनानि विश्वा ।
तस्य नाक्षस्तप्यते भूरिभार: सनादेव न च्छिद्यते सनाभि: ॥३॥
सनेमि चक्रमजरं वि वावृत उत्तानायां दश युक्ता वहन्ति ।
सूर्यस्य चक्षू रजसैत्यावृतं यस्मिन्निमा विश्वा भुवनान्यार्पिता ॥४॥निमा
साकंजानां सप्तथमाहुरेकजं षडिद्यमा ऋषयो देवजा इति ।
तेषामिष्टानि विहितानि धामश: स्थात्रे रेजन्ते विकृतानि रूपश: ॥५॥
स्त्रीय: सतीस्तां उ मे पुंस आहुः पश्यदक्षण्वान् न वि चेतदन्ध: ।
कविर्य: पुत्र: स ईमा चिकेत यस्ता विजानात् स पितुष्पितासत् ॥६॥
अव: परेण पर एनावरेण पदा वत्सं बिभ्रती गौरुदस्थात् ।
सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अस्मिन् ॥७॥
अव: परेण पितरं यो अस्यानुवेद पर एनावरेण ।
कवीयमानः क इह प्र वोचद्देवं मन: कुतो अधि प्रजातम् ॥८॥
ये अर्वाञ्चस्तान् उ पराच आहुर्ये पराञ्चस्तान् उ अर्वाच आहुः ।
इन्द्रश्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ॥९॥
द्वा सुपर्णा सयुजा सखायाः समानं वृक्षं परि षस्वजाते।
तयोरन्य: पिप्पलं स्वाद्वत्यनश्नन्नन्यो अभि चाकशीति ॥१०॥
यस्मिन् वृक्षे मध्यद: सुपर्णा निविशन्ते सुवते चाधि विश्वे ।
तस्येदाहु: पिप्पलं स्वाद्वग्रे तन्नोन्नशद्य: पितरं न वेद ॥११॥
यत्रा सुपर्णा अमृतस्य भक्षमनिमेषं विदथाभिस्वरन्ति ।
इनो विश्वस्य भुवनस्य गोपा: स मा धीर: पाकमत्रा विवेश ॥१२॥

६८
यद्गायत्रे अधिगायत्रमाहितं त्रैष्टुभाद् वा त्रैष्टुभं निरतक्षत ।
यद्वा जगज्जगत्याहितं पदं य इत् तद्विदुस्ते अमृतत्वमानशुः ॥१॥
गायत्रेण प्रति मिमीते अर्कमर्केण साम त्रैष्टुभेन वाकम् ।
वाकेन वाकं द्विपदा चतुष्पदा ऽक्षरेण मिमते सप्त वाणी: ॥२॥
जगता सिन्धुं दिव्यस्तभायद्रथंतरे सूर्यं पर्यपश्यत् ।
गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना प्र रिरिचे महित्वा ॥३॥
उप हृये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् ।
श्रेष्ठं सवं सविता साविषन्नोभीद्धो घर्मस्तदु षु प्र वोचम् ॥४॥
हिङकृण्वती वसूपत्नी वसूनां वत्समिच्छन्ती मनसाभ्यागात् ।
दुहामश्विभ्यां पयो ऽघ्नेयं सा वर्धतां महते सौभगाय ॥५॥
गौरमीमेदभि वत्सं मिषन्तं मूर्धानं हिङ्अकृणोन्मातवा उ ।
सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ॥६॥
अयं स शिड्क्ते येन गौरभीवृता मिमाति मायुं ध्वसनावधि श्रिता ।
सा चित्तिभिर्नि हि चकार मर्त्यं विद्युद् भवन्ती प्रति वव्रिमौहत ॥७॥
विधुं दद्राणं सलिलस्य पृष्ठे युवानं सन्तं पलितो जगार ।
देवस्य पश्य काव्यं महित्वाद्या ममार स ह्य: समान ॥८॥
अनच्छये तुरगातु जीवमेजद् ध्रुवं मध्य आ पस्त्यानाम् ।
जीवो मृतस्य चरति स्वधाभिरमर्त्यो मर्त्येना सयोनि: ॥९॥
अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् ।
स सध्रीचीः स विषूचीर्वसान आा वरीवर्ति भुवनेष्वन्त: ॥१o॥

६९
य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन्नु तस्मात् ।
स मातुर्योना परिवीतो अन्तर्बहुप्रजा निर्ऋतिमा विवेश ॥१॥
द्यौर्नः पिता जनिता नाभिरत्र बन्धुर्नो माता पृथिवी महीयम् । वन्धु
उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात् ॥२॥
पृच्छामि त्वा परमन्तं पृथिव्या: पृच्छामि त्वा भुवनस्य नाभिम्॥
पृच्छामि त्वा वृष्णो अश्वस्य रेतो वाच: पृच्छामि परमं व्योम ॥३॥
इयं वेदि: परो अन्त: पृथिव्या अयं यज्ञो भुवनस्य नाभि: ।
अयं सोमो वृष्णो अश्वस्य रेतो ब्रह्मायं वाच: परमं व्योम ॥४॥
सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि ।
ते धीतिभिर्मनसा ते विपश्चितः परिभुव: परि भवन्ति विश्वत:॥॥१५॥
न वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि ।
यदा मागन्प्रथमजा ऋतस्यादिद्वाचो अश्नुवे भागमस्या: ॥६॥
उपाङ् प्राङ् एति स्वधया गृभीतो ऽमर्त्यो मर्त्येना सयोनिः ।
ता शश्वन्ता विषूचीना वियन्ता न्यन्यं चिक्युर्न नि चिक्युरन्यम् ॥७॥
ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः।
यस्तन्न वेद किमृचा करिष्यति य इत् तद्विदुस्त इमे समासते ॥८॥
ऋच: पदं मात्रया कल्पयन्तो ऽर्धर्चेन चाक्लृपुर्विश्वमेजत् ।
त्रिपाद् ब्रह्म पुरुरूपं वि तष्ठे तेन जीवन्ति प्रदिशश्चतस्र: ॥९॥
सूयवसाद् भगवती हि भूया अथो वयं भगवन्त: स्याम: ।
अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥१०॥
गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी ।
अष्टापदी नवपदी बभूवुषी सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः
समुद्रा अधि वि क्षरन्ति ॥११॥
अपादेति प्रथमा पद्तीनां कस्तद्वां मित्रावरुणा चिकेत ।
गर्भो भारं भरत्या चिदस्या ऋतं पिपर्त्यनृतं नि पाति ॥१२॥
कृष्णं नियानं हरय: सुपर्णा अपो वसाना दिवमुत्पतन्ति ।
त आाववृत्रन् त्सदनादृतस्यादिद् घृतेन पृथिवीं व्यूदुः ॥१३॥
(ड्रति क्षुद्रकाण्डनामषोडशकाण्डे एकादशोऽनुवाक)

७०
द्यौर्जवेनापृथिवी वरिम्णान्तरिक्षं महित्वापो भूम्ना ।
देवस्य त्वा सवितु: प्रसवेश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूतं ब्राह्मणेभ्यो निर्वपामि ॥१॥
ऋषिभ्यस्त्वार्षेयेभ्यत्स्वा ।
जुष्टतमं वह्नितमं पप्रितमं
स्वस्तितममूर्जोभागमक्षितमक्षितये निर्वपामि ॥२॥
वसवस्त्वा गायत्रेण छन्दसा निर्वपन्तु ॥३॥
रुद्रास्त्वा त्रैष्टुभेन छन्दसा निर्वपन्तु ॥४॥
आदित्यास्त्वा जागतेन छन्दसा निर्वपन्तु ॥५॥
इदमभि राव्णामिदमभि गत्वराणामिदमभि मन्यूनाम् ॥६॥
यथा कूप: शतखा: सहस्रखा नोपदस्यन्ति ॥७॥
एवेदमोपदसत्तीर्थमश्विनोरिव ।
यो नो द्वेषन्मनसा यश्च वाचा दैव्ये लोक उत मानुषे यः ॥८॥
ग्राव्णा हन्तु महता तस्य सर्वमिन्द्रो देवो मघवाञ्छचीपति: ।
वीरुत्ग् परि जयैतदूर्जा सोम पुनरा विशेह नः ॥९॥
दुंहस्य बाह्वो अम्वधृष्वमारिषो ऽग्निश्चैतत्सनिष्यत: ।
देवीराप ऊर्जो भागायवोक्षितात्क्षितयासिञ्चामि ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP