षोडशकाण्डः - ४६ ते ५०

पैप्पलादसंहिता


४६
क्षा चासि क्षमा चासि तस्यास्ते भूतं च सुभूतं चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड
ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥१॥
भूमिश्चासि भूतिश्चासि तस्यास्ते भुवनं च सुभूतिश्चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड़ ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥२॥
पृथ्वी चासि पृथिवी चासि तस्यास्ते भविष्यच्चाभविष्यच्चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां ने मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥३॥
क्षेम्या चासि क्षितिश्चासि तस्यास्ते कं च नाकं चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ।
ग्राह्या बन्धेभ्यो विमदं न एनम् ॥४॥
दृढ़ा चासि सुदृढा चासि तस्यास्ते स्वश्च स्वर्गश्चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिम्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥५॥
अमितिश्चासि निर्ऋतिश्चासि तस्यास्ते मित्रं च मैत्रं चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥६॥
शितिपृष्ठा चासि विधून्वाना चासि तस्यास्ते विन्दच्च विन्दमानं चैति मुखे।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड़ ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥७॥
सुहिता चासि सुहितिश्वासि तस्यास्ते वित्तिश्च सुवित्तिश्चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥८॥
बप्सा चासि बप्सतिश्चासि तस्यास्ते वसुश्च प्रवसुश्चैति मुखे । वप्स
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥९॥
परुश्चासि सदान्वाना चासि तस्यास्ते स्वं च स्वावं चैति मुखे।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड
ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥१०॥

४७
पृश्निश्चासि पृषतीच्चासि तस्यास्ते यच्छश्च प्रयच्छश्चैति मुखे।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥१॥
विश्वभृच्चासि विश्वरूपा चासि तस्यास्ते ददच्च प्रददच्चेति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥२॥
गिरन्तीचासि गरर्गृच्चासि तस्यास्ते वृन्दं च सुवृन्दानं चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र !
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि
ग्राह्या बन्धेभ्यो विमदं न एनम् ॥३॥
गुर्वी चासि गुरुभृच्चासि तस्यास्ते दोहश्च दुहानं चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥४॥
दितिश्चास्यदितिश्चासि तस्यास्ते पयस्वापयस्वच्चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥५॥
जूर्णा चासि जरयन्ती चासि तस्यास्ते दक्षश्च दक्षमाणं चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥६॥
अप्रतिष्ठा चासि प्रतिष्ठिता चासि तस्यास्ते ओजश्च तेजश्चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥७॥
लोकिनी चासि लोककृच्चासि तस्यास्ते स्रवश्च स्रवस्यश्चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड
ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥८॥
उर्वी चासि प्रवर्वी चासि तस्यास्ते कुर्वच्च संस्कुर्वाणं चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नी मृड़ ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥९॥
नीचीचास्युत्ताना चासि तस्यास्ते रोहच्च विरोहच्चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥१०॥

४८
रोहिणी चासि सुरोहिणी चासि तस्यास्ते चान्नं चान्नाद्यं चैति मुखे । रोही
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥१॥
सरा चासि सरस्वती चासि तस्यास्ते ब्रह्म च क्षत्रं चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥२॥
वसुभृच्चासि वसुमती चासि तस्यास्ते सूनृता चेरा चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥३॥
महश्चासि महस्वती चासि तस्यास्ते कामश्च तृप्तिश्चैति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥४॥
सर्वा चासि सर्वं च तदिदं तस्यास्ते विश्वं च विश्वे च देवा यन्ति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुमयं ते अस्मि तन्वं मुमुग्धि ग्राह्या बन्धेभ्यो विमदं न एनम् ॥५॥
( इति क्षुद्रकाण्डनाम षोडशकाण्डे अष्टमोऽनुवाको )

४९
यद्देवा देवहेडनं देवासश्चकृमा वयम् ।
आदित्यास्तस्मान्नो यूयमृतस्य ऋतेन मुञ्चत ॥१॥
ऋतस्य ऋतेनादित्या यजत्रा मुञ्चतेह नः ।
यज्ञं यद्यज्ञवाहस: शिक्षन्त उपारिम: ॥२॥
मेदस्वता यजमानाः स्रुचाज्येन जुह्वत: ।
आकामा विश्वे वो देवाः शिक्षन्तो नोप शेकिम ।३॥
यद्विद्वांसो यदविद्वांसो एनांसि चकृमा वयम् ।
तस्मान्नो इह मुञ्चतो विश्वे देवा: सजोषसः ॥४॥
यदि जाग्रद्यदि स्वपन्नेन एनस्योकरम् । |
भूतं मा तस्माद् भव्यं च द्रुपदादिव मुञ्चताम् ॥५॥
द्रुपदादिवः मुमुचानः स्विन्न: स्नात्वा मलादिव ।
पूतं पवित्रेणाज्यं विश्वान् मुञ्चन्तु मैनसः ॥६॥
यद्यामं चकुर्निखनन्तो अग्रे कार्षीवणा अन्नविदो न विद्यया ।
वैवस्वते राजनि तज्जुहोम्यथ यज्ञियं मधुमन्नो अस्तु ॥७॥
वैवस्वत: कृणवद् भेषजानि मधुभागो मधुना सं सृजाति ।
मातुर्यदेन इषितं न आगन् यद्वापितापराद्धो जिहीडे ॥८॥
यदीदं मातुर्यदि वा पितुर्नो भ्रातु: पुत्राच्चेतस एन आगन् ।
यावन्तो अस्या: पृथिवी सचन्ते तेषां सर्वेषां शिवो अस्तु मन्युः ॥९॥
अपमित्यमप्रतीत्तं यदस्मिन् यमस्य येन बलिना चरामि ।
इदं तदग्ने अनृणो भवामि जीवन्नेव प्रति ददामि सर्वम् ॥१०॥

५०
हहैव सन्तः प्रति दद्म एनज्जीवा जीवेभ्यो नि हराम एनत् ।
अपमित्य धान्यं यज्जघसाग्निर्मा तस्मादनृणं कृणोतु ॥१॥
अनृणा अस्मिन्ननृणाः परस्मिन्तृतीये लोके अनृणा: स्याम ।
ये देवयाना उत पितृयाणां सर्वान् पथो अनृणा: आा क्षियेम ॥२॥
यद्धस्ताभ्यां चकृमा किल्विषाण्यक्षाणामक्तमुपलप्समानाः॥
उग्रंपश्ये उग्रजितौ तदद्याप्सरसावनु दत्तामृणं न: ॥३॥
उग्रंपश्ये राष्ट्रभृतं किल्बिषं यदक्षवृत्तमनुदत्तं नस्तत्। ल्विषं
ऋणान्नो नर्ण यत्समानो यमस्य लोके अधिरज्जुरायत् ॥४॥
यस्मा ऋणं यस्य जायामुपैमि यं याचमानो अभ्यैमि देवा:॥
ते वाचं वादिषुर्मोत्तरां मद्देवपत्नी अप्सरसावधीतम् ॥५॥
यददीव्यन्नहमृणं कृणोम्यदास्यन्नग्न उत संगृणामि॥
वैश्वानरो अधिपा नो वसिष्ठ उदिन्नयाति सुकृतस्य लोकम् ॥६॥
वैश्वानर: पावयान्न: पवित्रैर्यत् संगरमभिधावाम्याशाम् ।
अनाजानन् मनसा याचमानः यत्तत्रैनो अप तत् सुवामि ॥७॥
वैश्वानराय प्रति वेदयामि एतद्यदृणं संगरो देवतासु।
स एतान्पाशान् विचृतं प्र वेदाम्यथ यज्ञेन सह सं भवेम ॥८॥
यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिंसिम ।
अग्निर्मा तस्मादेनसो गार्हपत्य: प्र मुञ्चतु ॥९॥
भूमिर्मातादितिर्नो जनित्रं भ्रातान्तरिक्षमभिशस्त्या न: ।
द्यौर्नः पिता पित्र्याच्छं भवाति जामिमृत्वा माव पत्सि लोकात् ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP