संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|क्रिया-कैरव-चन्द्रिका|
त्रयोदशः परिच्छेदः

क्रिया कैरव चन्द्रिका - त्रयोदशः परिच्छेदः

श्री वराहगुरुणाविरचितायां क्रियाकैरवचन्द्रिकाः


अथ तावत् बिम्बशुद्ध्यर्थं‘‘स्नपन कर्मकरिष्ये’‘इति सङ्कल्प्य। पुण्याहं वाचयित्वा।प्रतिसर
कर्मंच पूर्ववत् विधाय। अधमाधम स्नपनोपयुक्त घृतादि कषायांत स्नपनद्रव्याणि पूर्वं
संपाद्य। बिम्बस्यपुरतः चतुरश्रं गोमयेण अनुलिप्य. तत्र चंदनाद्र्राणि सूत्राणि
प्रागायतानि उदगग्राणि च षट् निपात्य।तेषु पञ्चविंशति पदेषु मध्ये नवपदानि तत्परितः
च अष्ट दिक्षु पदाष्टकं च कुम्भस्थापनार्थं विसृज्य। शेषां संमृज्य। कुम्भाष्टक सप्तदशकोष्टेषु
प्रत्येकमाढकं तदर्धं प्रस्थंवा व्रीहीणां तत्तुर्यांशानि तण्डुलानि तत्तुर्यांशानि तिलानि च
उपर्युपरि क्रमेण विन्यस्य। तेषु पद्मानि विलिख्य। द्वे द्वे दर्भाग्रे निक्षिप्य। सौवर्णान्
राजतान् ताम्रान् वा यथाविभव विस्तरं मृण्मयान् वा द्रोण परिपूरकान् कुम्भान् विष्णुगाय
र्त्या कुम्भान् प्रक्षाळ्य। मृण्मयान्‘‘इन्द्रन्नत्वेति’‘तंतुना आवेष्ट्य। कलशस्थापन मेदिन्याः
पश्चिमे भागे कलशाधिवासार्थं धान्यपीठं विधाय। तस्योपरि विश्व मन्त्रेण प्रागग्रान्
उदगग्रान् वा कुशान्आस्तीर्य। तेषुप्राङ्मुखःउदङ्मुखो वा कुम्भान् ओं इत्यधोमुखान्
विन्यस्य। तेषु परमेष्टिमन्त्रेण त्रीन् त्रीन् दर्भान् आस्तीर्य।पुरुष मन्त्रेण अघ्र्यजलेन प्रोक्ष्य।
विश्वमन्त्रेण अक्षतान् विकीर्य। निवृत्ति मन्त्रेन तान् उत्थानि कृत्व।‘ ‘स्नपनार्थं होष्ये’‘इति
संकल्प्य। विधिवत् अग्निं संसाद्य। तस्मिन् विष्णु गाय र्त्या आज्येन अष्टोत्तर शताहुतीः
हुत्वा। अवशिष्टाज्येनस्नपन द्रव्याणि संसिच्य। कलश स्थापन वेधिका मध्ये कोष्टेषु कुम्भ
स्थानेषु मध्यमं कुम्भं घृतेन आपूर्य। विष्णु गायत्र्या विन्यस्य। तत्पूर्व कुम्भं उष्णोदकयुतं
तदाग्नेय माणिक्य पद्मराग नीलवज्र पुष्य प्रवाळ मौक्तिक मरकत वैडूर्य रत्नपूरितं कुम्भं।
 
घृतकुम्भस्य याम्ये तथा विध दाडिम चूतामलक बिल्व नारिकेल पनस मातुल‘ फलैः
भिन्नैर्युतं कुम्भं । घृतस्य नैऋत दिशि सुवर्ण रजत ताम्र सीस त्रपु कम्स्य अयस्सारैः
प्रत्येकं निष्फमात्रैः पूरितं कुम्भं घृतस्य पश्चिम दिशि रजनी सूर्यवर्तिनी सहदेवि शिरीषा
सदाभद्रा कुशाग्रामिद मार्जन द्रव्यैः पृथक् मुष्टिमात्रैर्युतं कुम्भं. घृतस्य मारुत दिशि
चन्दन कुष्ट कुङ्कुमागरु उशीर ह्रीभेर गिरिसंभव मांसी मुराख्य गन्ध द्रव्यैः प्रत्येकं
फलमात्रैः युतं कुम्भं। घृतस्य उत्तरे नीवार वेणु शालि प्रियङ्गु यव कङ्गु षाष्टिक गोधूम
तण्डुलैः पृथक् मुष्टि मात्रैः द्रव्यैःपूरितं कुम्भं। घृतस्य ऐशान दिशि यव व्रीहिभिः पृथक्
कुडुपमानैः युतं कुम्भं च सं स्थाप्य।
ब्रह्मस्थान स्थितं कुम्भ नवकस्य प्राच्यां दिशि तुळसी पद्म दूर्वाक्षत श्यामाक विष्णु पर्णी
बिल्वपत्रैः मुष्टि मात्रैः चन्दनेन फलमात्रेण च युतं पाद्य कुम्भं, तद्दक्षिणे सिद्धार्थ अक्षत
कुशाग्र फल तिल पुष्पैः पृथक् मुष्टि मात्रैः त्रिनिष्फ मात्र चन्दनेन च युतं अघ्र्यकुम्भं।
तत्पश्चिमे तोल चंपक मुकुल कर्पूर जाति फलैर्येलालव‘ त्वक्चन्दन पुष्पैः पलार्ध
प्रमाणैःयुतं उपस्पर्शन कुम्भं। तदुत्तरे पञ्चगव्यैर्युतं कुम्भं
 ( पञ्चगव्यानि तु स्नपने
 
दधि द्विगुणमाघारात् पीयूषं त्रिगुणं ततः।
षड्गुणं मूत्रमेतस्मात् शकृद्वारि चतुर्गुणम्॥
 
इति प्रमाणेन गव्यानि पञ्च पृथक् मृद्भाजने गृहीत्व। शकृण्मूत्र दधि घृत पयांसि परमेष्टि
पुरुष विश्व निवृत्ति सर्वमन्त्रैः यथाक्रमं यथा सर्वमपि द्रोण मानं तदर्धं आढकं वा भवेत्।
तथा आनीय कुम्भे सर्वं एकीकृतं) संस्थाप्य। मध्य नवकस्याग्नेये दधि कुंभं, नैऋते
क्षीरकुम्भं, वायव्ये मधुकुम्भं, ऐशाने शमी पलाश खादिर बिल्वाश्वत्थ वितत न्यग्रोध
 
त्वग्भिः पलाद्र्ध परिमाणाभिः पूरितं, कषायकुम्भं च संस्थाप्य। सप्तविंशति दर्भकृत
कूर्चं घृत कुंभे सप्तभिः पञ्चभिः त्रिभिर्वा दर्भैः कृतान् कूर्चान् उपकुम्भेषु अवागग्रं
यथाकण्ठमानं विन्यस्य।‘‘ओ नमश्चक्र राजाय’‘इति शरावैः पिधाय।‘‘युवासुवासा’‘
इति मन्त्रेण अहत वस्त्रैः तेषां कण्ठवेष्टनं कृत्वा।दर्भैःपरिस्तीर्य। तेषु घृतोष्णोदक फल
मार्जनाक्षत रत्न लोह गन्ध पाद्यार्घ्या◌ाचमनकषाय कुंभेषु परवासुदेव पुरुष सत्य अच्युत
अनंत केशव नारायण माधव गोविंद विष्णु मधुसूदन त्रिविक्रम वामन श्रीधर हृषीकेश
पद्मनाभ दामोदरान् स्वस्व मन्त्रेणावाह्य। संपूज्य। पूर्व संपादिताग्नौ मूलेन कलश
संख्यया आज्याहुतीः चरुणा नृसूक्तेन षोडशाहुतीः पुनराज्येन कलशदेवता मन्त्रैः पृथक्
सह्स्रं शतमष्टाविंशतिरष्टौवा आहुतीर्हुत्वा। संपादाज्यं स्पर्श मन्त्रेन कुम्भेषु संसिच्य।
अग्निस्तमुद्वास्य। आचार्यः मूर्तिपैः वेदपारगैः ब्राह्मणैश्च बिम्बस्य अन्तिकं गत्वा ‘उत्तिष्ठ
ब्रह्मणस्पते ‘‘‘‘ इति मन्त्रेण बिम्बं उत्थाप्या। ‘भद्रं कर्णेभिः’‘‘‘ इति स्नानासन वेदिकायां
प्राङ्मुखं विनिवेश्य। तदनु पुण्यक्षेत्र नदीतीर पर्वत पुलिन ह्रद निर्झर संग्रम शोष्य
वेदिकोर्वर शालिक्षेत्र वेदखात वृषशृ‘ हस्तिदन्त वराहघृष्ट वल्मीक कुलिरावसत नलिनि
दीर्धिका सुस्थिताः एकोनविंशति मृत्तिकाः पृथक् पात्रे समानीय पुण्याहं वाचयित्वा
प्रोक्ष्य। बिम्बं अर्घ्यादि उपचारैःउपचर्य । पुण्यक्षेत्रजैकोनविंशति मृत्तिकाभिः
‘मूर्धानंदिवो’‘‘‘ इति मन्त्रेण बिम्बं मूर्धादि पादान्तं आलिप्य। शुद्धोदकेन ‘इमंमेवरुण’‘‘‘
इति मन्त्रेन प्रक्षाल्या। अनन्तरं बिम्बं अर्घ्यादिभिः उपचर्य।
 
‘इदं विष्णुः’‘‘‘ इति पाद्य कुम्भेन,
‘आपो हिष्ठा ‘‘‘‘इति अघ्र्य कुम्भेन,
‘इमंमेवरुण’‘‘‘ इति उपस्पर्शनेन,

‘पवित्रं ते’‘‘‘ इति पञ्च गव्येन,
‘दधिक्राविण्णो’‘‘‘ इति दध्ना,
‘पयोव्रत’‘‘‘ साम्ना पयसा,
‘मधुवाता’‘‘‘ इति मधुना,
‘यज्ञायज्ञ’‘‘‘ इति कषायाम्बुना,
‘मानस्तोके’‘‘‘ इति उष्ण तोयेन,
‘वषट् ते विष्णोः’‘‘‘ इति मणिवारिणा,
‘याः फलिनीः’‘‘‘इति फलाम्बुना,
‘हिरण्यगर्भ समवर्तत’‘‘‘इति लोहवारिना,
‘शन्नोदेवीः’‘‘‘इति मार्जनांभसा,
‘गन्ध द्वारा’‘‘‘इति गन्धांभसा,
‘त्रातारमिन्द्रं’‘‘‘ इति अक्षतवारिणा,
‘इदं विष्णोः’‘‘‘ इति यवांभसा,
‘घृतस्नात’‘‘‘ इति घृतनेच
एतैः मन्त्रैः एतैःकलशैःपाद्यपूर्वं घृतान्तं प्रति द्रव्य घटाप्लवं उपस्नान प्लोतवस्त्रोत्तरीयाघ्र्य
पाद्याचमन गन्ध पष्प धूप दीप प्रदान सहितं
अभिषिच्य । अनन्तरं पुरुष सूक्तेन सहस्रधारया शुद्धोदकेन अभिषिच्य। वस्त्रादि
अलङ्कृत्य।अर्घ्यादिभिः उपचर्य। फलादिकं निवेद्य। तांबूलंच समर्पयेत्।घृतस्य उपस्नानं
उष्णोदकेन।
इति क्रियाकैरवचन्द्रिकायां त्रयोदशः परिच्छेदः

N/A

References : N/A
Last Updated : January 25, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP