संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|क्षुद्रकाण्डनाम षोडशकाण्डः| ४१ ते ४५ क्षुद्रकाण्डनाम षोडशकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ९० ९१ ते ९५ ९६ ते १०० १०१ ते १०५ १०६ ते ११० १११ ते ११५ ११६ ते १२० १२१ ते १२५ १२६ ते १३० १३१ ते १३५ १३६ ते १४० १४१ ते १४५ १४६ ते १५० १५१ ते १५५ षोडशकाण्डः - ४१ ते ४५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ४१ ते ४५ Translation - भाषांतर ४१चतु: स्रक्तिं परिचक्रां कविभिर्निमितां मिताम ।इन्द्राग्नी रक्षत: शालाममृतो सोम्यं सद: ॥१॥मा नः पाशान् प्रति मुचो गुरुर्भारो लघुर्भवः ।वधूमिव त्वा शाले यत्रकामं भरामसि ॥२॥इमा आपः प्र हराम्ययक्ष्मा यक्ष्मनाशनी: ।गृहानभि प्र सीदाम्यमृतेन सहाग्निना ॥३॥प्रतीचीं त्वा प्रतीचीन: शाले प्रैम्यहिंसतीम् ।अग्निर्ह्यन्तरापश्चर्तस्य प्रथमोभा ॥४॥स्वाहा देवेभ्यः स्वाह्येभ्य:प्राच्या दिश: शालाया नमो महिम्ने ॥५॥स्वाहा देवेभ्यः स्वाह्येभ्य:दक्षिणाया दिश: शालाया नमो महिम्ने ॥६॥स्वाहा देवेभ्यः स्वाह्येभ्य:प्रतीच्या दिश: शालाया नमो महिम्ने ॥७॥स्वाहा देवेभ्यः स्वाह्येभ्य:उदीच्या दिश: शालाया नमो महिम्ने ॥८॥स्वाहा देवेभ्यः स्वाह्येभ्य:धुवाया दिश: शालाया नमो महिम्ने ॥९॥स्वाहा देवेभ्यः स्वाह्येभ्य:ऊर्ध्वाया दिश: शालाया नमो महिम्ने ॥१०॥स्वाहा देवेभ्यः स्वाह्येभ्य:दिशोदिश: शालाया नमो महिम्ने ॥११॥४२अरातीयोर्भ्रातृव्यस्य दुर्हार्दो द्विषतो शिर; ।प्र वृश्चामीदमोजसा ॥१॥वर्ममह्यमयं मणिः फालाज्जात: करिष्यति ।तृप्तो मन्थेनमागमद्रसेन सह वर्चसा ॥२॥यत्त्वा शिक्वः परावधीत्तक्षा हस्तेन वास्या ।आपस्त्वा तस्माज्जीवलाः पुनन्तु शुचय: शुचिम् ॥३॥हिरण्यस्रगयं मणिर्दुहानो व: स्वक्षतम् ।श्रद्धां यज्ञं महो दधत् गृहे वसतु नोतिथि: ॥४॥तस्मै घृतं सुरां मध्वन्नमन्नं क्षदामहे ।स नः पितेव पुत्रेभ्य: श्रेय: श्रेयश्चिकित्सतु देवेभ्यो मणिरेत्य ॥५॥यमबध्नाद् बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।तमग्नि: प्रत्यमुञ्चताज्याय रसायकं सो ऽस्मा आज्यं दुहे ।भूयो भूयः श्व: श्वस्तेन त्वं द्विषतो जहि ॥६॥यमबध्नाद् बृहस्पतिर्मणिं फालं मधुश्चुतमुग्रं खदिरमोजसे॥तमिन्द्र: प्रत्यमुञ्चतौजसे वीर्याय कं सो ऽस्मै बलमिद्दुहे ।भूयो भूयः श्व: श्वस्तेन त्वं द्विषतो जहि ॥७॥यमबध्नाद् बृहस्पतिर्मणिं फाल घृतश्चुतमुग्रं खदिरमोजसे ।भूयो भूय: श्व: श्वस्तेन त्वं द्विषतो जहि ॥८॥४३यमाबध्नाद् बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।तं सोम: प्रत्यमुञ्चत द्रविणाय रसाय कंसो अस्मै मोह इददुहे ।भूयो भूयः श्व: श्वस्तेन त्वं द्विषतो जहि ॥१॥यमबध्नाद् बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।तं बिभ्रच्चन्द्रमा मणिमसुराणां पुरोजयद् दानवानां हिरण्ययीः सो अस्मै तेज इद् दुहे ।भूयो भूयः श्व: श्वस्तेन त्वं द्विषतो जहि ॥२॥यमबध्नाद् बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।तं राजा वरुणो मणिं प्रत्यमुञ्चत शंभुवं सो अस्मै राज्यं इद् दुहे ।भूयो भूय: श्व: श्वस्तेन त्वं द्विषतो जहि ॥३॥यमबध्नाद् बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोउ२.....ब्ब्बजसे ।तं बिभ्रत् सविता मणिं तेनेदमजयत्स्व: ॥४॥सो अस्मै सुनृतां दुहे ।भूयो भूय: श्व: श्वस्तेन त्वं द्विषतो जहि ॥५॥यमबध्नाद् बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।तमापो बिभ्रतीर्मणि सदा धावन्त्यक्षिता:स आभ्यो अमृतं दुहे।भूयो भूय: श्व: श्वस्तेन त्वं द्विषतो जहि ॥६॥यमबध्नाद बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।तेन मां मणिना कृषिमश्विनावभिरक्षतःस भिषग्भ्यां पयो दुहे।भूयो भूय: श्व: श्वस्तेन त्वं द्विषतो जहि ॥७॥यमबध्नाद् बृहस्पतिर्वाताय मणिमाशवेसो अस्मै वाजिनमिद्दुहे।भूयो भूयः श्वः श्वस्तेन त्वं द्विषतो जहि ॥८॥यमबध्नाद बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।तं देवा बिभ्रतो मणिं सर्वांल्लोकान् युधाजयन्स एभ्यो जितिमिद्दुहे।भूयो भूयः श्वः श्वस्तेन त्वं द्विषतो जहि ॥९॥यमबध्नाद् बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।तामिमं देवता मणिं तुभ्यं दधतु भर्तवेस उ ते भूतिमिद्दुहाम्।भूयो भूयः श्वः श्वस्तेन त्वं द्विषतो जहि ॥१०॥४४अन्तर्देशा अबध्नत प्रदिशस्तमबध्नत।प्रजापतिसृष्टो मणिर्द्विषतो मे अधराङ् अकः ॥१॥ऋतवस्तमबध्नतार्तवास्तमबध्नत ।संवत्सरस्तं बद्ध्वा सर्वं भूतं वि राजति ॥२॥अथर्वाणो अबध्नताथर्वणा अबध्नत॥अङ्गिरसस्तं बद्ध्वा दस्यूनां बिभिदुः पुरः ॥३॥अङ्गीतं धाता प्रत्यमुञ्चत स भूतान्यकल्पयत् ।तेन त्वं द्विषतो जहि ॥४॥यमबध्नाद् बृहस्पतिर्देवेभ्यो असुरक्षितिम् । वध्नास त्वायं मणिरागमत् सह गोभिरजाविभिरन्नेन प्रजया सह ॥५॥यमबध्नाद् बृहस्पतिर्देवेभ्यो असुरक्षितिम् । वध्नास त्वायं मणिरागमन्मधोर्घृतस्य धारयाकीलालेन श्रिया सह ॥६॥यमबध्नाद् बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।स त्वायं मणिरागमदोजसा तेजसा सहसा भूत्वाद्रविणेन श्रिया सह ॥७॥यस्य लोका इमे त्रय: पयो दुग्धमुपासते ।स त्वायमभिरक्षतु मणि: श्रैष्ठ्याय मूर्धतः ॥८॥स त्वायं शतदक्षिणो मणि: श्रेष्ठ्याय जिन्वतु ।यं देवाः पितरो मनुष्या उपजीवन्तु सर्वदा ॥९॥यस्मै त्वा यज्ञवर्धन मणे प्रत्यमुचं शिवम् ।तं त्वं शतदक्षिणो मणे श्रैष्ठाय जिन्वतात् ॥१o॥४५असपत्नः सपत्नहा सपत्नान्मे अधराङ अकः ।उत्तरं द्विषतस्त्वा मणि: कृणोतु देवजा: ! ॥१॥मणिं समस्रवीर्यं ब्रह्मणा तेजसा सह प्रति मुञ्चामि ते शिवम् ।स त्वायमभिरक्षतु देवै: फाल मणिः सह ॥२॥यथा बीजमुर्वरायां कृष्टे फालेन रोहति ।एवास्मिन्प्रजा पशवो अन्नमन्नं वि रोहतु ॥३॥एतमिध्मं समाभृतं जुषाणो अग्ने प्रतिहर्य होमम्।तस्मिन् विदेम सुमतिं स्वस्ति चक्षुः प्राणं प्रजां पशून् जातवेदसि ब्रह्मणा ॥४॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP