षोडशकाण्डः - ५६ ते ६०

पैप्पलादसंहिता


ततश्चैनमन्येन शीर्ष्णा प्राशीर्येनैतमग्रे प्राश्नन् ।
शिरस्ते अवपतिष्यतीत्येनमाह ॥१॥
तिस्य
ततश्चैनमन्येन मुखेन प्राशीर्येनैतमग्रे प्राश्नन्।
मुखन्ते विङक्षरिष्यतीत्येनमाह ॥२॥
ततश्चैनमन्याभ्यामक्षीभ्यां प्राशीर्याभ्यामेतमग्रे प्राश्नन् ।
अन्धो भविष्यतीत्येनमाह ॥३॥
ततश्चैनमन्याभ्यां श्रोत्राभ्यां प्राशीर्याभ्यामेतमग्रे प्राश्नन् ।
बधिरो भविष्यसीत्येनमाह ॥४॥
ततश्चैनमन्येनास्येन प्राशीर्येनैतमग्रे प्राश्नन्॥
वाक् ते प्रक्रमिष्यतीत्येनमाह ॥५॥
ततश्चैनमन्यया जिह्वया प्राशीर्ययैतमग्रे प्राश्नन् ।
जिह्वा ते पूर्वा मरिष्यतीत्येनमाह ॥६॥
ततश्चैनमन्येनमन्यैर्दन्तै: प्राशीर्यैरेतमग्रे प्राश्नन् ।
दन्तास्ते शत्स्यन्तीत्येनमाह ॥७॥
ततश्चैनमन्येनमन्यै: प्राणै: प्राशीर्यैरेतमग्रे प्राश्नन् ।
प्राणास्ता हास्यन्तीत्येनमाह ॥८॥
ततश्चैनमन्येनोरसा प्राशीर्येनैतमग्रे प्राश्नन् ।
कृष्यान रात्स्यसीत्येनमाह ॥९॥
ततश्चैनमन्येन व्यचसा प्राशीर्येनैतमग्रे प्राश्नन् ।
राजयक्ष्मस्त्वा हनिष्यतीत्येनमाह ॥१०॥.
ततश्चैनमन्येन पृष्ठेन प्राशीर्येनैतमग्रे प्राश्नन् ।
विद्युत् त्वा हनिष्यतीत्येनमाह ॥११॥त्वा
ततश्चैनमन्येनोदरेण प्राशीर्येनैतमग्रे प्राश्नन् ।
दरणत्स्वाहनिष्यतीत्येनमाह ॥१२॥
ततश्चैनमन्येन वस्तिना प्राशीर्येनैतमग्रे प्राश्नन् ।
अप्सु मरिष्यसीत्येनमाह ॥१३॥
ततश्चैनमन्याभ्यामूरुभ्यां प्राशीर्याभ्यामेतमग्रे प्राश्नन् ।
ऊरू ते ऽवपत्स्येते इत्येनमाह ॥१४॥
ततश्चैनमन्याभ्यामष्ठीवद्भ्यां प्राशीर्याभ्यामेतमग्रे प्राश्नन्।
स्रामो भविष्यसीत्येनमाह ॥१५॥
ततश्चैनमन्याभ्यां पद्भ्यां प्राशीर्याभ्यामेतमग्रे प्राश्नन्।
सर्पस्त्वा हनिष्यतीत्येनमाह ॥१६॥
ततश्चैनमन्यस्यां प्रतिष्ठायां प्राशीर्यस्यामेतमग्रे प्राश्नन्।
अप्रतिष्ठानो भविष्यसीत्येनमाह ॥१७॥
ततश्चैनमन्याभ्यां हस्ताभ्यां प्राशीर्याभ्यामेतमग्रे प्राशन् ।
ब्राह्मणं हनिष्यसीत्येनमाह ॥१८॥

५७
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।
ओदन एवौदनं प्राशीद् बृहस्पतिना शीर्ष्णाशीत् ॥१॥
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदनः ।
ओदन एवौदनं प्राशीद् ब्रह्मणा मुखेनाशीत् ॥२॥
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।
ओदन एवौदनं प्राशीद् सूर्याचन्द्रमसाभ्यामक्षिभ्यामाशीत् ॥३॥
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदनः ।
ओदन एवौदनं प्राशीद् बृहद्रथन्तराभ्यां श्रोत्राभ्यामाशीत् ॥४॥
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदनः ।
ओदन एवौदनं प्राशीद् अग्नेरास्येनाशीत् ॥५॥
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।
ओदन एवौदनं प्राशीद्विद्युता जिह्वयाशीत् ॥६॥
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।
ओदन एवौदनं प्राशीन्मरुद्भिर्दन्तैराशीत् ॥७॥
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदनः ।
ओदन एवौदनं प्राशीद् सप्त ऋषिभिर्प्राणैराशीत् ॥८॥
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।
ओदन एवौदनं प्राशीत्पृथिव्योरसाशीत् ॥९॥
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।
ओदन एवौदनं प्राशीदन्तरिक्षेण व्यचसाशीत् ॥१०॥
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।
ओदन एवौदनं प्राशीद् दिवा पृष्ठेनाशीत् ॥११॥
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।
ओदन एवौदनं प्राशीद् वरुणस्योदरेणाशीत् ॥१२॥
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।
ओदन एवौदनं प्राशीत्समुद्रेण वस्तिनाशीत् ॥१३॥
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।
ओदन एवौदनं प्राशीन्मित्रावरुणोयोरूरुभ्यामाशीत्  ॥१४॥
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: !
ओदन एवौदनं प्राशीद् ऋतस्याष्ठीवद्भ्यामाशीत् ॥१५।
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।
ओदन एवौदनं प्राशीत्सवितुः पद्भ्यामाशीत् ॥१६॥
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।
ओदन एवौदनं प्राशीदस्यां प्रतिष्ठायां प्राशीत् ॥१७॥
तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन : ।
ओदन एवौदनं प्राशीत्सत्यस्य हस्ताभ्यामाशीत् ॥१८॥
तं एनं प्रशीषुस्त एनमारुरोहन् त एनमजीगमन्।
एतस्माद्वै लोकान् त्रयस्त्रिंशतं प्रजापतिं निर्मिमीतः ॥१९॥पतिन्
तस्य गुप्तये यज्ञानसृजन्त देवाः।
ये त्रयस्त्रिंशत् प्रजापतिसृष्टा पुण्यलोकाः ।
ते ऽस्य सर्वे ऽभिजिता अवरुद्धा भवन्ति य एवं वेद ॥२०॥

५८
एष वा ओदनः सर्वाङ्ग: सर्वात्मा सर्वपरु: सर्वपात्सर्वपृष्ठ:।
सर्वाङ्ग: सर्वात्मा सर्वपरु: सर्वपात्सर्वपृष्ठो भवति य एवं वेद ॥१॥
स य एवं विदुष उपद्रष्टा भवति प्राणं रुणद्धि ।
न च प्राणं ऋणद्ध्य अथ सर्वस्सं जीयते ॥२॥
न च सर्वस्सं जियते अथैनमाहाप्रतिष्ठानो ऽनायतनो मरिष्यसीति ।
अप्रतिष्ठान एवानायतनो म्रियते य एवं विदुष उपद्रष्टा भवति ॥३॥

५९
केन पार्ष्णी आभूते पुरुषस्य केन मांसं संभृतं केन गुल्फौ ।
केनाङ्गुलीः पेशनी: केनखानिः केनोच्छ्लङ्खौ मध्यतः कः प्रतिष्ठाम्! ॥१॥
कस्मान्नु गुल्फावधरावकृण्वन्नष्ठीवन्तावुत्तरौ पुरुषस्य ।
निर्ऋत्यजङ्घे न्यदधु: क्वस्विज्जानुनी: संधी को इमौ जजान ॥२॥
चतुष्टयं युज्यते संहितान्तं जानुभ्यामूर्ध्वं शिथिरं कबन्धम् !
श्रेणी यदूरू क उ तज्जजान याभ्यां कुसिन्धं सुधृतिर्बभूव ॥३॥
कति देवा: कतमे त आसन् य उरश्चिक्युरर्ग्र्यं पुरुषस्य ।
कति स्तनौ न्यदधु: क: कफोडौ कति स्कन्धान् कति पृष्ठीरचिन्वन् ॥४॥
को अस्य बाहू समभरद्वीर्यं कृणवादिति ।
अंसौ को अस्य तद्देव: कुसिन्ध आदधादधि ॥५॥
मस्तिष्कमस्य यतमो ललाटं ककाटिकां प्रथमो य: कपालम् ।
चित्वा चित्यं पुरुषस्य हन्वो दिवं रुरोह कतम: स देव: ॥६॥
क: सप्त खानि वि ततर्द शीर्षणि कर्णाविमावक्ष्णा नासिके मुखम् ।
येषां पुरुत्रा विजयस्य मह्मनि चतुष्पादो द्विपदो यन्ति यामम् ॥७॥
हन्वोर्हि जिह्वामदधात्पुरूचीमधा महीमधि शिश्राय वाचम ! ।
स आ वरीवर्ति महिनाव्योमन्नपोवसान: का उ चित्प्रवेद ॥८॥
मूर्धानामस्य संसीव्याथर्वा हृदयं च यत्॥
मस्तिष्कादूर्ध्वं प्रैरयत् पवमानो ऽधि शीर्ष्णः ॥९॥
तद्वा अथर्वणः शिरो देवकोशः समुब्जितः।
तत्प्राणो अभि रक्षतु श्रियं अन्नमथो मन: ॥१०॥

६०
प्रियाप्रियाणि बहुला स्वप्नं संबाधतन्द्र्य: ।
आनन्दमुग्रो नन्दांश्च तानिद्वहति पुरुष: ॥१॥
आर्तिरवर्तिनिर्ऋति कुतो नु पुरुषेमतिः ।
ऋद्धिः समृद्धिरव्यृद्धिर्मतिरुदितय: कुत: ॥२॥
को अस्मिन्नापो अदधाद्विषूवृत: पुरूच्युत: सिन्धुसृत्याय जाता: ।
तीव्रा अरुणा लोहिनीस्ताम्रधूम्रा ऊर्ध्वा अवाची: पुरुषे तिरश्ची: ॥३॥उर्ध्वा
को ऽस्मिन् प्राणमदधात् को अपानं व्यानमु ।
समानमस्मिन् को देवो ऽधि शिश्राय पुरुषे ॥४॥
को ऽस्मिन् रूपमदधात् को मह्मानं च नाम च !
गातुं को अस्मिन् क: केतुं कश्चरित्राणि पूरुषे ॥५॥
को अस्मिन् रेतो अदधात्तन्तुरा तायतामिति ।
मेधां को अस्मिन्नध्यौहत् को वाणं को नृतो दधौ ॥६॥
को वाससा पर्यदधात् को अस्यायुरकल्पयत् ।
बलं को अस्मै प्रायच्छत् को अस्याकल्पयज्जवम् ॥७॥
को अस्मिन् यज्ञमदधादेको अग्रेधि पुरुषे ।
को अस्मिन् सत्यं कोनृतं को मृत्युं को अमृतं दधौ ॥८॥
केनापो अन्वतनुत केनाहरकृणोद् रुचे ।
उषसं केनान्वैन्द्ध केन सायंभवं ददे ॥९॥
केनेमां भूमिमौर्णोत् केन पर्यभवद्दिवम् ।
केनाभि मह्ना पर्वतान् केन कर्माणि पूरुषः ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP