संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|क्रिया-कैरव-चन्द्रिका|
पञ्चदशः परिच्छेदः

क्रिया कैरव चन्द्रिका - पञ्चदशः परिच्छेदः

श्री वराहगुरुणाविरचितायां क्रियाकैरवचन्द्रिकाः


अथ तावत् गोदोहन विधिरुच्यते। तत्र गोःआह्वानमन्त्रः। पूषासि उपसृष्टां मे प्रब्रूतात्।
संप्रेष्यति। उपसृजामि’‘। इत्यामन्त्रयते।
‘‘अयक्ष्मावःप्रजया संसृजामि रायस्पोषेण बहुला भवन्तीः’‘‘‘।
‘‘गां चोपसृष्टां’‘ ‘‘विहारंचान्तरेण मासंचरिष्ट’‘उपसीदामि, ‘‘अयक्ष्मावह
प्रजयासंसृजामि रायस्पोषेण बहुळा भवन्तीः ऊर्जंपयः पिन्वमाना घृतंच जीवो जीवन्तीः
उपवः सदेयं’‘
‘‘द्यौश्चेमं यज्ञं पृथ्वी च सन्दुहातां धातासोमेन सहवातेन वायुः यजमानाय द्रविणं
दधातु’‘
‘‘उत्सन्दुहन्ति कलशं चतुर्बिलं इडांदेवीं मधुमतीं सुवर्विदं तदिन्द्राग्नीं जिन्वतँ सूनृतावत्
तद्यजमानं अमृतत्वे दधातु, एताभ्यां दोहनम्।
‘‘ओं नमोभगवते वासुदेवाय गङ्गां, यस्यां देवानां मनुष्याणां पयोहितं,सा विश्वायुः,
‘‘देवस्यत्वा सवितापुनातु वसोःपवित्रेण शतधारेण सूपुव,
‘हुतः स्तोकोर्हतोद्रप्सोग्नये बृहते नाकायस्वाहा’‘अग्नये बृहते नाकाय इदं नमम,
द्यावापृथिवीभ्यॉं स्वाहा।पृथिवीभ्यां इदं नमम’‘।
एवंद्वितीयां सरस्वतीं इति, तृतीयां गोदां इति चतुर्थीं यमुनां इति दोहयित्वा।
वत्सेभ्यः मनुष्येभ्यःपुनः दोहाय कल्पताम्वाचंविसृज्य अन्वारभ्य तूष्णिं उत्तराः चतस्रः
दोहयित्वा।
‘‘संपृच्यध्वमृतावरी रूर्मिणीर्मधु मत्तमा मन्द्राधनस्य सातये’‘
 
कुम्भाभ्यां संक्षाळनं आनीय अविष्यन्दयन् सुश्रितानि करोति।
‘‘दृगँ ह गा दृगँ हगोपतिं मा वो यज्ञपतिरिषत्ङ्क’‘‘‘वत्र्मकुर्वन् प्राक् उद्वासयति।
सायं दोहं दोहयति।सायं दोहवत् प्रातः-दोहंदोहयति। प्रातर्दोहपयः
गृहीत्वा.‘‘सोमेनत्वातनच्मि’‘‘आपो हविषि जागृत यथा देवेषु जागृथ एवं अस्मिन् यज्ञे
यजमानाय जागृत।
अयस्पात्रे, दारुपात्रे वा अपः आनीय‘‘अदस्त्वमसि विष्णवेत्वा यज्ञायापि दधाम्यहं
अद्भिररिक्तेन पात्रेण याः पूताःपरिशेरते’‘तेनापि दधाति।‘‘अमृन्मयं देवपात्रं यज्ञस्यायुषि
प्रयुज्यतां तिरः पवित्रमतिनीताः आपोधारयमातिगुः’‘‘‘आचार्यः जपति।
यदि मृण्मयेनापि दध्यात् तृणं काष्ठं वापिधाने अनुप्रविद्ध्येत्।
‘‘विष्णो हव्यंरक्षस्व’‘ प्रज्ञातं निदधाति।एवं गोदोहनादि यथाविधि कुर्यात्॥

==
अथ होमः-
अथ मूर्तिपाः गुर्वाज्ञया वक्ष्यमाण विधिना होमं आरभेत्।
अरणीं अश्वत्थ शमीगर्भाभ्यां संपाद्य।द्वादशाक्षर मन्त्रेण मथित्वा।ततः अग्निं उत्पाद्य।तं
वा सूर्यकान्ताश्मनःजातं वालौकिकं वा उपादाय।प्रोक्ष्य।दिव्याग्निं ध्यात्वा।प्रत्युण्डस्य
पश्चिमे दक्षिणेवा त्रीन् दर्भान् संस्तीर्य।तदुपरि कूर्मासनं निवेद्य।तत्र
उपविश्य।भूतशुद्ध्यादि मानस यागान्तं कृत्वा।कुण्डान्तः दर्भमुष्टिभिः पर्यग्निकरणं
कृत्वा।एवमेव सर्वेषां कुण्डानां विधाय।प्रत्युण्डे अग्निसंस्कारं वैष्णवीकरणं च कृत्वा।
तस्मादेव इतरेषु अग्निमुद्धरेत्।चतुरश्रादि सर्वकुण्डाग्नि मध्येषु आधारादि पद्मान्तं
तत्तन्मन्त्रेण आज्येन हुत्वा,अभ्यर्च्य। चतुरश्र कुण्डाग्नि मध्यस्थ पद्ममध्ये ओं
नमोभगवतेवासुदेवाय आगच्छागच्छ,गोक्षीर वर्णं पीतांबरं चतुर्भुजं क्रमेण पद्मचक्र शङ्ख
गदाधरं श्रीपुष्टि तुष्टि युतं वासुदेवमावाहयामि। इत्यावाह्य अभ्यर्च्य।
 
चापकुण्डे ओं नमो भगवते सङ्कर्षणाय आगच्छागच्छ,बालसूर्य निभं पीतांबरं चतुर्भुजं
क्रमेण मुसलचक्र शङ्खपद्मधरं श्रीपुष्टियुतं संकर्षणमावाहयामि।इत्यावाह्य अभ्यर्च्य।
वृत्तकुण्डे ओं नमो भगवतेप्रद्युम्नाय आगच्छागच्छ,मरकतवर्णं पीतांबरं चतुर्भुजं क्रमेण
कौमोदकीपद्म शङ्ख चक्रधरं (श्रीपुष्टि सहितं) प्रद्युम्न मावाहयामि।इत्यावाह्य अभ्यर्च्य।
त्रिकोणकुण्डेओंनमोभगवतेअनिरुद्धायआगच्छागच्छ,नीलजीमूतनिभं पीतांबरं चतुर्भुजं
क्रमेण अभय चक्र शङ्ख गदाधरं (श्रीपुष्टि सहितं) अनिरुद्धमावाहयामि।इत्यावाह्य
अभ्यर्च्य।
श्रीवत्सादि गरुडान्तंच तत्तन्मन्त्रेण तेभ्यः सकृत् सकृत् अर्घ्यादि दीपान्तं आज्येन
जुहुयात्। इतोऽधिकेषु युग्मेषु अयुग्मेषु वा कुण्डेषु वासुदेवादिकान् यजेत्।
प्रागादिषु कुण्डेषु पालाश खादिर बिल्व उदुम्बर समिद्भिः आग्नेयादि चतुष्र्वपि पिप्पल
प्लक्ष न्यग्रोध काश्मर्य समिद्भिश्च क्रमेण होमः कार्यः।भूयसां परिकल्पने उक्ताभावेऽपि
पालाशिभिरेव कार्यः।
चरुश्रपणार्थं-
चतस्रोधेनवस्थाप्याः दक्षिणद्वार्युदङ्मुखः।
गङ्गा सरस्वतींगोदा यमुनारूपधारिणी।
दुग्धैः तदीयैःश्रपणं चरुणामाहुतिस्तथा।
सायन्तन समय एव मन्त्रवदोहनं कृत्वा।
श्रपयेत् पयसापूर्वे शालितण्डुलमाढकम्।
कृसरंदक्षिणात्येऽग्नौ पाश्चात्ये गुडमिश्रितम्.
उदीच्येग्नौ हरिद्रान्नं दुग्धान्नमितराग्निषु।
 
इति विधाय चतुरश्रमुखेषु कुण्डेषु क्रमेण वासुदेवादिभिः मन्त्रैः समिद्भिः आज्यैः पृथक्
अष्टोत्तरशतं आहुतीनां चरुणापुरुषसूक्तेन षोडशाहुतीश्च पुनराज्यैः पूर्वोक्त मन्त्रैः तथा
इतरकुण्डेषु च तिलैः सर्वत्र तैः वा आचार्यैः स्वयं हुत्वा। ततः सोत्तरीयवसनाभरणैः
मूर्तिपैः यथाविधि होमं कारयेत्। एवं मूर्तिपेषु जुह्वत्सु आचार्यः सर्वालंकारयुतः
महाकुम्भस्यपश्चिमे पूर्वाभिमुखमासने सम्यगुपविश्य। महाकुम्भजलस्य शोषणादि
कृत्वा। तस्मिन् आधारादि पद्मान्तंपीठं संकल्प्य अभ्यर्च्य। तत्परितश्च यथाविधि ब्रह्मादि
नारदान्तं देवान् आवाह्य अभ्यर्च्य। अस्मद्ग ुरुभ्यो नमः इति गुरून् ध्यात्वा। तस्मिन्
परंज्योतिः चैतन्यघनं अक्षरंसर्वगंवासुदेवं ध्यायन्, द्वादशाक्षर विद्यया समावाह्य,ध्यात्वा।
प्रणवेन अर्घ्यादि दत्वा। तदनु योगासनाब्ज पत्रेषु श्रीवत्साद्याश्च आवरणत्रयेषु व्याप्त्यादि
गरुडान्तान् च आवरणदेवान् अभ्यर्च्य। करकेच पूर्ववत् योगपीठं कृत्वा, तस्मिन्
‘‘सहस्रारहुंफट् आगच्छागच्छ सहस्रादित्यभास्वरं सहस्रारं सहस्रज्वालावृतं सुदर्शनं
आवाहयामि’‘इत्यावाह्य,तन्मन्त्रेण अर्घ्यादिभिः अभ्यर्च्य निवेदयेत्।
तत्र आचार्यः बिंब समीपे स्वस्तिकासनं बद्ध्वा उपविश्य। बिंबं पञ्चभूतमयं ध्यात्वा।
वक्ष्यमाणेन विधिना तत्व संहारन्यासं कुर्यात्।
ॐ ङम् नमः पराय चतुरश्राय पीतवर्णाय घ्राणोपस्थेन्द्रिययुताय शब्दस्पर्शरूप
रसगन्धगुणयुताय पृथिवीतत्वात्मने नमः-पादादि जान्वन्तं,
ॐ घं नमःपराय स्फटिकवर्णाय अर्धचन्द्राकाराय रसना पाय्विन्द्रिययुताय
शब्दस्पर्शरूप रसगुणयुताय अप्तत्वात्मने नमः-जान्वादि गुह्यान्तं,
ॐ गं नमःपराय रक्तवर्णाय त्रिकोणाय दृष्टि चरणेन्द्रिययुताय शब्दस्पर्शरूपगुणयुताय
अग्नितत्वात्मने नमः-गुह्यादि नाभ्यन्तं,
 
ॐ खं नमःपराय धूम्रवर्णाय वृत्ताय त्वरेन्द्रिययुताय शब्दस्पर्शगुणयुताय
वायुतत्वात्मने नमः-नाभ्यादि नासिकान्तं,
ॐ कं नमःपराय जलदवर्णायनिराकारायवाक् श्रोत्रेन्द्रिययुताय शब्दगुणयुताय
आकाशतत्वात्मने नमः-नासादि मूर्धान्तं,
 
ॐ पं नमःपराय सितासित वर्णायमनस्तत्वात्मने नमः-हृदि,
ॐ फं नमःपराय पाटलवर्णाय अहंकारात्मने नमः-हृदि,
ॐ बं नमःपराय स्फटिकाभासाय बुद्धितत्वात्मने नमः-हृदि,
ॐ भं नमःपराय सित वर्णायप्रकृत्यात्मने नमः-हृदि,
ॐ मं नमःपराय स्फटिकाभासायजीवतत्वात्मने नमः-हृदि,।
इति बिंबस्य संहारन्यासं कृत्वा।
तदनु चतुरश्रकुण्ड समीपं गत्वा। आसने संयगुपविश्य। तत्वहोमं करिष्ये‘ इति
संकल्प्य। अग्निं ‘‘अदितेनुमन्यस्व’‘‘‘ ‘‘‘‘इत्यारभ्य ‘‘देवसवितः प्रसुव’‘‘‘ ‘‘‘‘इत्यन्तेन
परिषिच्य। वक्ष्यमाणैः मन्त्रैः हुत्वा।
प्रतिमन्त्राहुति पात्रान्तरम् संपाताज्यं संगृह्य। देवस्यतत्तदङ्गेषु तत्तन्मन्त्रैरेव नमोऽन्तैः
कूर्चेन न्यसेत्।
तत्वन्यासः-(सृष्टिक्रमः)
ॐ मं नमःपराय स्फटिकाभासाय जीवतत्वात्मने स्वाहा-
ॐ भं नमःपराय सित वर्णाय प्रकृत्यात्मनेस्वाहा नमः-
ॐ बं नमःपराय स्फटिकाभासाय बुद्धितत्वात्मनेस्वाहा
ॐ फं नमःपराय पाटलवर्णाय अहंकारात्मने स्वाहा-
 
ॐ पं नमःपराय सितासित वर्णायमनस्तत्वात्मने स्वाहा-हृदि,
ॐ नं नमःपराय शुकवर्णाय शब्दतन्मात्रात्मने स्वाहा-श्रोत्रयोः,
ॐ धं नमःपराय लोहितवर्णाय स्पर्शतन्मात्रात्मने स्वाहा-प्रतिमायां त्वचि,
ॐ दं नमःपराय ज्योतिर्वर्णाय रूपतन्मात्रात्मने स्वाहा-नेत्रयोः,
ॐ थं नमःपराय पाण्डरवर्णाय रस तन्मात्रात्मने स्वाहा-तालुनि,
ॐ तं नमःपराय सितवर्णाय गन्धतन्मात्रात्मने स्वाहा-नासिकायां,
ॐ णं नमःपराय पाटलवर्णाय श्रोत्रेन्द्रियात्मने स्वाहा-श्रोत्रयोः,
ॐ ढं नमःपराय हेमवर्णाय त्वगिन्द्रियात्मने स्वाहा-त्वचि,
ॐ डं नमःपराय कृष्णवर्णाय नेत्रेन्द्रियात्मने स्वाहा-नेत्रयोः,
ॐ ठं नमःपराय गौरवर्णाय जिह्वेन्द्रियात्मने स्वाहा-जिह्वायां,
ॐ टं नमःपराय सितवर्णाय घ्राणेन्द्रियात्मने स्वाहा-नासिकायां,
ॐ ञं नमःपराय सितवर्णाय वागिन्द्रियात्मने स्वाहा-वाचि,
ॐ झं नमःपराय रक्तवर्णाय पाणीन्द्रियात्मने स्वाहा-करयोः।,
ॐ जं नमःपराय रक्तवर्णाय पादेन्द्रियात्मने स्वाहा-पादयोः,
ॐ छं नमःपराय रक्तवर्णाय पाय्विन्द्रियात्मने स्वाहा-अपाने,
ॐ चं नमःपराय हेमवर्णाय मेहनेन्द्रियात्मने स्वाहा-मेहने,
 
ॐ कं नमःपराय जलदवर्णायनिराकारायवाक् श्रोत्रेन्द्रिययुताय शब्दगुणयुताय
आकाशतत्वात्मने स्वाहा।-मूर्धादिनासान्तं,
ॐ खं नमःपराय धूम्रवर्णाय वृत्ताय त्वरेन्द्रिययुताय शब्दस्पर्शगुणयुताय
वायुतत्वात्मने स्वाहा।-नाभ्यादि नासिकान्तं,
 
ॐ गं नमःपराय रक्तवर्णाय त्रिकोणाय दृष्टि चरणेन्द्रिययुताय शब्दस्पर्शरूपगुणयुताय
अग्नितत्वात्मने स्वाहा।-नाभ्यादि गुह्यान्तं,
ॐ घं नमःपराय स्फटिकवर्णाय अर्धचन्द्राकाराय रसनापाय्विन्द्रिययुताय शब्दस्पर्शरूप
रसगुणयुताय अप्तत्वात्मने स्वाहा।-गुह्यादि जान्वन्तं,
ॐ ङम् नमः पराय चतुरश्राय पीतवर्णाय घ्राणोपस्थेन्द्रिययुताय शब्दस्पर्शरूप
रसगन्धगुणयुताय पृथिवीतत्वात्मने स्वाहा।-जान्वादि चरणान्तं,
एभिः मन्त्रैः प्रत्येकं अष्टोत्तर शताहुतीः अष्टाविंशतिः अष्टौवा आज्येन हुत्वा। संपाताज्येन
प्रतिमाङ्गेषु न्यसेत्।
==
अथ प्राणादि दशवायु न्यासः-
ॐ नाभिकन्दात् ब्रह्मरन्द्रावधिस्थितायां सुषुम्नायां स्थिताय प्राणाय स्वाहा।
ॐ कन्दात् वामनासापुटावधि इडायां स्थिताय अपानायस्वाहा।
ॐ कन्दात् दक्षिणनासापुटावधि पिङ्गळायां स्थिताय व्यानाय स्वाहा।
ॐ कन्दात् वामदृगन्तं उत्थितायां गान्धार्यांस्थिताय उदानाय स्वाहा।
ॐ कन्दात् दक्षिणदृगन्तं उत्थितायां हस्तिजिह्वायां स्थिताय समानाय स्वाहा।
ॐ कन्दात् वामश्रोत्रान्तं उत्थितायां पूषायां स्थिताय नागाय स्वाहा।
ॐ कन्दात् दक्षिणश्रोत्रान्तं उत्थितायां यशस्विन्यां स्थिताय कूर्माय स्वाहा।
ॐ कन्दात् पायुमूलावधि स्थितायां अलंबुसायां स्थिताय कृकराय स्वाहा।
ॐ कन्दादारभ्य मेढ्रान्तं अधोगतायां कुहूनायां स्थिताय देवदत्ताय स्वाहा।
ॐ कन्दादारभ्य पादाङ्गुष्ठान्तं अधोगतायां कौशिन्यां स्थिताय धनञ्जयाय स्वाहा ।एवं
पूर्ववत् होमः न्यासश्च।
==

अथ प्राणप्रतिष्ठा
 
अस्य श्री प्राणप्रतिष्ठा महामन्त्रस्य। ब्रह्म विष्णु महेश्वराः ऋषयः। ऋग्यजुस्सामाथर्वाणि
छन्दांसि, सकलजगत्सृष्टि स्थिति संहारकारिणी परा प्राणशक्तिः देवता। आं ह्रीं क्रों
बीजं,स्वाहा शक्तिः, ओं कीलकं,बिम्ब प्राणप्रतिष्ठार्थे विनियोगः।
 
१ आं ह्रीं क्रों यरलवशषह ओं हम्सः,अं ङं घं गं खं कं पृथिव्यप्तेजो वाय्वाकाश
प्राणात्मने क्रों ह्रीं आं आं हृदयाय नमः। स्वाहा।
 
२ आं ह्रीं क्रों यरलवशषसह ओं हम्सः,इं नं धं दं थं तं शब्दस्पर्शरूपरस गन्धापानात्मने
क्रोंर्ह्रीं आं इं शिरसेस्वाहा स्वाहा।
 
३ आं ह्रीं क्रों य र लवशषसह ओं हम्सः,उं ञं झं जं छं चं वाक्पाणि पाद
पायूपस्थव्यानात्मने क्रों ह्रीं आं ऊं शिखायै वषट् स्वाहा।
 
४ आं ह्रीं क्रों य र लवशषसह ओं हम्सः,एं णं दं डं ठं टं श्रोत्रत्वक्चक्षुर्जिह्वा
घ्रानोदानात्मने क्रो ह्रीं आं ऐं कवचाय हुं स्वाहा।
५ आं ह्रीं क्रों य र लवशषसह ओं हम्सः,ओं पं फं बं भं मं मनोऽहंकार बुद्धि प्रकृतिजीव
समानात्मने क्रों ह्रीं आं औ ं नेत्राभ्यां वौषट् स्वाहा।
 
६ आं ह्रीं क्रों य र लवशषह ओं हम्सः,अं यं रं लं वं शं षं सं हं लं क्षं वचना गमनानन्द
विहरणोत्सर्गानंद नाग कूर्म कृकरदेवदत्त धनञ्जयात्मने क्रों ह्रीं आं अः अस्त्रायफट्
स्वाहा।
==
ध्यानम्
रक्तांबोधिस्थपोतोल्लसदरुणसरोजाधिरूढाकराब्जैः।
पाशंकोदण्डं इक्षूत्भवं अलिगुणमपि अङ्गुशं पञ्च बाणान्।
बिभ्राणा सृपालं त्रिनयन सहिता पीनवक्षोरुहाड्या।
देवीबालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः।
 
मूलमन्त्रम् ओं आं ह्रीं क्रों य र लवशषसह ओं हम्सः,अमुष्यप्राण इहप्राणः आं ह्रीं क्रों
य र लवशषसह ओं हम्सः, अमुष्यजीव इहस्थितः, आं ह्रीं क्रों य र लवशषसह ओं
हम्सः, अमुष्य सर्वेन्द्रियाणि मनोहंकारबुद्धिप्रधान पृथिव्यप्तेजो वाय्वाकाश श्रोत्रत्वक्चक्षु
र्जिह्वाघ्राण वाक्पाणिपाद पायूपस्थ त्वक्चर्म मांस रुधिरमेधोस्थि मज्जाशुक्ल
प्राणाऽपानव्यानोदान समानाः इह आयान्तु सुखं चिरं तिष्ठन्तु स्वाहा ओं इति। पूर्ववत्
होमः न्यासश्च । श्रियादिदेवीनां ब्रह्मादिपरिवाराणांच एवमेव कुर्यात्।
अथ आयुधन्यासः-ओं चक्राय स्वाहा, ओं शङ्खय स्वाहा, ओं गदिने स्वाहा, ओं पद्माय
स्वाहा, ओं शार्ङ्गाय स्वाहा,। एवं होमः न्यासश्च। अथ भूषणन्यासः-ओं किरीटाय
स्वाहा, ओं श्रीवत्साय स्वाहा, ओं कौस्तुभाय स्वाहा, ओं वनमालायै स्वाहा, ओं
वैनतेयाय दर्पणरूपाय स्वाहा ॥एवं होमः न्यासश्च।
 
इति तत्व न्यास होमः नाम पञ्चदशः परिच्छेद:

N/A

References : N/A
Last Updated : January 25, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP