संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|क्रिया-कैरव-चन्द्रिका|
पञ्चमः परिच्छेदः

क्रिया कैरव चन्द्रिका - पञ्चमः परिच्छेदः

श्री वराहगुरुणाविरचितायां क्रियाकैरवचन्द्रिकाः


अथ गर्भन्यासविधिः उच्यते-
पूर्ववत् समध्यवेदिकं कल्पयित्वा। मध्यवेदिकां गोमयेन उपलिप्य। तस्यां
भारचतुष्टयपरिमितया व्रीह्या तदुपरि तदर्धेन तण्डुलेन तदुपरि तदर्धेनतिलेन च
अन्तरान्तरयोगेन वस्त्राच्छादन सहितं स्थण्डिलं कृत्वा। मध्ये वस्त्ररत्नलोह कूर्च
पिप्पलदलपिधानं महाकुम्भं परितः ताम्रजान् अष्टौ कुम्भान् च संस्थाप्य। गन्धोदकैः
आपूर्य। मध्यकुम्भे शङ्ख चक्र गदाखड्ग शार्ङ्ग मुसलानि सौवर्णानि निदाय। तस्मिन्‘‘ओं
ह्रीं वसुधायैनमः’‘ आगच्छ आगच्छ इति वसुधां आवाह्य। गन्धादिभिः अभ्यर्च्य।
कुम्भेषुअष्टासु च इन्द्रादीन् आवाह्य। अभ्यर्च्य। पर्वत ह्रद पुण्यतीर्थ वल्मीक
कर्कटाशयन नदी वृष वृषाणाग्र दन्तीदन्त पयोनिधि हल संस्थिताः मृत्तिकाः दश च
कुमुदारविन्द कशेरूत्पल नीलोत्पलानां पञ्च कन्दान् मनश्शिला हरितालाञ्जन श्याम
सीस सौराष्ट्र रोचन गैरिक पारदान् सप्तधातून्, वज्र वैदूर्य मौक्तिक स्फटिक पुष्यराग
चन्द्रकान्त महानील पद्मराग शङ्काभिधानानि नवरत्नानि, शालि नीवार कङ्गु प्रियङ्गु तिल
माष मुद्ग यव वैणवानि नव बीजानि हिरण्य रजत ताम्रायस त्रपु सीस सौवर्ण कूर्म शङ्क
चक्राणि नवैतानि च संगृह्णीयात्। सौवर्णं राजतं ताम्रमायसं वा गर्भपात्रं अलाभे दारुजं
वा षोडशाङ्गुलायतं द्वादशाष्ट चतुरङ्गुलान्यतम विस्तारं तदर्धोच्छ्रायं पदचतुष्टयेन उपेतं
तत्त्रितयेन वा सापिधानं वृत्तं चतुरर्धं वा तन्मध्य गर्तानां षोडशभिःनवभिर्वा कारयित्वा।
पुण्याहं वाचयित्वा। प्रोक्ष्य। पञ्चगव्येन प्रक्षाल्य। वेदिका संस्थित नवकुम्भ जलैः
 
वेदादिना अभिषिच्य। तस्यामेव वेदिकायां पूर्ववत् स्थण्डिलं कल्पयित्वा। सदर्भवस्त्रेण
तद्भाजनं आवेष्ट्य वेदिका मध्ये निदध्यात्। षोडशसु तद्गर्तेषु सुवर्णादीनि समुद्रमृदन्तानि
द्रव्याणि, तदभावे केवलं सुवर्णं वा विन्यसेत्। नवगर्त विधाने तु नवसुगर्तेषु च समुद्रिक
मृदं पूर्वं आपात्य। प्राचीन गर्ते पर्वतमृदुत्पलकन्द मनश्शिला वज्रशालि हिरण्यानि,
दक्षिणे तीर्थमृद कन्द हरिताल वैदूर्य नीवार राजतानि, पश्चिमे नदीमृत्मरतक
नीलोत्पलकन्दाञ्जनकङ्गु ताम्राणि, उत्तरे ह्रदमृत्कशेरु कन्द पुष्यराग प्रियङ्गु-अयांसि,
आग्नेयेकुलीराशय मृत्सीस स्फटिकमाषत्रपूणि, नैॠते वल्मीकमृत्सौराष्ट्र मौक्तिक
तिलकांस्यानि, मारुते हलमृत्तिका रोचनाचन्द्रकान्त मुद्ग सौवर्ण कूर्मप्रतिकृतीः, ऐशाने
दन्तिदन्तमृत्तिका महानीलगैरिक वेणुधान्य सौवर्ण शङ्खान्, ब्रह्मपदे वृषविषाणाग्र
मृत्तिका पद्मकन्द पद्मराग पारदयव सौवर्ण चक्राणि च मूलमन्त्रेण विन्यस्य। तत्पद्मं
विष्णुगाय र्त्या अभ्यर्च्य। कुण्डेस्थण्डिले वा अग्निं विधिवत् उपसमिध्य। समिद्भिः
सर्पिषा च विष्णुषडक्षरेण अष्टोत्तरशताहुतीः हुत्वा। पात्रान्तरे संपाताज्यं संगृह्य। चरुणा
नृसूक्तेन षोडशाहुतीःहुत्वा। अनन्तरं तिलाज्यमिश्र चरुणा. ‘इन्द्रादि लोकपालेभ्यः,
भुवनेभ्यः, पर्वतेभ्यः, समुद्रेभ्यः, आदित्येभ्यः, वसुभ्यः, मरुद्भ्यःऋषिभ्यः, वेदेभ्यः,
सर्वशास्त्रेभ्यः.पुराणेभ्यः, पातालेभ्यः, दिग्भ्यः,नागेभ्यः, गणेभ्यः, सर्वभूतेभ्यः,
नरेन्द्रेभ्यः, नक्षत्रेभ्यः, सर्वेभ्यः ग्रहेभ्यः इतिप्रणवादि स्वाहान्तं हुत्वा। पूर्वगृहीत
संपाताज्येन गर्भभाजनं‘‘ओं धीं नमः पराय लोहितवर्णाय स्पर्शतन्मात्रात्मने’‘ इति
संसिच्य। पूर्णाहुतिं हुत्वा। रजन्यां सुमुहूर्ते सवेद वाद्यघोषं तद्भाजनमादाय। देवागारं
प्रदक्षिणी कृत्य। गर्भगेहम् प्रविश्य। द्वारस्य अन्तर्मुखस्य दक्षिण पाश्र्वं त्रिभागी कृत्य।
भागद्वयं विसृज्य। द्वारनिकटस्येकभागे पादपाश्र्वे देवानां पट्टिकायां ब्राह्मणःयजमानश्चेत्,
 
राजा चेत् कुमुदोपरि, वैश्यः यदि कुमुदाधः, शूद्रः यदि जगतौ गर्भन्यासं कुर्यात्।
उक्तविपर्ययन्यासे महान् दोषः भवति। तस्मात् स्थानभ्रंशं न कारयेत्।
तदा आचार्यः भूमण्डलं सपर्वत द्वीप समुद्रदिग्गजं शेषफणीन्द्र फणामण्डलस्थितं
ध्यात्वा। द्विभुजं श्यामां सर्वाभरण भूषितां ऋतुस्नातां वसुधां आत्मानमपि
सर्वभूषणभूषितं केशवं ध्यात्वा।गर्भभाजन स्थानगर्तं गोमूत्रेण अनुलिप्य।
सर्वभूतधरे कान्ते पर्वतस्तन मण्डिते।
समुद्रपरिधानीये देवी गर्भं समाश्रय।’‘
 
इति मन्त्रेण तस्मिन् गर्ते गर्भभाजनम् विन्यस्य। विधानेन पिधाय।
सुधया धृढीकृत्य। समन्ततः रक्षां कुर्यात्। तदा गर्भस्य स्खलने दुर्निमित्ते च पूर्ववत्
प्रायश्चित्तं कुर्यात्। गर्भ न्यासम् अकृत्वा ग्रामं प्रासादं वा कुर्यात् यदि, तदा नचिरादेव
उभौक्षयं यायाताम्।तदानीं यजमानः गुरवे पूर्वोक्त संख्यया दक्षिणां दद्यात्।
इति गर्भन्यास विधिःनाम पञ्चमः परिच्छेदः

N/A

References : N/A
Last Updated : January 25, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP