षोडशकाण्डः - १३६ ते १४०

पैप्पलादसंहिता


१३६
अघायतामपि नह्या मुखानि सपत्नेषु वज्रमर्पयैतम् ।
इन्द्रेण दत्ता प्रथमा शतौदना भ्रातृव्यघ्नी यजमानाय गातुः ॥१॥
वेदिष्ट चर्म भवतु बर्हिर्लोमानि यानि ते ।
एषा त्वा रशनाग्रहीद् ग्रावा त्वैषोधि नृत्यतु ॥२॥
बालास्ते प्रोक्षणी: सन्तु जिह्वा सं मार्ष्ट्वघ्न्ये ।
शुद्धा त्वं यज्ञिया भूत्वा दिवं प्रेहि शतौदने ॥३॥
य: शतौदनां पचति कामप्रेण स कल्पते ।
प्रीता ह्यस्य ऋत्विज: सर्वे यन्ति यथा यथम् ॥४॥
ये ते देवी शमितार: पक्तारो ये च ते जना: ।
एते त्वा सर्वे गोप्स्यन्ति मैभ्यो भैषी: शतौदने ॥५॥
स स्वर्गमा रोहति यत्रादस्त्रिदिवं दिव: ।
हिरण्यज्योतिषं कृत्वा यो ददाति शतौदनाम् ॥६॥
स तांल्लोकान् समाप्नोति येषु देवाः समासते ।
अपूपनाभिं कृत्वा यो ददाति शतौदनाम् ॥७॥
वसवस्त्वा दक्षिणत उत्तरान् मरुतस्त्वा ।
आदित्या: पश्चाद् गोप्स्यन्ति साग्निष्टोममति द्रव ॥८॥
गन्धर्वाप्सरसो देवा रुद्राङ्गिरस्त्वा ।
एते त्वा सर्वे गोप्स्यन्ति सातिरात्रमति द्रव ॥९॥
अन्तरिक्षं दिवं भूमिमादित्यान् मरुतो दिश: ।
लोकान् सर्वानाप्नोति यो ददाति शतौदनाम् ॥१०॥

१३७
घृतं प्रोक्षन्ती सुभगा देवान् देवी गमिष्यति ।
पक्तारमघ्न्ये मा हिंसीर्दिवं प्रेहि शतौदने ॥१॥
ये पितरो दिविषदो ऽन्तरिक्षसदश्व ये ये चेमे भूम्यामधि ।
तेभ्यस्त्वं धुक्ष्व सर्वदा क्षीरं सर्पिरथो मधु ॥२॥
यत्ते शिरो ये च शृङ्गे यौ कर्णौ यै च ते अक्षौ ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥३॥सर्पी
यत्ते मुखं या जिह्वा ये दन्ता ये च ते हनू ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ! ॥४॥सर्पी
यत्ते क्लोमा यद्धृदयं पुरीतत् सहकण्ठिका !
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥५॥
यत्ते यकृद् ये मतस्ने यान्यान्त्राणि याश्च ते गुदा: ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥६॥
यस्ते प्लाशिर्यो वनिष्ठुर्यौ कुक्षी यच्च उदरम् ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥७॥
यत्ते मज्जा यान्यस्थीनि यन्मांसं यच्च लोहितम् ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥८॥
यौ ते बाहू यौ ते अंसौ ये दोषणी या च ते ककुत् ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥९॥
यत् ते स्कन्धा या ग्रीवा या: पृष्ठीर्याश्च पर्शव: ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१०॥

१३८
यौ त ऊरू अष्ठीवन्तौ ये श्रोणी या च ते भसत् । उरु
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१॥
यत्ते पुच्छं ये ते बाला यदूधो ये च ते स्तना: ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२॥
यास्ते जङ्घा या: कुष्ठिका हि ऋच्छरा ये च ते शफाः ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥३॥
यत्ते चर्म शतौदने यानि लोमान्यघ्न्ये ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥४॥
अयन्ते स्तन आमिक्षामयं सर्पिरथो मधु।
अयन्ते सर्वकान् दुहां देवि शतौदने ॥५॥
क्रोडौ ते स्तां पुरोडाशावाज्येनाभिघारितौ ।
तौ पक्षौ देवि कृत्वा सा दातारं दिवं वह ॥६॥
उलूखले मुषले ये च चर्मणि यो वा शूर्पे तण्डुला: कणाः।
यद्वा वातो मातरिश्वा ममाथाग्निष्टद्धोता सुहुतं कृणोतु ॥७॥
अपो देवीर्मधुमतीर्घृतश्चुतो ब्रह्मणां हस्तेषु प्रपृथक् सादयामि ।
यत्काम इदमभिषिञ्चामि वोहं तन्नो अस्तु
वयं स्याम पतयो रयीणाम् ॥८॥

१३९
प्रजापतिश्च परमेष्ठी च शृङ्गे इन्द्र: शिरो अग्निर्ललाटं यम: कृकाटं सोमो राजा मस्तिष्क: । स्कः
द्यौरुत्तरहनुः पृथिव्यधर ॥१॥
अग्निरास्यं विद्युज्जिह्वा मरुतो दन्ताः पवमान: प्राणः ।
विश्वं वायुः कण्ठ: स्वर्गोलोकः कृष्णद्रं विधरणी निवेष्यः ॥२॥
रेवतीर्ग्रीवाः कृत्तिका स्कन्धा घर्मो वह:
श्येनः क्रोडो अन्तरिक्षं पाजस्यम् ।
मित्रश्च वरुणश्चांसौ त्वष्टा चार्यमा च दोषणी ॥३॥ष्ठा
महादेवो बाहू बृहस्पतिः कुकुद् बृहती: कीकसा: ।
देवानां पत्नीः पृष्टय उपसद: पर्शव: ॥४॥
इन्द्राणी भसद् वात: पुच्छं पवमानो बालाः ।
ब्रह्म च क्षत्रं च श्रोणी बलमुरू
धाता च सविता चाष्ठीवन्तौ ॥५॥
जङ्घा गन्धर्वाप्सरसः कुष्ठिका अदितिः शफाः ।
चेतो हृदयं यकृन्मेधा हरिमापितं व्रतं पुरीतत् ॥६॥
क्षुत् कुक्षिरिरा वनिष्ठुः पर्वता प्लाशिर्देवजना
गुदा मनुष्या आन्त्राण्यत्रा उदरमितरजना ऊबध्यं रक्षांसि लोहितम् ॥७॥कृक्षि
क्रोधो वृक्कौ मन्युराण्डौ प्रजा शेपः ।
समुद्रो वस्तिर्नदी सूत्री स्तनयित्नुरूधो वर्षस्य पतय स्तनाः ॥८॥
विश्वव्यञ्चाश्चर्मोषधयो लोमानि नक्षत्राणि रूपम् ।
अभ्रं पीबो मज्जा निधनम् ।
निधनं भूत्या: प्रजाया: पशूनां भवति य एवं वेद ॥९॥
इन्द्र: प्राङ् तिष्ठन् दक्षिणा तिष्ठन् यम:
प्रत्यङ तिष्ठन् धातोदङ तिष्ठन् सविता ।
तृणानि प्राप्त: सोमो राजा आवृत्त आनन्द:॥१०॥
इक्षमाणो मित्रो युज्यमानो वैश्वदेवो युक्त: प्रजापतिर्विमुक्त: सर्वम् ।
एतद्वै गोरूपम्।
उपैनं रूपवन्तः पशवस्तिष्ठन्ति य एवं वेद ॥११॥
(ड़ति क्षुद्रकाण्डनाम षोडशकाण्डे विंशति अनुवाक:)

१४०
श्रमेण तपसा सृष्टा ब्राह्मणा वित्तर्ते श्रिता ॥१॥
सत्येनावृता श्रिया प्रावृता यशसा परिवृता स्वधया परिहिता श्रद्धया पर्यूढा दीक्षया गुप्ता यज्ञे प्रतिष्ठिता लोको निधनम् ॥२ ॥पर्यु
छन्दांसि रूपमङ्गिरसः सन्तापा ब्रह्म पदवायं ब्राह्मणो ऽधिपति: ॥३॥
तामाददानस्य ब्राह्मगवीं जिनतो ब्राह्मणं क्षत्रियस्य ॥४॥
अप क्रामति सूनृता वीर्यं पुण्या लक्ष्मी: ॥५॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP