संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|क्रिया-कैरव-चन्द्रिका|
सप्तमः परिच्छेदः

क्रिया कैरव चन्द्रिका - सप्तमः परिच्छेदः

श्री वराहगुरुणाविरचितायां क्रियाकैरवचन्द्रिकाः


शिलादारु संग्रहविधिः उच्यते
प्रतिमा रत्न लोह शिला मृद्दारु प्रकृति द्रव्य भेदेन षड्विधाः। आद्या माणिख्य रत्नकृत
करचरणाद्यवयवयुता चित्ररूपा अर्धचित्ररूपा वा पटल त्रासादिदोषरहिता समर्चने
सर्वकाम फलप्रदा। लोहजास्तु सुवर्ण रजत ताम्र रूप प्रकृति द्रव्य भेदतःत्रिविधाः।
आद्या सर्व संपत्करी।द्वितीयावित्त यशो विजय विज्ञानकरी।तृतीया ऋद्धि शान्ति
सौभाग्य दायिनी।शिलाश्च सित पाटलपीत कृष्ण भेदेन चतुर्विधाः। आद्या ब्राह्मणस्य,
 
द्वितीया क्षत्रियस्य,तृतीया वैश्यस्य,तुरीया शूद्रस्य। यथाक्रमं मुख्याः उदीरिताः। अथवा
एतः चतस्रः ब्राह्मणस्य।राज्ञः पाटल पीत कृष्णाः वैश्यस्य पीत कृष्णेः, तुरीयस्य
कृष्णमात्रमिति गौणःअयं विधिः।शङ्ख चक्र गदा पद्म शक्ति वन्दनमालिका सिह्म मातङ्ग
सारङ्ग वराहाङ्गुश कुण्डिका श्रीवत्स चामर छत्र ध्वज मत्स्य विहङ्गमतिल तण्डुल
वालुकाः यासु दृश्यन्ते ताः शुभदाः। तासु गर्भवत्यः शिलाः अग्राह्याः। गर्भः तु अन्तः
अवस्थितः दोषाः। माहिषं नवनीतं मेषश्रृङ्गचूर्णं कुरुविन्दचूर्णयुतं गोक्षीरेण सम्पेष्य
शिलायां दारौ च लिम्पेत्। तदा गर्भः दृश्यते। वेदिका मण्डलावर्तकानि यासु
शिथिलःध्वनिः स्पर्शे सत्यौष्ण्यं वा जायते ताः गर्भवत्यः इति मन्तव्यः। तं यत्नेन
निरीक्ष्य उत्पाटयेत्। तस्यां मण्डले पाटले दृष्टे तत्र पाटलाः पांसवः पाटले श्वेतपङ्कजे
श्वेताः पांसवः कपिलवर्णे स्निग्धे च कमठः (कालायाम समये वर्णे स्निग्धे च तत्र कमठः)
कपोत वर्णें गौली मञ्जिष्टवर्णे लोहित दर्दुरः पाण्डर वर्णं शुक्ल दर्दुरः रक्तपीते कच्छपः
कुसुम्भ पीतवर्णं पीतो वर्षाभूः शुक्ल हेम वर्णं क्षुद्र विहङ्गमःकालावससमे वर्णे गोधा
गुडवर्गे पाषाणः मधुवर्णे खद्योतः सारङ्ग वर्णे वृश्चिकः खड्गसन्निभं सलिलं नीले
शलभःरक्षे फेनं कपिले मूषिकः कृष्णे कृष्णाहिः बालतृण सन्निभं मत्स्यःइति एवमादयः
दृश्यन्ते। एवं गर्भं निश्चित्य रथकारः गर्भमुद्धरेत्। मोहात् लोभात् वा सगर्भ शिला
दारुभ्यां प्रतिमाः यदि कृता तदाराजराष्ट्र यजमानानां विनाशःभवति । कृतेगर्भोद्धारे
तद्दोष परिहाराय स्थापकः यथा विधि शांतिं कृत्वा ब्राह्मणान् भोजयित्वा। आशिषः
वाचयित्वा।तेभ्यः दक्षिणां दध्यात्।यदि शीतळशिलया बिंबकरणं तदा तत्र देवस्य
सान्निध्यं अचिरादेव भवति। शिलाच्छेदे तु यच्चिरःप्रदेशे कांस्य घण्टा ध्वनिः मूले च
तालध्वनिः सा पुंशिला । किञ्चित् न्यून ध्वनिः यदि सा स्त्री शिला।नादहीना
नपुंसकशिला भवति। बिंबं पुंशिलया पीठं स्त्रीशिलया कुर्यात्। रत्नन्यासं नपुंसक
 
शिलायां कुर्यात्। श्रियादि देवीनां विदानं तु स्त्रीशिलया पीठं पुम्शिलया च कुर्यात्।
रत्नन्यासं नपुंसक शिलायां कुर्यात्। सौम्या शीतला वैष्णवी महाफलप्रदा। कृष्णा
आग्नेयी रौद्री रोगप्रदा। सौम्याग्नेयो भयात्मिका। ब्राह्मी वृष्टिकरी। धर्मकाले शीतळा
प्रावृषि च उष्णा एकवर्णा शुद्धा शिला प्रतिमाविधौ ग्राह्या। संकीर्णा अनेक
वर्णादुःखदा।प्रतिमा कृते प्रशस्त पर्वतेषु शिला ग्राह्या। तत्रापि भूगतां वर्जयेत्। या
कुसुम वन संकीर्ना जलाशय समावृता सा भूः वारुणी तत्रत्य शिला कामदा। यस्याश्च
उत्तरतः जलं दक्षिणे सस्य समृद्धानि क्षेत्राणि पश्चिमे क्षीर वृक्षः सा भूः माहेन्द्रि। तत्रत्या
पुष्टिदा।बहुफलप्रदा च। यस्यां पूर्वतः दक्षिणतः च खदिर काश्मर्यादि भूरुहाः झिल्लिका
टिट्टिभ गृद्र वराह आपदादयश्च यस्यांअन्तर्गतं अल्पजलं सा आग्नेयी।तत्रत्यास्वल्प
विभवदा। या विभीतका द्विपादापमृगसिंह्ययुत त्यक्तोदका तृणकण्ठ खद्रुम
संवृतसावायवी. तत्रत्याशिला शून्यदा. नदीह्रद तटभूति भूमि चतुष्पाद ग्राम श्मशान
वल्मीक लवणोदकामेध्य भूमिशबर चण्डालाधिष्टित शर्करोसरसंबाध निस्तृण जलवर्जित
देवतालय समीप वातातप तप्तदेशेभ्यः शिलाः न ग्राह्याः।
पुण्यक्षेत्रे शुभे देशे बृह्म वृक्ष निरन्तरे।
कुश काशोदक युते कृष्णमृग निषेविते।
पद्मोत्पलसमाकीर्णे व्रीहिक्षेत्र निरन्तरे।
हिन्ताल पूगपुन्नाग नालिकेर समावृते।
तपस्वि जनसंबद्धे देशे ग्राह्याशिला भवेत्।
 
एवं वर्ज्यावर्ज्य गुणदोषादिकं विदित्वा । देश भू लिङ्ग वर्ण भेदाच जानीयात्। अथ
आचार्यः यजमनानुगुणे शुभे दिने तेन साकं ब्राह्मणान् भोजयित्वा। तेभ्यः दक्षिणां च
वितीर्य। रथकारेण स्थपतिभिः च शिलासंग्रह देशं समासाद्य। तत्र प्रपां कारयित्वा।
 
तत्र विधिवत् अङ्कुरार्पणं च कृत्वा।तन्मध्ये वेदिकामुत्पाद्य।तस्यां व्रीहितण्डुल तिलैः
स्थण्डिलम् च निर्माय। तस्मिन् मध्ये महाकुम्भं, तद्दक्षिणे करकं, तत्परितः कलशाष्टकं
च ससूत्र वस्त्र वेष्टनं संस्थाप्य।‘‘ओं षौं नमः परायपरमेष्ट्यात्मने नमः’‘ इति सरत्न
लोहाश्वत्थपल्लव कूर्चापिधानं विधाय। सहस्रारहुंफट् इति सिद्धार्थान् विकीर्य।पुण्याहं
वाचयित्वाप्रोक्ष्य। चक्रमुद्रां प्रदश्र्य। अञ्जलिना प्रणम्य।मूलमन्त्रेण महाकुम्भे देवं,
करकेसुदर्शनं, उपकुम्भेषु विष्ण्वादि मूर्तींश्च आवाह्य। परमान्नं निवेद्य। चतसृषु दिक्षु
कुण्डेषु स्थण्डिलेषु वा पालाश समित्पुष्प फलाज्यद्रव्यैः पञ्चभिः मूलमन्त्रेण पृथक्
अष्टोत्तरशताहुतीः चरुणा नृसूक्तेन षोडशाहुतीश्च हुत्वा । प्राचीन कुण्डे सर्पिषा
ॐ वनदेवताभ्यः स्वाहा, ओं पर्वतेभ्यः स्वाहा, ओं गरुडशैलेभ्यः स्वाहा,
 ओं तटेभ्यः स्वाहा, ओं श्रृङ्गेभ्यः स्वाहा, आं निर्झरेभ्यः स्वाहा,
ॐ समुद्रेभ्यः स्वाहा, ओं वृक्षेभ्यः स्वाहा, ओं ओषदीभ्यःस्वाहा,
ॐ वनस्पतीभ्यः स्वाहा, ओं जरायुजेभ्यः स्वाहा, ओं अण्डजेभ्यः स्वाहा, ओं
स्वेदजेभ्यः स्वाहा, ओं उद्बीजेभ्यः स्वाहा, ओं सर्वेभ्यः भूतेभ्यः स्वाहा, ओं भूर्भुवस्सुवः
स्वाहा इति हुत्वा । संपाताज्यं संगृह्य । पूर्णाहुतिं च हुत्वा । संपाताज्यम् शिलायां
स्पर्शमन्त्रेण विस्राव्य । पलल रजनी चूर्ण लाजापूप करम्भत्वग्भिः गन्धद्रव्याणि
संयोज्य। ओं सर्वेभ्यो भूतेभ्यः नमः इति भूतबलिंदत्वा । स्वप्नाधिपति मन्त्रेण आज्येन
अष्टोत्तर शताहुतीः हुत्वा । अग्निमुद्वास्य । निशि सवेदवाद्यघोषं आचार्यः उपोषितः
अष्टोत्तरशत संख्यया स्वप्नाधिपति मन्त्रं जपित्वा । दर्भशय्यायां स्वापम् कुर्यात् । ततः
स्वप्ने यदि पर्वतं समुज्ज्वलं पश्येत् । प्रातः एव उत्थाप्य । आचार्यः तत्र शिला संग्रहणं
विधिवत् कुर्यात् । स्वप्नादर्शने दुस्वप्न प्रदर्शने वा शांतिं कुर्यात् । तदनु सुमुहूर्ते शिलां
वीक्ष्य अस्त्रमन्त्रेण संसिद्धान् सिद्धार्थान्।
 
यक्षाः पिशाचाः नागाः च ये अत्र तिष्ठन्ति नित्यशः।
सर्वे ते व्यपगच्छन्तु सन्निधत्तां सदा हरिः।
इति मन्त्रेण तत्र विकीर्य । पुनः अपि ओं लां नमः पराय सर्वात्मने नमः। सर्वभूतेभ्यः
बलिं ददामि इति प्रतिदिशं । बलिंदत्वा । ततः पुण्याहं वाचयित्वा । प्रोक्ष्य । ओं यां
नमः पराय पुरुषात्मने नमः इति शिलां सम्स्पृश्य । मूलमन्त्रेण अर्घ्यं दत्वा ।
अष्टोत्तरशत संख्याकं मूलमन्त्रं जपेत् । प्रासाद प्रतिमानुगुण्येन सूत्रं निपात्य।रथकार
अनुज्ञया स्थपतयः शिलाःच्छिन्द्यः । साशिला पूर्व दक्षिण पश्चिमोत्तर दिक्षु यत्र शिरसा
पतति तद्दिमेण जय शान्ति श्री पुष्टिप्रदा स्यात्। यदि कोणेषु तां वर्जयेत्।
अथवा धाम्नो मुखं यस्यां तस्यांऽ यदि, साच ग्राह्या। एव संवीक्ष्य, शिलां उद्धृत्य, वेदिका
कलशतोयैः॥पुरुषसूक्तेन अभिषिच्य। करकजलेन परिषिच्य। देवीनां अपि बिम्ब
सिद्ध्यर्थं पूर्ववत् पृथक् कुम्भान् अधिवास्य। मध्यकुम्भे त्रैलोक्यमातरं श्रियं। उप
कुम्भाष्टके वागीश्वरि, क्रिया, कीर्ति, लक्ष्मि, सृष्टि, प्रह्वी, सत्या, ब्राह्माख्याः अष्टौ शक्तीः
वर्धन्यां सुदर्शनं च आवाह्य।पूर्ववत्‘ ‘ओं श्रीं श्रियैस्वाहा’‘इति मन्त्रेण
समिदाज्यचरुभिःहुत्वा। स्त्रीलिङ्गशिलां संगृह्य। कुम्भजलैःश्रीसूक्तेन अभिषिच्य। वर्धनी
जलेन ‘ओं सहस्रार हुं फट् इति परिषिच्य। परिवार देवता कल्पनार्थं एवमेव तत्तन्मन्त्रेण
शिलाः ससंगृह्य। शकटादिकं आरोप्य धाम नयेत्। तदनु रथकारानुज्ञया स्थपतयः
यथाविधि प्रतिकृतिः कुर्युः।
दारु संग्रहः
अथ दारु संग्रहण विधिः उच्यते।
वृश्चिकादिमिथुनान्तेषुमासेषुअष्टेषु दारुसंग्रहणं कुर्यात्। शिलासंग्रहणं तु सर्वदैव।
संग्रहयोग्य वृक्षः तु चंदन अगरु काश्मर्यं हरिचन्दन केसर खदिरकुरवकासन मधुक
 
देवदारु, जाति बिल्व शमीशाक कदम्भ तिलक मेरु फलिनि सुरभि चंपक शिंशुपा
क्षीरिका सालबीजक कुरुविन्द तिनिश स्यंदन चूत तमाल सरळार्जुन कुटज कङ्कोळी
सप्तपर्ण मधुष्टीलूरण निचुळ पुन्नाग खदिरा राजवृक्षादयःप्रशस्ताः। सारवद्भिः सर्वदोष
विवर्जितैः घनोपेतैरेवदारुभिःप्रतिमां कारयेत्।स्वयं शुष्फ दग्ध भग्न हत त्वग्वक्रगुणक्षत
कोटर पक्षिसेवित शाश्वच्चण्डालाद्यधमसेवित प्रतिलोमज सेवितनिवासभूत चैत्यस्य
देवताधिष्टित स्मशानस्थ मार्गस्य देवतालय कूप तटाकसमीपस्थ विकृताद्याः वृक्षाः
वर्जनीयाः।
दारु संग्रहस्य अपि शिलासंग्रहवत् पूर्वं ब्राह्मणभोजनाशीर्वादानुग्रह दक्षिणा वितरण
मृत्संग्रहणाङ्कुरार्पणादिकं कर्म सकलं कृत्वा। आचार्यः दारुसंग्रहदेशं आसाद्य। तत्र
षोडशस्तंभयुता समध्यवेदिकां प्रपां कारयित्वा। मध्यवेदिकायां धान्यराशौ सलक्षणं
सकरकं सकलशाष्टकं महाकुम्भं सगन्धोदकं सूत्रवस्त्रादि वेष्टितं निधाय। परमेष्टिमनुना
सरत्नलोहाश्वत्थ पल्लव कूर्चापिधानं विधाय। पूर्ववदस्त्रमन्त्रेणसिद्धार्थान् विकीर्य। पुण्याहं
वाचयित्वा, प्रोक्ष्य। चक्रमुद्राप्रदश्र्य। अञ्जलिना प्रणम्य। कुम्भ करककलशेषु च
आधारादि पद्मान्तं पीठं परिकल्प्य। तेषु पूर्ववत् देवताः आवाह्यअभ्यर्च्य। परमान्नं
निवेद्य। चतुर्दिुण्डेषु अग्निमुपसमिध्य। वासुदेवादिकान् आवाह्य।अभ्यर्च्य।
पलाशसमित्पुष्पफलाज्यपल्लवैः मूलेन अष्टोत्तरशताहुतीः,चरुणा नृसूक्तेन षोडशाहुतीः
हुत्वा। पूर्ववत् प्राचीनकुण्डे सर्पिषाओं वनदेवताभ्यःस्वाहा, ओं गरुडशैलेभ्यःस्वाहा, ओं
शिलादेवताभ्यः स्वाहा, ओं तटदेवताभ्यः स्वाहा, ओं श्रृ‘देवताभ्यः स्वाहा, ओं
समुद्रेभ्यःस्वाहा, ओं वृक्षेभ्यःस्वाहा, ओं ओषधिभ्यः स्वाहा,ओं वनस्पतीभ्यःस्वाहा, ओं
जरायुजेभ्यः स्वाहा, ओं अण्डजेभ्यःस्वाहा, ओं स्वेदजेभ्यः स्वाहा, ओं उद्बीजेभ्यः
स्वाहा, ओं सर्वेभ्यो भूतेभ्यः स्वाहा’‘इति हुत्वा। उत्थाय। वृक्षमूलं प्रक्षाल्य।
 
नवेनवाससा मूलमन्त्रेण आवेष्ट्य। तेनैव(तैरेव)दर्भैःआच्छाद्य। तदनु केशवादि,
दामोदरान्तं मत्स्यादि कल्क्यान्तं च प्रणवादि स्वाहान्तैः तत्तन्मन्त्रैः हुत्वा। संपाताज्यं
संगृह्य।‘‘ओं भूःस्वाहा,ओं भुवःस्वाहा,ओं सुवःस्वाहा,ओं भूर्भुवस्सुवः स्वाहा’‘इति च
हुत्वा।
ॐ सप्तते अग्ने समिधः सप्तजिह्वाः सप्त ऋषयः सप्तहोत्रास्सप्तधामप्रियाणि।सप्तधात्वा
यजन्ति सप्तयोनीरावृणस्वाघृतेन स्वाहा इति पूर्णाहुतिं हुत्वा। सम्पातेन स्पर्शमन्त्रेण वृक्षं
संस्पृश्य।
कर्मणा पूर्ववृक्षेण स्थावराकारमाश्रिता।
वृक्षोभिः विष्णोःकर्मार्थं सर्वसंपत्करं तव।
स्थावरत्वादितो गच्छ दिव्यरूपमनुत्तमम्।
भुङ्क्ष्व भोगान् विपुलान् वासुदेवप्रसादतः।
हिनस्मिनाहं त्वां वृक्ष किन्तु मुञ्चामि जन्मतः॥
इति पादपं उपस्थाय। रक्षासूत्रेण मूलमन्त्रेणवेष्टयित्वा। पलल रजनीचूर्ण
करम्भलाजचरुगव्यैः‘‘ओंसर्वेभ्यःभूतेभ्यःनमः’‘इति भूतबलिं दत्वा। स्वप्नाधिपति मन्त्रेण
पूर्ववत् हुत्वा।अग्निमुद्वास्य।सवेदवाद्य घोषं स्वप्नार्थं‘
ॐ ह्रीं नमः स्वप्नाधिपतये सुस्वप्नं मम कुरु स्वाहा’‘इति मन्त्रं अष्टोत्तर शतवारम्
जपित्वा। आचार्यः दर्भशय्यायां शायीत। स्वप्ने दारौ प्रज्वलिते प्रातः एव
आचार्यःस्नात्वा। दारुसंग्रहणं विधिवत् कुर्यात्। अदर्शने दुस्वप्न दर्शने चकृत्वा
शान्तिहोमम्। ततः गुरुः सुमुहूर्तेवृक्षंपश्यन् यक्षाः पिशाचाः इति गाथां
उदीर्य।अस्त्रमन्त्रेण सिद्धार्थान् विकीर्य। भूतेभ्यः बलिंदत्वा। पुण्याहं वाचयित्वा। प्रोक्ष्य।
पुरुषमन्त्रेण वृक्षं संस्पृश्य। मूलमन्त्रेण अर्घ्यं प्रदाय। तमेव मनुं अष्टोत्तरशतवारं
 
जप्त्वा।प्राङ्मुखः गुरुः कुठारेण स्वयं वृक्षं छिन्द्यात्। ततः गुर्वनुज्ञया रथकाराः छेदनं
कुर्युः। यदिप्राच्या मुदीच्यां वा पतितः तदा अभ्युदयावहः। ततः गुरुः छिन्नं वृक्षं
हरिस्वरूपं ध्यायन् मूलमन्त्रेण वेदिकासंस्थित कुम्भतोयेन अभिषिच्य। वर्धनीवारिणा
परिषिच्य। आलयं नीत्वा। तेन बालबिम्बादि प्रतिकृतौ कारयेत्।तदनु यजमानः गुरवे
पञ्चा‘भूषणं निष्फशतं च तदर्धं ऋत्विजां च दक्षिणां दद्यात्।
असंस्कृतेन तरुणायथोक्तविधिना यदि।
कुर्यात् मोहात् प्रतिकृतिं तदनर्थाय कल्पते।
यथोक्त विधिना ब्रह्मन् कुर्यादभ्युदयावहम्।
इति शिलादारु संग्रह विधिः नाम सप्तमः परिच्छेदः

N/A

References : N/A
Last Updated : January 25, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP