षोडशकाण्डः - ५१ ते ५५

पैप्पलादसंहिता


५१
यत्रा सुर्हार्द: सुकृतो मदन्ति विहाय रोगं तन्व: स्वाय़ाः ।
अश्लोणा अङ्गैरहृता: स्वर्गे तत्रा पश्येम पितरौ च पुत्रान् ॥१॥
विषाणा पाशाङ् अभि वि ष्वाध्यस्मद् य उत्तमा अधमा वारुणा ये ।
यद्दारुणा वध्यसे यच्च रज्वां यद्भूम्यां वध्यसे यच्च वाचा ॥२॥
उदगातां भगवती विचृतौ नाम तारके ।
प्रेहामृतस्य यच्छतां प्रैतु बद्धोकमोचनम् ॥३॥
वि जिहीष्व लोकं कृणु बन्धान् मुञ्चासि बद्धकम् । वद्ध
योन्या इव प्रच्युतो गर्भ: पथः सर्वाङ् अनु क्षिय ॥४॥
तं प्रजानन् प्रतिगृह्णाति विद्वान् बृहस्पति: प्रथमजा ऋतस्य॥
अस्माभिर्दत्तं जरसः परस्तादच्छिन्नं तन्तुमनु सं न' ॥५॥
ततं तन्तुमन्वेके तरन्ति येषां दत्तमायनं पित्र्येण ।
अबन्ध्वेके ददत: प्रयच्छान्दातुं चेच्छिक्षान्स स्वर्ग एषाम् ॥६॥
अन्वारभेथामनुसंरभेथामेतं लोकं श्रद्दधाना: सचन्ते !
यद्वां पूर्तं परिविष्टमग्नौ तस्य गुप्तये दंपता स श्रयथाम् ॥७॥
देवा: पितर: पितरो देवाः ।
यो ऽस्मि सो ऽस्मि सो ऽयमस्मि ॥८॥
स पचामि स यजामि स यजतेस्य ।
स्वमयं इष्टमस्तु सूनं श्रान्तं शिवं कृतम् तस्मान्मा यवम् ॥९॥
नाके राजन् प्रति तिष्ठ तत्रैतत्प्रति तिष्ठतु ।
विद्धि पूर्त्तस्य नो राजन् स देव सुमना भव ॥१०॥

५२
अपास्मद् ब्राह्मणां संधामपधारां नि दध्मसि ।
इन्द्राग्नी विश्ववेदसावर्णवादधिमुञ्चताम् ॥१॥
नमस्ते ब्राह्मणा संधे परे हि यते यथ॥
योस्मां द्वेष्टि यं वयं द्विष्मस्तं ते प्र सुवामिस्तमद्धिप्रसूता: ॥२॥
योष्मां
अपारं त्वाहुरर्णवम् अनुर्यायां न ये विदुः ।
यस्ते वेदो वरमास्य महत्साक्षाद्वेदि मुखं तव निर्याण तव ते विदुः ॥३॥
इन्द्रेण क्लृप्ता योनिर्नरको अस्याः कुलायम् ।
महान् समुद्रो रजसो विमान: स्वर्गे लोके अपि नः कृणोतु ॥४॥

५३
तस्यौदनस्य बृहस्पति: शिरो ब्रह्ममुखं सूर्याचन्द्रमसावक्ष्यौ बृहद्रथन्तरे श्रोत्रे ।
अग्निरास्यं विद्युज्जिह्वा मरुतो दन्ता: पवमान: प्राण: ॥१॥
ओषधयो लोमानि वनस्पतय: केशा: समुद्रोमूत्रमश्विना प्रपदे।
चरुं पञ्चबिलमुखं घर्मो ऽभीन्धे ॥२॥
चक्षुर्मुषलं काम उलूखलं दितिः शूर्पमदितिः शूर्पग्राही वातोपाविनक् ।
गावस्तण्डुला अश्वा: कणा मशकास्तुषा:
कब्रु फलीकरणा: स्याममयो लोहितमयो अस्य मांसम् ॥३॥
त्रपु भस्मार्जुनमस्थि हरितं वर्ण: पुष्करं गन्ध: ।
खल: पात्रमष्टारौ बाहू स्फ्यावंसौ गुदा वरत्राः ।
ईषानूक्यं युगानि जत्रव: ॥४॥
ऋतं हस्तावाभिषेचनं कुल्योपसेचनमार्तवा: पक्तारो अग्नि: प्राशिता ब्राह्मण: प्रतिग्रहीता ॥५॥

५४
तस्यौदनस्य भूमिः कुम्भी द्यौरपिधानं शरोभ्रमुषा नीहारो बृहदायवनं रथन्तरं दर्वी ॥१॥
दिश: पार्श्वे सीता: पर्शव: सिकता ऊबध्यं बलनमुपस्तरणमहोरात्रे विक्रमणे ओदनस्य ॥२॥
वर्षं प्रोक्षणं मरुतः पर्यैन्धति किष्करव: परिधयः ।
ऋचा कुम्भ्यधिहितार्त्विज्येन प्रेष्यते ब्रह्मणा प्रतिगृह्यते ॥३॥
य एतस्यौदनस्यैवं महिमानं विद्यात् ।
नाल्प इति ब्रूयान्नानुपसेचन इति नेदं च किं चेति ॥४॥
यावद्दाताभिमनस्येत तन्नाति वदेत् ।
ओदनेन यज्ञवच: सर्वे लोका: समाप्या: ।
यस्मिन् समुद्रो द्यौर्भूमिस्त्रयोवरपरं श्रिता: ॥५॥

५५
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः
पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनं शीर्ष्णा प्राशी: ॥१॥
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः
पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनं मुखेन प्राशी: ॥२॥
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः
पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनमक्षीभ्यां प्राशी: ॥३॥
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः
पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनं श्रोत्राभ्यां प्राशीः ॥४॥
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशी:
पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनमास्येन प्राशीः ॥५॥
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः
पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनं जिह्वया प्राशीः ॥६॥
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनं दन्तै: प्राशीः ॥७॥
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशी: पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनं प्राणैः प्राशीः ॥८॥
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशी: पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनमुरसा प्राशीः ॥९॥
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनं व्यचसा प्राशीः ॥१०॥
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनं पृष्ठेन प्राशीः ॥११॥
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनमुदरेण प्राशीः ॥१२॥
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनं वस्तिना प्राशीः ॥१३॥
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनमूरुभ्यां प्राशीः ॥१४॥
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनमष्ठीवद्भ्यां प्राशीः ॥१५॥
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्चं त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनं पद्भ्यां प्राशी:॥१६॥
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशी: पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यामेनं प्रतिष्ठायां प्राशी:॥१७॥
ब्रह्मवादिनो वदन्ति प्रत्यञ्चमोदनं प्राशीः पराञ्च त्वमोदनं प्राशीस्त्वामोदना इति ।
कस्यैनं हस्ताभ्यां प्राशी: ॥१८॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP