संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|क्रिया-कैरव-चन्द्रिका|
नवमः परिच्छेदः

क्रिया कैरव चन्द्रिका - नवमः परिच्छेदः

श्री वराहगुरुणाविरचितायां क्रियाकैरवचन्द्रिकाः


अङ्कुरार्पण विधिः
अथ अङ्कुरार्पण विधिः उच्यते ।
आचार्यः स्नातः नूतन क्षौमपरिधान उत्तरीयःउष्णीष गन्धमाल्य पवित्र कुण्डल हार
कटकादि भूषा विशेषालङ्कृतः मूर्तिपैरपि एवं विधैःसाकं आदौआजानुवामणिबंधात्
हस्तौच प्रक्षाळ्य। आचम्य। अङ्कुरार्पण मण्डपं पुण्याह जलेनप्रोक्ष्य।
तत्रचन्दनाद्र्राणिसूत्राणि प्रागायतानि द्वादश उदगायतानि पञ्चदशच पातयित्वा। तत्र
 
चतुःपञ्चाशदुत्तर शतपदेषु ब्रह्मादीशानान्तं द्वादश द्वादश पदानि पालिका घटिका शराव
स्थापनार्थं संगृह्य। शेषाणि षट्चत्वारिशत्पदानि संमृज्य।
ब्रह्मेन्द्र वरुणस्तानेषु घटिकाः.आग्नेय यम नैऋत स्थानेषु पालिकाः,मारुत सौम्य रौद्रेषु
शरावान् च पृथक् पृथक् एवं अष्टोत्तर शत संख्यया स्थापयेत्।
प्रत्येकं षोडशग्रहणविधाने तु प्रागायतानि नव उदगायतानि द्वादश सूत्राणि निपात्य।
तेषु अष्टोत्तर अशीति पदेषु पूर्वादि पश्चिमांतेषु स्थानेषु चत्वारि चत्वारि पदानि एवं षोडश
आग्नेयादि नैऋतांतेषु चतुर्षुस्थानेषु चत्वारि चत्वरि एवंच षोडश रौद्रादि वायव्यांतेषु
चतुर्षु च चत्वारि चत्वारि एवमपि षोडश एवं अष्टचत्वारिंशत पदानि
पात्रस्थापनार्थंसंगृह्य। शेषाणि चत्वारिंशत्पदानि संमृज्य । पूर्वोक्त विधिना पात्राणि
स्थापयेत्। त्रिविधपात्राणां प्रत्येकं द्वादश ग्रहण विधौ तु प्रागायतनि नव उदगायतानि च
नवसूत्राणि निपात्य । तेषु चतुष्षष्टि पदेषु बाह्यतः द्वे द्वे पङ्क्ती विभज्य। अन्तरान्तरा एकां
पङ्क्तिं विसृज्य च ।
ऐशानेन्द्राग्नेय नैऋत वारुण मारुत भागेषु चत्वारि चत्वारि पात्रानि स्थापयेत्। द्वादश
पात्रस्थापन विधाने तु प्रागायतानि चत्वारि उदगायतानि पञ्च सूत्राणि विधज्य । द्वादश
पदेषु चतस्रः पालिकाः चतस्रःघटिकाः चतस्रः शरावाश्च स्थाप्याः । अथवा परितः
सोमकुम्भं षोड्श अष्टौ चतस्रः वा पालिकाः एव स्थाप्यः । एवं कृत्वा पालिकादीनि
पात्राणि विष्णुगाय र्त्या प्रक्षाल्य।
तेषां कण्ठेषु सहदेवी दूर्वाऽश्वत्थ पल्लवानि बध्वा । कुश काशतृणैः बिलमूलानि
अवरुध्य। तानि प्रथमं मृद्भिः,अनन्तरं वालुकाभिः तदनु करीष चूर्णैश्च पूरयित्वा। तेषु
कूर्चं निधाय। पालिकादि स्थानेषु प्रतिपदं शालि तण्डुल तिलैः क्रमेण आढक तदध
प्रस्थपरिमितैः वृत्तं चतुरश्रं वा
 
ॐ रां नमः पराय विश्वात्मने नमः इति पीठंकृत्वा । तदुपरि पद्ममालिख्य । प्राङ्मुखः
उदङ्मुखः वा ओं षौं नमः पराय परमेष्ट्यात्मने नमः
इतिवारुण्यादि ऐन्द्रान्तं घटिका. ओं यां नमः पराय पुरुषात्मने नमः इति नैऋत्यादि
आग्नेयान्तं पालिकाः, ओं रां नमःपराय विश्वात्मने नमः इति वायव्यादि ऐशानान्तं
शरावान् अपिसंस्थाप्य।
ततः दर्भैः परिस्तीर्य। सोमकुम्भमुद्धृत्य।
इन्द्रं नत्वावाजिन मां बृहतायां तृषुभाजनो योगानां ब्राह्मणादीनां इति मन्त्रेण
तन्तूनावेष्टितानां अन्तरालं यवान्तरं अर्धाङ्गुलान्तरं वा यथाभवेत् । तथा तन्तुना
आवेष्ट्य। पालिकादीनां पश्चिमे प्रदेशे धान्यपीठं व्रीहि तण्डुल तिलैः कल्पयित्वा। तत्र
पद्मम् विलिख्य। तस्मिन् सोमकुम्भंविन्यस्य। पालिकादीनिप्रत्यग्रैःवासोभिः अशक्तौ
प्रतिव्यूहं वा सोमकुंभं च नवाभ्यांवासोभ्यं युवासुवासा इति मन्त्रैः संवेष्ट्य। तं गन्धोदकेन
आपूर्य। सरत्नकूर्चापिधानाश्वत्थपल्लवं कृत्वा। दर्भैः परिस्तीर्य।
नीवार शालि मुद्ग माष प्रियङ्गु यव तिल गोधूमादीन् याज्ञिकान् धान्यजातान् नूतने पात्रे
निक्षिप्य। तत् परिचारक मूर्धनि निधाय। स तूर्यघोषं धाम प्रदक्षिणीकृत्य। यागमण्डपं
प्रविश्य। पालिकादीनां पूर्वभागे द्रोण शाल्यादि धान्य कल्पित पीठे विन्यस्य। तानि
बीजानि गोक्षीरैः विष्णु गाय र्त्या प्रक्षळ्य । दर्भैः परिस्तीर्य।
  ओं यवाधि दैवताय ब्रह्मणे नमः। ओं सर्षपाधि दैवतायरुद्राय नमः। ओं
प्रियङ्वाधि दैवताय सुब्रह्मण्याय नमः। ओं निष्पावाधि दैवताय वायवे नमः। ओं मुद्गाधि
दैवताय विष्णवे नमः। ओं शाल्याधि दैवतायै श्रियै नमः। ओं गोधूमाधि दैवताय यमाय
नमः। ओं माषाधि दैवताय यक्षाय नमः। ओं तिलाधि दैवताय जलादिपाय नमः। ओं
 
वेणुधान्याधि दैवताय विनायकाय नमः। इति तत्तद्बीजाधिदैवतानि आवाह्यअभ्यर्च्य।
नवेन वाससा आच्छाद्य।
सोमकुम्भे च आधारादि पद्मान्तं पीठं परिकल्प्य। अभ्यर्च्य तस्मिन्, सों सोमाय नमः
आगच्छ, आगच्छ इति सोममावाह्य। ओें सा इत्यादि षडङ्गन्यासं कृत्वा।
अर्घ्यादिभिः अभ्यर्च्य।पुनः पुण्याहं वाचयित्वा।प्रोक्ष्य।बहिः शङ्कभेर्यादि वाद्यानि
आघोष्य।
घटिकासु ओं कं ब्रह्मणे नमः आगच्छ आगच्छ इति ब्रह्माणं,
पालिकासु ओं अं विष्णवे नमः आगच्छा आगच्छ इति विष्णुं च,
शरावेषु ओं ईशानाय नमः आगच्छा आगच्छेति ईशानं आवाह्य अभ्यर्च्य।
द्वारावरण ध्वजकुम्भ देवता पूजनं करिष्ये,इति संकल्प्य,
पूर्वादि द्वारेषु चतुर्षु धान्यपीठं परिकल्प्य।तत्तत्तोरण ध्वजान् इदं विष्णु इति कुम्भानपि
संस्थाप्य।
पूर्वे ऋग्रूपे सुशोभन नाम्नि अश्वत्थ तोरणे ओं लं इन्द्राय नमः तत्पाश्र्वस्थित रक्त
ध्वजयोः, कुमुदाक्षाय नमः तत्र कुम्भयोः प्रवाळं, पद्मरागं च क्रमेण निक्षिप्य। तयोः ओं
पूर्णाय नमः, ओं पुष्फराय नमःइत्यावाह्य, गन्धादिभिः अभ्यर्च्य।
दक्षिणे यजुरूपे सुभद्र नाम्नि औदुंबर तोरणे ओं यमाय नमः, तत्पाश्र्वस्थित
पीत ध्वजयोः ओं पुण्डरीकाय नमः, ओं वामनाय नमः, तत्र कुम्भयोः क्रमेण वज्र
वैडूर्ययोः ओं आनंदाय नमः, ओं नन्दाय नमः, इत्यावाह्य अभ्यर्च्य।
पश्चिमे साम रूपे सुबन्ध नाम्नि न्यग्रोधतोरणे ओं वं वरुणाय नमः, तत्पाश्र्वस्थित
नीलध्वजयोः ओं शंकु कर्णाय नमः, ओं सर्व नेत्राय नमः, तत्र कुम्भयोः क्रमेण
सपुष्यराग नीलयोः‘‘ओं वीरसेनाय नमः, ओं सुषेणाय नमः, इत्यावाह्य अभ्यर्च्य ।

उत्तरे अथर्वरूपे सुहोत्रनाम्नि प्लक्षतोरणे ओं सं सोमाय नमः, तत्पाश्र्वस्थित
पाण्डरध्वजयोः ओं सुमुखाय नमः, ओं सुप्रतिष्ठाय नमः, तत्र कुम्भयोः क्रमेण समुक्ता
स्फटिकयोः ओं सम्भवाय नमः, ओं प्रभवाय नमः, इत्यावाह्य अभ्यर्च्य। सर्वान् पिधाय।
द्वारतोरणकुम्भान् प्रत्येकं नवैः वासोभिः आच्छाद्य।पालिकाधि देवताः सोमकुम्भं च
पुनः अपि संपूज्य। पायसान्नं शुद्धान्नम् वा निवेद्य। ततः कुण्ड स्थण्डिलं वा विधिवत्
अग्निप्रतिष्ठादि अग्नि मुखान्तं कृत्वा। अग्निमध्ये आधारादि पद्मान्तं पीठं होमेन परिकल्प्य
। तस्मिन् पूर्ववत् सोममावाह्य। ध्यात्वा अभ्यर्च्य। अर्घ्यादि नैवेद्यान्तंघृतेन दत्वा ।
तत्तन्मन्त्रेण सर्पिषा अष्टोत्तरशताहुतिः, पलाश खादिर अश्वत्थबिल्व समिद्भिःमूलमन्त्रेण
अष्टोत्तरशताहुतीः, नृसूक्तेन चरुणाषोडशाहुतीश्च, पुनः सर्पिषा सोममन्त्रेण अष्टोत्तर
शताहुतीश्च हुत्वा। संपदाज्यं संगृह्य। स्पर्शमन्त्रेण हस्ताभ्यांपालिकादि पात्रेषु अवशिष्टं
बीजपात्रे च निक्षिप्य।पूर्णाहुतिं कृत्वा।
अग्निस्थं सोममुद्वास्य । सोममन्त्रं शतवारं जप्त्वा । पुण्याहं वाचयित्वा, प्रोक्ष्य। आचार्यः
स्वस्थमनाः सुमुहूर्ते सदस्यैः वैष्णवैः अनुज्ञातः द्वादशाक्षर विद्यया पालिकादि पात्रेषु
बीजावापं कृत्वा । मूर्द्धानं दिवो अरतिं’ इति मन्त्रेण मृद्भिः आच्छाद्य।
इमं मे इति आरभ्य प्रमोषीः इत्यंतेन सोमकुम्भ जलेन संसिच्य।
पिधानैःआच्छाद्य। रक्षिभ्यः कुमुदादिभ्यः बलिंदध्यात्।
एवं यावत्कर्मावसानं अहर्निशं सोमकुम्भ पूजन परमान्ननिवेदन। दीपारोपण
बलिप्रदानानि कुर्वन् हरिद्रा जलेन अङ्कुराभिवृद्ध्यर्थं संसिच्य।सुगुप्ते स्थले संस्थाप्य।
रक्षेत्। यजमानःगुरूण् ऋत्विजश्च वित्त तांबूल फलादिभिः तोषयेत्।
इति क्रियाकैरवचन्द्रिकायां अङ्कुरार्पण विधिः नाम नवमः परिच्छेदः।

N/A

References : N/A
Last Updated : January 25, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP