संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|क्रिया-कैरव-चन्द्रिका|
द्वादश परिच्छेदः

क्रिया कैरव चन्द्रिका - द्वादश परिच्छेदः

श्री वराहगुरुणाविरचितायां क्रियाकैरवचन्द्रिकाः


तत्र वास्तुहोमः-
एवंप्रतिमां विधिवत् अधिवास्य। प्रभाते कृतकृत्यो गुरुः यजमानेन सह मण्डपं
प्रविश्य।तस्मिन् दक्षिणे पाश्र्वे विस्रस्तां वास्तुनाथं विलिख्य परिस्तीर्य।‘‘वास्तु होमं
करिष्ये’‘इति संकल्प्य।पुण्याहं वाचयित्वा। प्रोक्ष्य। दर्भसप्तकृतं कूर्चंनिक्षिप्य।
‘‘ओं वं वास्तुपुरुषाय नमः आगच्छागच्छ’‘इति आवाह्य। वास्तुनाथं गन्धादिभिः
अभ्यर्च्य। वास्तु नाथस्य शिरसि ‘‘ओं अंशुमालिने नमः’‘दक्षिणतः बाहु मूले ‘‘ओं
झषध्वजायनमः’‘कूर्परे‘‘ओं कुमारायनमः’‘ हस्ते‘‘ओं विनायकाय नमः’‘पादयोः‘‘ओं
अश्विनीदेवताभ्यां नमः’‘ मध्ये‘‘ओं चन्द्रमसे नमः’‘सव्यतःहस्ते‘‘ओं दुर्गायै
नमः’‘कूर्परे‘‘ओं सप्त मातृभ्यः नमः’‘बाहुमूले‘‘ओं स्थाणवे नमः’‘हृदये‘‘ओं विष्णवे
नमः’‘नाभौ‘‘ओं ब्रह्मणे नमः’‘तत्परितश्च अष्टसुदिक्षु क्रमेण‘‘ओं लं इन्द्राय नमः’‘‘‘ओं
रं अग्नये नमः’‘‘‘ओं हं यमाय नमः’‘‘‘ओं षं नैॠतये नमः’‘‘‘ओं वं वरुणाय नमः’‘
‘‘ओं यं वायवे नमः’‘‘‘ओं सं सोमाय नमः’‘‘‘ओं शं शंकराय नमः’‘वास्तुनाथस्य
उत्र्तरे ‘ओं क्षं क्षेत्रपालायनमः’‘इत्यावाह्य अभ्यर्च्य। वास्तुनाथस्य पश्चिमे देशे विधिवत्
अग्निं उपसमिध्य।तस्मिन् तं आवाह्य।पञ्चोपनिषन्मन्त्रैः सर्पिषा सहस्रं शतं वा आहुतीनां
हुत्वा।ततः‘‘ओं वास्तुनाथाय स्वाहा’‘इति सहस्रं शम्यपामार्ग खादिर समिद्बिः आज्येन
प्रत्येकं, चरुणा नृसूक्तेन षोडशाहुतीश्च हुत्वा।तदनु‘‘ओं अंशुमालिने स्वाहा’‘‘‘ओं
 
झषध्वजायस्वाहा’‘ ओं कुमारायस्वाहा’‘‘‘ओं विनायकाय स्वाहा’‘ओं अश्विनीदेवताभ्यां
स्वाहा’‘‘‘ओं चन्द्रमसे स्वाहा’‘ ओं दुर्गायैस्वाहा ,ओं सप्तमातृभ्यःस्वाहा ‘‘‘‘ओं स्थाणवे
स्वाहा’‘ओं विष्णवे स्वाहा’‘‘‘ओं ब्रह्मणे स्वाहा’‘इति चरुणा आज्येन च,सकृत् सकृत्
हुत्वा।‘‘ इन्द्रादिदेवेभ्यः क्षेत्रपालाय च नमोन्तैःस्वस्व मन्त्रैः बलिंदत्वा।
वास्तुनाथमुद्वासयेत्।
अनर्चिते वास्तुदेवे कृतं कर्म आसुरं भवेत्।
तस्मात् सर्वप्रयत्नेन वास्तुनाथं समर्चयेत्।
नयनोन्मीलनम्-
अथ मण्डपं मार्जनालेपन प्रोक्षणादिभिः संशोध्य। सुधाचूर्णादिभिः तद्भुवमलङ्कृत्य।
अस्त्राभिमन्त्रितान् सिद्धार्थान् सर्वतः दिक्षु विकीर्य। ततः नास्तिक भिन्नमर्याद
देवब्राह्मणनिन्दक पापरोगयुतानि निन्दित पिशुन पाषण्ड हीनवृत्ति प्रतिलोम समत्सर
लुब्ध मूर्खाद्यान् अविदुषः म र्त्यान् च बहिः निर्वास्य। स्तंभवेष्टनवितान मुक्तादामतोरण
दर्भमाला फलपुष्पाक्षताद्यैः मण्डपमलङ्कृत्य।तत्र चतुर्दिक्षु तोरणस्थापनार्थं द्वितालमवटं
खात्वा। प्राच्यामश्वत्थ तोरणं,याम्ये औदुम्बरं,पश्चिमे न्यग्रोधजम्,उत्तरे प्लाक्षं च तोरणं
सम्स्थाप्य।सर्वतः दिक्षु आनद्ध ततसुषिरघनाभिध चतुर्विध वाद्यविशारदैः अन्यैः
वेदविद्भिः ब्राह्मणैः च मुखरितं, बहुप्रदीप साङ्कुर पालिका चन्दनागरु कर्पूर धूपालङ्कृतं
मण्डपं कारयित्वा। ततः अपराह्णे गुरुः स्वयमुदकात् बिम्बमुत्थाप्य। तीर विष्टरे प्राङ्मुखं
विन्यस्य। कुम्भकलशान् च जलात् उद्धृत्य। तत्तद्देवताः उद्वास्य.बिम्बं वारिभिः
प्रक्षाल्य। लोहजं चेत् तिन्त्रिणीफल रसेन सम्शोध्य। प्रक्षाल्य। वस्त्राभरण गन्धाद्यैः
अलङ्कृत्य। यथापूर्वं बिम्बे यानमारोप्य। सतूर्य म‘लघोषं याग मण्डपं प्रापय्य। तत्रोत्तर
भागे विष्टरे विनिवेशयेत्। तदनु मूर्तिपैः साकं आचार्यः गर्भगेहं प्रविश्य। पूर्वाधिवासितं
 
कूर्चं कटाहादि जलात् समुद्धृत्यकुम्भदेवताश्च उद्वास्य कूर्चस्थं बिम्बे विचिन्त्य।तस्मात्
वस्त्राभरणमाल्यानिव्यपोह्य।
‘‘नयनोन्मीलनं करिष्ये’‘इति सङ्कल्प्य । पुण्याहं वाचयित्वा। नयनोन्मीलनोपकरणानि
प्रोक्ष्य। वक्ष्यमाणेन विधिना ध्रुवबेरस्य, शय्यादीनां च पृथक् नयनोन्मीलनं कृत्वा। अष्ट
धान्यानि गाः कन्यकाश्च दर्शयित्वा। साक्षात् स्नपनकरण योग्यविषये वक्ष्यमाण विधिना
सप्तदशकलशान् घृतादि द्रव्यपूरितान् संस्थाप्य। तत्तद्देवताः आवाह्यअभ्यर्च्य। सकूर्चे
दर्पणे देवमावाह्य।तैः सम्स्नाप्य। शय्यादीनां तु पृथक् नवभिः कलशैः, ब्रह्मेशयोः
सप्तभिः,ऋषीणां पञ्चभिः,देवानां त्रिभिः, एकेन वा स्नपनं कृत्वा। दर्पणस्थं बिम्बे
विचिन्त्य। वस्त्रादि नीराजनान्तैः उपचर्य। ध्रुवबेर हृदये दीप्रं मणिप्रभं द्विषडर्णं
अनुध्यायन् विन्यस्य। शय्या दीनां च एवं विधाय। ध्रुवबिम्बं शय्यादि देवीश्च
कम्बलैःआच्छाद्य। तस्य पुरतः धान्य पीठे सौवर्णं राजतं च पात्रयुग्मं आढकपरिपूर्यं पूर्व
पश्चिमं विधाय। क्रमेण मध्वाज्यपूरितं कृत्वा।तादृशौ शलाकिके च अष्टाङ्गुले तयोः
विन्यस्य। नवैः वासोभिः आच्छाद्य। स‘ल्प्य। पुण्याहं वाचयित्वा। तत्सर्वं प्रोक्ष्य।
मधुपात्रे‘‘ओं हं सूर्याय नमः’‘इति, आज्यपात्रे‘‘ओं सं चन्द्रमसे नमः’‘इति च आवाह्य।
अभ्यर्च्य।‘‘मधुवातेति’‘मधु ‘‘सविराजं पर्येति’‘इति वा‘‘शुक्रमसीति’‘वा आज्यं च
अभिमन्त्य। तत्परितः नीवार शालि मुद्ग श्यामाक प्रियंगु यव तिल गोधूमानि पृथक्
पात्रेषु ताम्बूल नारिकेल कदलीफलानि च, पुरतः गाः कन्यकाः,च संस्थाप्य।सवेद
वाद्यघोषं मध्वक्तमुखया सौवर्ण शलाकया‘‘चित्रं देवानां’‘इति दक्षिणं सर्पिरक्तमुखया
राजत शलाकया,‘‘तच्चक्षुः’‘इति वामं च लोचनमुन्मील्य। आच्छादन पटं व्यपोह्य।
गुरवे पात्रयुग्मं शलाकिकं अष्टधान्यानि गाःच ‘‘गोविन्दःप्रीयतां’‘इति दत्वा। पुनः अपि
जीवजीवात्मकैः धनैः तोषयेत्।
 
इति वास्तुयाग नयनोन्मीलन विधिः नाम द्वादश परिच्छेदः

N/A

References : N/A
Last Updated : January 25, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP