संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|क्रिया-कैरव-चन्द्रिका|
षट् त्रिंशः परिच्छेदः

क्रिया कैरव चन्द्रिका - षट् त्रिंशः परिच्छेदः

श्री वराहगुरुणाविरचितायां क्रियाकैरवचन्द्रिकाः


संप्रोक्षण विधिः उच्यते
प्रासादं चाङ्गभङ्गादि सन्धाने नूतने शुभे।
प्रतिमायां च पीठे च प्रभायां चायुधेषु च।
आराधने च विच्छिन्ने भूगुप्ते कमलासन।
रोदने स्वेदने चैव कंपने पतनेपि च।
वल्मीकादिसमुत्पत्तौ वर्षवातादि दूषिते
कुण्डगोळक संस्पर्शे वेदविक्रयकारकैः।
स्पर्शने प्रतिलोमाद्यैः नित्याशौच विगर्हितैः।
प्रतिलोमाऽनुलोमाद्यैः सूतैश्च रथकारकैः।
वैखानसैश्च संस्पृष्टे भार्गवागमपूजकैः।
शैवादिभिश्च पाषण्डैःब्रह्महत्यादि दूषितैः।
क्षय्यपस्मारिकुष्टाद्यैः कृच्छ्रिभिः मूलरोगिभिः।
उदक्यादिभिरन्यैश्च शिल्पिभिः स्पर्शदूषिते।
विण्मूत्ररुधिरोपेयस्पर्श दुष्टे च मन्दिरे.
जनने मरणे चैव श्वसृगालखरादिभिः।
स्पृष्टे च बिम्बे तन्त्राणां सङ्करे समुपस्थिते
एवमादिषु चान्येषु संप्रोक्षण विधिः भवेत्।

धामादिकमसंप्रोक्ष्य प्रतिमादिकमाप्यथ।
अर्चने राष्ट्रमधिपः प्रजाश्च सदनं हरेः।
शून्यं स्यादिरिणप्रायं उपद्रवसमाकुलम्।
दुर्भिक्षव्याधिकलहमृतिप्रायास्स्यु रीतयः।
तस्मात् संप्रोक्षणं कार्यं धामादीनां यथाविधि।
 
आचार्यः तदर्थं मृत्संग्रहणपूर्वकं अङ्कुरार्पणं कृत्वा।परेह्नि बिम्ब प्रासाद पीठानि स्वच्छोदकैः
शोधयित्वा। पुण्याहं वाचयित्वा । ‘विष्णोर्नुकं ‘इदं विष्णुः इति द्वाभ्यां अब्लिङ्गैः मन्त्रैश्च
संक्षाल्य। उत्तमादिषु स्नपनेषु यथाविधि एकतरेण पुण्याहपूर्वकं संस्नाप्य। यागमण्डपं
अलङ्कृत्य। पुण्याहं वाचयित्वा द्वारतोरण कुम्भादीन् अभ्यर्च्य। मण्डपमध्ये वेदिकां कृत्वा।
विंशतिभारैः व्रीहिभिःतदर्धेन तण्डुलेन तदर्धेन तिलेन अन्तरान्तरा वस्त्राच्छादनसहितं पीठं
कृत्वा । तन्मध्ये पद्मं आलिख्य। पुण्याहं वाचयित्वा।तत्र महाकुम्भं संस्थाप्य। सूत्रवस्त्रादियुतं
कृत्वा। प्रतिमां एकनिष्फ प्रमाणस्वर्णेन च नवरत्नानि च निक्षिप्य। अस्त्रमन्त्रेण पिधाय।
तद्दक्षिणतः करकं च तथासंस्थाप्य।तत्परितः कुम्भाष्टकं च तदुत्तरे यथाविधि मण्डलं कृत्वा।
तस्मिन् मण्डले व्याघ्रचर्मादि उपकरणादिभिः पूर्ववत् शय्यां कृत्वा. वितानाद्यैरलङ्कृत्य।पुण्याहं
वाचयित्वा। तत्र देवेशं शाययित्वा।कुम्भे परमात्मानं, करके सुदर्शनं च, उपकुम्भाष्टके
विष्ण्वादीन् च आवाह्य। अभ्यर्च्य। नैवेद्यान्तं संपूज्य। कुण्डे स्थण्डिले वा अग्निं उपसमिध्य ।
यथाविधि समिदाज्य चरुभिः मूलेन च तत्तन्मन्त्रैः मूर्तिहोमं च कृत्वा । पुण्याहपूर्वकं
रक्षाबन्धनं च विधाय ।ततः प्रभाते शायितं बिम्बं उत्थाप्य । स्थापितकुम्भान् आदाय।मूर्तिपैः
साकं सवेदवाद्यघोषं धाम प्रदक्षिणीकृत्य। देवस्यपुरतः धान्यराशौ संस्थाप्य। पुण्याहं
वाचयित्वा। कूर्चेन कुम्भतोयं आदाय। मूलमन्त्रेण, पञ्चोपनिषदा, अब्लिङ्गैः,इतरैःशांतिमन्त्रैश्च
देवं संप्रोक्ष्य।अर्घ्यादिमहाहविः नैवेद्यान्तं यथाविधि पूजयेत्। यजमानः आचार्यमूर्तिप
परिचारकाणां यथार्ह दक्षिणां दत्वा,ब्राह्मणान् भोजयित्वा,तेभ्येपि दक्षिणां दद्यात्।
 
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां
संप्रोक्षण विधिःनाम षट् त्रिंशः परिच्छेदः

N/A

References : N/A
Last Updated : January 25, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP