षोडशकाण्डः - ९१ ते ९५

पैप्पलादसंहिता


९१
सहस्रपृष्ठ: शतधारो अक्षितो ब्रह्मौदनो देवयान: स्वर्ग: ।
अमूंस्त आ दधामि प्रजया रेषयैनान् बलिहाराय कृणुतां मह्यमेव ॥१॥
उदेहि वेदिं प्रजया वर्धयैनां नुदस्व रक्ष: प्रतरं धेह्येनाम् ।
श्रिया समानानति सर्वान् स्यामाधस्पद द्विषतस्पादयेम ॥२॥
ऋतेन तष्टा मनसा हितेयं ब्रहौदनस्य निहिता वेदिरग्रे ।
अंशध्रीं शुद्धामुप धेहि नारि तत्रौदनं सादय दैवानाम् ॥३॥
अदितेहस्तां स्रुचमेतां द्वितीयां सप्तऋषयो भूतकृतो यामकृण्वन् ।
सा गात्राणि विदुष्योदनस्य दर्विर्वेद्यामध्येनं चिनोतु ॥४॥
शूतं त्वा हविरुपसीदन्तु दैवा नि:सृप्याग्ने: पुनरेवं प्र सर्प । रूप
सोमेन पूतो जठरे सीद ब्रह्मणामार्षेयास्ते मा रिषन् प्राशितारः ॥५॥
सोमो राजन् संज्ञानमा वपैभ्य: सुब्राह्मणा यतमे त्वोपसीदान् ।
ऋषीनार्षेयांस्तपसोधि जातान् ब्रह्मौदने सुहवा जोहवीमि ॥६॥
इमा आपो मधुमतीर्घृतश्चुतो ब्रह्मणां हस्तेषु प्रपृथक् सादयामि ।
यत्काम इदमभिसिञ्चामि वोहमिन्द्रो मरुत्वान् त्स ददादिदं मे ॥७॥
इदं मे ज्योतिरमृतं हिरण्यं पक्वं क्षेत्रात् कामदुघा म एषा ।
इदं धनं नि दधे ब्राह्मणेषु कृण्वे पन्थां पितृषु य: स्वर्ग: ॥८॥
अग्नौ तुषाङ् आ वप जातवेदसि पर: कम्बुकानप मृड्ढ्येतान् ।
एतं शुश्रुम गृहराजस्य भागमथो विद्म निर्ऋतेर्भागधेयम् ॥९॥
श्राम्यतः पचत एति सुन्वतः स्वर्गं लोकमधिरोहयैनम्।
येन रोहात् परमापद्य यद्वय: उत्तमं नाकं परमं व्योम ॥१०॥

९२
बभ्रेरध्वर्यो मुखमेतद् वि मृड्ढ्याज्याय लोकं कृणुहि प्रजानन् ।
घृतेन गात्रानु सर्वा वि मृड्ढि कृण्वे पन्थां पितृषु य: स्वर्ग: ॥१॥
बभ्रे रक्षः सुमदमा वपैभ्योब्राह्मणा यतमे त्वोपसीदान् ।
पुरीषिणः प्रथमाना: पुरस्तादार्षेयास्ते मा रिषन् प्राशितारः ॥२॥
आर्षेयेषु नि दध ओदन त्वा नानार्षेयाणामप्यस्त्वत्र !
अग्निर्मे गोप्ता मरुतश्च सर्वे विश्वे देवा अभि रक्षन्तु पक्वम् ॥३॥
यज्ञं दुहानं सदमित् प्रपीनं पुमांसं धेनुं सदनं रयीणाम् ।
प्रजामृतत्वमुत दीर्घमायू रायस्पोषमुप स त्वा सदेम ॥४॥
वृषभो ऽसि स्वर्ग ऋषीनार्षेयान् गच्छ ।
सुकृतां लोके सीद तत्र नौ संस्कृतम् ॥५॥
समाचिनुष्वानुसंप्रयाह्यग्ने पथ: कल्पय देवयानान् ।
एभिः सुकृतैरनु प्रगेष्म यज्ञं नाके तिष्ठन्तमधि सप्तरश्मा ॥६॥
येन देवा ज्योतिषा द्यामुदायन् ब्रह्मौदनं पक्त्वा सुकृतस्य लोकम् ।
तं त्वा पचामि ज्योतिषां ज्योतिरुत्तमं सनस्त्वद् धेहि सुकृतामु लोके ॥७॥

९३
प्राच्यै त्वा दिशे निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजाः पुराणा: ॥१॥
दक्षिणायै त्वा दिशे निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजा: पुराणा: ॥२॥
प्रतीच्यै त्वा दिशे निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजाः पुराणाः ॥३॥
उदीच्यै त्वा दिशे निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजाः पुराणाः ॥४॥
ध्रुवायै त्वा दिशे निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजाः पुराणा: ॥५॥
ऊर्द्ध्वायै त्वा दिशे निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजाः पुराणा: ॥६॥
दिवे त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजाः पुराणाः ॥७॥
अन्तरिक्षाय त्वा निर्वपामि शतधारमपक्षुधम् । रीक्षा
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजाः पुराणाः ॥८॥
पृथिव्यै त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजाः पुराणाः ॥९॥
पशुभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजाः पुराणाः ॥१०॥

९४
मनुष्येभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजाः पुराणाः ॥१॥
पितृभ्यस्त्वा निर्वपामि शतधारमपक्षुधम्।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजाः पुराणा ॥२॥
ऋषिभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् !.
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजाः पुराणाः ॥३॥
आर्षेभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजा: पुराणाः ॥४॥
अङ्गिरोभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् । अङ्गी
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजा: पुराणा: ॥५
आङ्गिरसेभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् । आङ्गी
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजा: पुराणा: ॥६॥
अथर्वभ्यस्त्वा निर्वपामि शतधारमापक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजा: पुराणा: ॥७॥
आथर्वणेभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजा: पुराणा: ॥८॥
वनस्पतिभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजा: पुराणा: ॥९॥
वानस्पत्येभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजा: पुराणा: ॥१०॥

९५
वीरुदभ्यस्त्वा निर्वपामि शतधारमपक्षुधम ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजा: पुराणा: ॥१॥
ओषधीभ्यस्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजा: पुराणा ॥२॥
ऋतुभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजा: पुराणा: ॥३॥
आर्तवेभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजाः पुराणा: ॥४॥
लोकेभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजाः पुराणाः ॥५॥
लौक्येभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजाः पुराणाः ॥६॥
लोकानां त्वा ऽध्यक्षेभ्यो निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजाः पुराणाः ॥७॥
देवेभ्यस्त्वा निर्वपामि शतधारमपक्षुधम्।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजाः पुराणाः ॥८॥
दैवेभ्यस्त्वा निर्वपामि शतधारमपक्षुधम्।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषयः प्रथमजाः पुराणाः ॥९॥
सर्वाभ्यस्त्वा निर्वपामि शतधारमपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको यत्र ऋषय: प्रथमजाः पुराणाः ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP