संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|क्रिया-कैरव-चन्द्रिका|
अष्टाविंशः परिच्छेदः

क्रिया कैरव चन्द्रिका - अष्टाविंशः परिच्छेदः

श्री वराहगुरुणाविरचितायां क्रियाकैरवचन्द्रिकाः


अथ सर्वाणिद्रव्याणि प्रक्षाळ्य । दक्षिणे च गळंतिकां प्रक्षाळ्य। अंबुपूरितां कृत्वा । वामे च
पार्श्वे विन्यस्य। ॐ वर्धन्याद्यर्चनपात्राधिदैवताय ॐ वरुणाय नमः इत्यभ्यर्च्य ।
विष्णुगायत्र्याऽर्घ्यदिपात्राणि प्रक्षाळ्य। देवस्यात्मनो वाऽग्रे त्रिपादुकां विन्यस्य । तस्यां ॐ रं
त्रिपादुकाधिदैवताय ॐ त्रेताग्नये नमः। इत्यावाह्याऽभ्यर्च्य। तदुपरि पात्राधारस्थालिकां
विन्यस्य। तस्यां ॐ लं पृथ्व्यै नमः इत्यावाह्याभ्यर्च्य । तदुपरि मध्य दक्षिण वामेषु
पाद्यार्घ्यचमनीय पात्राणि निधाय । गालितोदकैरापूर्य। प्रणवेन स्पृष्ट्वा।कुशाग्राक्षत पुष्प
फलचन्दन तिलसिद्धार्थ यवानर्घ्य पात्रे। तिल दूर्वाविष्णुपर्णी श्यामाक पद्माक्षताणिपाद्य पात्रे
। एलालवंग कर्पूर जातीतक्कोल चंदनान्याचमनीयपात्रे च निक्षिप्य। दक्षिणहस्ते ॐ रं
द्वादशाराय चक्राय नमः तन्मध्ये ॐ हं सूर्याय नमः इति ध्यात्वा। दीप्तैस्तद्रश्मिभिः
द्रव्याणिदग्दानि ध्यात्वा । वामहस्ते षोडशदळयुताय विकस्वराय श्वेतपद्माय नमः, तन्मध्ये
ॐ वं षोडशकलायुतायऽमृतमयाय चंद्रमसे नमः इति ध्यात्वा। तस्मादुत्थैः
अमृतांबुभिर्द्रव्याणि सिक्तानि ध्यात्वा । तानि यागयोग्यानि विचिंत्य । हस्तयोरुभयोः ॐ
नमोनारायणायेति देवं ध्यात्वा । ताभ्यां द्रव्याणि संस्पृश्य । विष्णुगायत्र्याऽभिमंत्र्य । ॐ
सुरभिमुद्रायै नमः इति सुरभि मुद्रां प्रदर्श्य।तदुत्थेनामृतानि च पूरितानिपात्राणि विचिंत्य।
ॐ अर्घ्यं कल्पयामि, ॐ पाद्यं कल्पयामि, ॐ आचमनं कल्पयामि इत्युच्छरन् तानि
स्पृष्ट्वा । अर्घ्यापात्रात् किञ्चिज्जलं अन्यस्मिन् पात्रे गृहीत्वा । आधार स्तळिकोपरि विन्यस्य ।
 
अर्घ्यापात्रे ओम् विष्णवे नम:, पाद्य पात्रे ओम् मधुसूदनाय नम:, आचमनीय पात्रे ओम्
त्रिविक्रमाय नम: इत्यावाह्य अभ्यर्च्य । पात्रान्तरस्तमर्घ्यजलम् वाम हस्ते संस्थाप्य ।
मूलमंत्रेण सप्तवारं अभिमन्त्रिय । तज्जलेन ॐ सहस्रारहुम्फट्; इति द्रव्याण्यात्मानञ्च प्रोक्ष्य।
देवस्य योगपीठं कल्पयेत्
ओम् पृं ढृं आधार शक्त्यै नम:
ओम् ह्रूं काल पावक कूर्मायनम:
ओम् हां सहस्र फणाधृत चतुरश्रभूमण्डलायअनन्ताय नम:
ओम् भूम् भूम्यै नम: .

तदुपरि आग्नेयादि कोणेषु.
ओम् धर्माय नम: , ओम् ज्ञानाय नम: ,ओम् वैराग्याय नम: , ओम् ऐश्वर्याय नम: ,
एतान् योगासनाङ्घ्रिरूपा़न् पुरुषाकृतीं चतुर्भुजा़न् सिंहवक्त्रा़न् स्थिता़न् ध्यायामि ।
ओम् अधर्माय नम:, ओम् अज्ञानाय नम:, ओम् अवैराग्याय नम:,
 ओम् अनैश्वर्याय नम:, मध्ये ओम् सदाशिवाय नम: ।
एता़न् अरुणवर्णा़न् पूर्वसदृशान् ध्यायामि । योगासनाङ्घ्रि अन्तरान्तर प्रागादिषु,ओम्
ऋग्वेदाय नम:, ओम् यजुर्वेदाय नम:,
ओम् सामवेदाय नम:, ओम् अथर्ववेदाय नम:,
ओम् कृतयुगाय नम: , ॐ त्रेतायुगाय नम: , ओम् द्वापरयुगाय नम:,
ओम् कलियुगाय नम: एतानीषारूपेन ध्यायामि।
ओम् वैकारिक अहंकाराय नम:, ओम् तैजसिक अहंकाराय नम:,
ओम् भौतिक अहंकाराय नम:, एता़न् पाशरूपेणयुता़न् ध्यायामि.
ओम् सत्वगुणाय नम:, ओम् रजोगुणाय नम:, ओम् तमो गुणाय नम:,
एता़न् गुणरूपेन ध्यायामि ।
 
ओम् ङं घं गं खं कं तूलिकारूपेभ्यो पृथिव्यप्तेजोवाय्वाकाशात्मने नम: । ओम् मं आस्तरण
रूपाय जीवात्मने नम: ।तदुपरि ओम् रं अग्निमण्डलाय नम: । ओम् वं सोममण्डलाय नम: ।
ओम् हं सूर्य मण्डलाय नम: ।उपरि ओम् श्वेताय द्वादशदळयुताय विपुलकर्णिकाकेसरयुताय
गुणत्रयात्मकाय अव्यक्तपद्माय नम: ओम् भद्रासनायनम:
इत्यासनान्तस्थदेवताश्च आवाह्य गन्धादि चतुर्भिरभ्यर्च्य.
 
पीठस्य दक्षिणेपार्श्वे ओम् ब्रह्मणे नम:, ॐ विष्णवे नम:, ओम् ईश्वराय नम: इत्यभ्यर्च्य ।
उत्तरे ॐ सनत्कुमाराय नम:, ॐ सनकाय नम:, ॐ सनन्ताय नम: इत्यभ्यर्च्य।
पश्चिमे ॐ दुर्गायै नम:, ओम् विघ्नेशाय नम:, ओम् नारदाय नम: इत्यभ्यर्च्य।
अग्रे ओम् अस्मद्ग ुरुभ्यो नम: ,ॐ अस्मत्परम गुरुभ्यो नम: ओम् अस्मत्सर्व गुरुभ्यो नम: ।

इति ध्यात्वा । तदन्वावाहनं कुर्यात् । एकभेरविधाने तु नावाहयेत्। सुरसिद्धावतारिते हरौ च
तत्र तु हृदयस्थं बिंबे ध्यात्वा। आभिमुख्यकरणमेवावाहनम् । न परिवार कल्पनं च। अन्यत्र
प्रतिमादौ चेत्।आवाहनपात्रमद्भिः प्रक्षाळ्य । मूलमन्त्रेणाऽद्भिरापूर्य ।
हस्ताभ्यामाललाटमुद्धृत्य। तस्मिन् ॐ नमोनारायणाय आगच्छागच्छा इति वा ॐ
नमोभगवते वासुदेवायागच्छागच्छा इति वा बिंबानुगुणं चतुर्वारं जप्त्वा हृदयस्थमावाह्य ।
कूर्चेन तत्तोयं प्रतिमामूर्ध्नि सेचयित्वा । पात्रस्थं प्रतिमायां विचिंत्य । आवाहनमुद्रां प्रदर्श्य ।
किंचिदुत्थाय प्रणम्य। स्वागतमुक्त्वा । तन्मुद्रां प्रदर्श्य । प्रतिमामुद्रां च प्रदर्श्य । सन्निधिं
कल्पयित्वा । मुद्रां प्रदर्श्य । तत्र हरेः स्थितिं यागावसानिकं प्रार्थ्य । प्रार्थनामुद्रां च प्रदर्श्य ।
ॐ नमोभगवतेवासुदेवाय सन्मुखोभव इति साम्मुख्य मुद्रां प्रदर्शयेत् । एकबेर विषये मूलात्
यथाविद्युक्त वर्त्मनाऽऽवाह्य । आवाहन स्थापन सन्निदान सन्निरोध साम्मुख्य प्रार्थनामुद्राः
प्रदर्श्य । मूलेन सपर्यासनं दत्वा । हस्तन्यासं विना देवदेहे मंत्रन्यासं कृत्वा । किरीट श्रीवत्स
कौस्तुभ वनमाला चक्र शंख गदापद्म गरुड मुद्राश्च प्रदर्श्य ।
विभो सकल लोकेश विष्णोजिष्णो प्रभो हरे.
त्वाम् भक्त्या पूजयांयद्य भोगैरर्घ्यदिभिःक्रमात्.
दिव्येनाऽर्घ्योपचारेण यथाशक्ति यथाविधि.
अर्चयिष्यामि समये भगवन्तम् जनार्दनम्. इति देवेशं विज्ञाप्य।
ओम् तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयो योन: प्रचोदयात्
अर्घ्यं समर्पयामि । इति देवस्य मूर्ध्नि अर्घ्यं समर्प्य ।
ओम् त्रीणिपदा विचक्रमेविष्णुर्गोपाऽथाभ्य: ततोधर्मानि धारय़न्
पादयो: पाद्यं समर्पयामि । इति द्विवारं ।
ओम् आप: पुनन्तु पृथ्वीं पृथ्वी पूता पुनातुमा पुनन्तु ब्रह्मणस्पति: ।
ब्रह्म पूता पुनातुमाम् । इति मुखेचाचमनम् समर्प्य ।
मधुक्षीरं च दध्याज्यम् मधुपर्कमिति स्मृतम् ।
एकाङ्गं वा समस्तम् वा मधुपर्कम् न लोपयेत् ।
इत्युक्तवत् ओम् नमोभगवतेवासुदेवाय मधुपर्कम् निवेद्य ।

हस्ताभ्यां शिरसापद्भ्यां मनसा च धिया तथा ।
अहंकारेनचात्मानं निपात्य धरणी तले.
इत्यष्टाङ्ग प्रणिपातेन देवं प्रणिपत्य।
दासोहम् ते जगन्नाथ सपुत्रादि परिग्रह:
प्रेष्यम् प्रसादिकर्तव्ये माम् नियुङ्क्ष्व हि ते सदा। इति देवेशं विज्ञाप्य.
परिवार कल्पनं कुर्यात्
योगासनाब्जपत्रेषु, पूर्वादिषु, द्वादशसु । ओम् श्रीवत्साय नम:,
ओम् वनमालायै नम:, ओम् योगमायायै नम:, ॐ वैष्णव्यै नम:,
ओम् विमलायै नम: । ओम् सृष्ट्यै नम:, ओम् उत्कर्षिण्यै नम:,
ओम् प्रज्ञायै नम:, ओम् सत्यायै नम:, ओम् ऐशान्यै नम:,
ओम् अनुकम्पायै नम: ,ओम् पितामह्यै नम:
पीठस्य परितः प्रथमावरणे प्रागादिषु
ओम् व्याप्त्यै नम:, ओम् कांत्यै नम:, ओम् तृप्त्यै नम:, ओम् श्रद्धायै नम:,
ओम् विद्यायै नम:, ओम् जयायै नम:, ओम् क्षमायै नम:, ओम् शांत्यै नम: इति
चामरधारिणीश्च,
द्वितीयावरणे ओम् शंखिणे नम:, ओम् चक्रिणे नम:, ओम् गदिने नम:, ओम् खड्गिणे नम:,
ओम् पद्मिने नम:, ओम् मुसलिने नम:,
ओम् शार्ङ्गणे नम: , ओम् वनमालिने नम: इति च .
त्रितीयावरणे
ॐ इंद्राय नम:, ओम् अग्नये नम:, ओम् यमाय नम:, ओम् नैऋतये नम:, ॐ वरुणाय नम: ,
ओम् वायवे नम:, ओम् सोमाय नम:,
ओम् ईशानाय नम: ।
त्रितीयावरणाद्बहि: भगवत्प्रतिमुखं वैनतेयं च । ऐशान्याम् ओम् विष्वक्सेनाय नम:
इत्यभ्यर्च्य।

स्नानासनं कल्पयामि
ओम् पादुकाधि दैवताय ओम् अम् अनन्ताय नम: । इति पादुकामभ्यर्च्य इदं विष्णुः,
त्रीणिपदा इति देवस्य पादुकारोहणं स्मृत्वा । अभिषेचनम् । ‘उत्तिष्ठ’ इति देवम्
उत्थितम्स्मृत्वा । भद्रम् कर्णेभि: इति स्नानासन वेदिकायाम् निविष्टम् विचिन्त्य. तदनु अस्य
देवदेवस्य नित्यस्नपनं करिष्ये इति सङ्कल्प्य।तदङ्गं शुद्धि पुण्याहवाचनं कृत्वा।
(नवकलशस्नपन विधिः)
कुम्भान् स्नपनद्रव्याणि च प्रोक्ष्य। सुवर्णादि लोहजान् मृण्मयान् वा सूत्रवेष्टितान् नव कुम्भान्
प्रक्षाळ्य । अर्धमण्डप मध्ये धान्य राशौ प्रागुदक् सूत्राणिषण्णिपात्य । तेषु ब्रह्मादीशानांतं
कलशान् संस्थाप्य. तान् घृत पाद्य दध्यर्घ्यक्षीराचमन मधु पंचगव्य फलैरापूर्य।तान् सवस्त्र रत्न
कूर्चाश्वत्थ पल्लवापिधानान् कृत्वा।तेषु घृतादि फलावसानेषुक्रमेण परवासुदेव विष्णु श्रीधर
मधुसूदन हृषीकेश त्रिविक्रम पद्मनाभ वामन दामोदरानावाह्य, अभ्यर्च्य। दर्भैराच्छाद्य।
चक्रमुद्रां प्रदर्श्य । स्नानासनस्थ देवं पूर्ववदर्घ्यदिभिरभ्यर्च्य ।ओम् तद्विष्णो: इति दन्तधावनम्,
विष्णु गायत्र्या जिह्वा निर्लेखनम्, ॐ विष्णोर्नुकम् इति आमलकं च दत्वा, ‘न ते विष्णो,
‘आपोहिष्ठा” इति अभिषेचनम् , ओम् अतोदेवा अवन्त्विति कनक कङ्कतेन केश शोधनम्
कृत्वा।तदनु स्थापित कलशै पाद्यादि घृतांतैः स्नापयेत्। विष्णु गायत्र्या पाद्येन, दधिक्राविण्ण
इति दध्ना, पयोव्रत साम्ना पयसा,न ते विष्णु इति आचमनेन, मधुवातेति मधुना,
विष्णोःकर्माणीति पंचगव्येन, याःफलिनीरिति फलवारिणा,घृतस्नातेति घृतेन च प्रतिद्रव्य
घटमुपस्नान प्लोतवस्त्रोत्तरीय अर्घ्यापाद्याचमनगंध पुष्पधूप दीपदानपुरस्सरमभिषिच्य।ओम्
हिरण्य वर्णाम् हरिणीमिति हरिद्रयालिप्य।
ओम् हिरण्य वर्णाःशुचय: इति चतसृभिः ऋग्भिः संक्षाल्य। गंधद्वारेतिगंधांबुना च विष्णु
गायत्र्या कुङ्कुमेनाऽऽलिप्य। पावमानीभिः, ब्रह्मजिज्ञानं, कयानश्चित्र, इत्यभिषिच्य । ओम्
तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धीयोयोन: प्रचोदयात् । इति देवम् परिषिच्य.ॐ सहस्र
धाराधि दैवताय ॐ पूर्णचन्द्राय नम: इत्यभ्यर्च्य । नृसूक्तेन सहस्रधारया कुंभेनाभिषिच्य।ॐ
शंखाधि दैवताय ॐ जलेशाय नम: ॐ पद्म धाराधि दैवताय ॐ पुष्ट्यै नम: इत्यभ्यर्च्य।
अभिषिच्य। अग्निर्मूर्धा इति प्लोत वस्त्रेण अङ्गांबु निर्हृतं कृत्वा. विष्णुगायत्र्या वस्त्रं ओम् इति

यज्ञोपवीतम् ,उत्तरीयं च समर्प्य . अर्घ्या पाद्यादिभिः अभ्यर्च्य। अलंकारासनार्थं पूर्ववत्
पादुके दत्वा।
अलंकारासनं
अलंकारासनं विचिंत्य॥पूर्ववदर्घ्यदिभिरभ्यर्च्य।
ॐ मूर्धानम् दिवं इति आर्द्रान् केशा़न् अगरुधूपेन संशोष्य। चन्दनेन च गंधद्वारेति मंत्रेण
गंधेनाऽनुलिप्य।ओम् तद्विष्णो: इति मन्त्रेण दिव्य परिमळ पुष्पाणि समर्पयामि । जितन्त इति
मन्त्रेण सर्वाभरणा़न् समर्पयामि । विष्णु गायत्र्या अञ्जनम् समर्प्य । दर्पणाधि दैवतायै ॐ श्री
महालक्ष्म्यै नम: इत्यावाह्य व्याहृत्या दर्पणं समर्प्य । ॐ धूपपात्राधिदैवताय ॐ पावकाय
नमः। इत्यभ्यर्च्य। धूपमुद्रां प्रदर्श्य। जितन्त इति देवस्य नासिकायां धूपं च, दीपाधि दैवताय
भास्कराय नम:दीपमुद्रां प्रदर्श्य। देवस्य नेत्रयोः ओम् उद्दीप्यस्व इति दीपं च प्रदर्श्य।
तिलं वस्त्रम् तथा हेमम् तांबूलम् तण्डुलं तथा ।
फलानि गव्यमाघारम् गाश्च धान्यम् यथा वसु ।
गोग्रासम् देशिकायैव दद्याद्देवस्यसन्निधौ ।
इतिवत् मात्रादानम् कृत्वा । तिरस्करिणीमपोह्य । वाद्यान्याघोष्य । वेदपाठान् स्तोत्रपाठांश्च
पाठयित्वा । देवस्य नीराजनम् । ॐ नीराजनाधि दैवताय ओम् स्वधायैनमः । इत्यभ्यर्च्य
दत्वा ।
भोज्यासनम्
देवस्य भोज्यासनाय पूर्ववत् पादुके दत्वा। भोज्यासनस्थं विचिन्त्य। पूर्ववदर्घ्यदिभिः
अभ्यर्च्य।मधुपर्कं निवेद्य। प्रणवेन तांबूलं च दत्वा।
हविर्निवेदयेत्सिद्धं भोज्य भक्ष्यादि संयुतम्।
मधुरादि रसोपेतं विध्युक्तं सुसमाहितम्।
असंस्कृतैश्च निष्पन्नं युक्तमन्यैः फलादिभिः।
 अपक्वैरतिपक्वैश्च यथायोगं प्रकल्पयेत्।
इति नैवेद्यद्रव्याण्यस्त्रमंत्रेण प्रोक्ष्य। सर्वमंत्रेण परिषिच्य।
 
शीतळोदक सम्पूर्णम् एला कर्पूर सम्युतम् ।
मंदोष्णम् वासनायुक्तम् अर्हणांबु इति स्मृतम् ।
 
इत्युक्तवत् ओम् इति अर्हणंदत्वा । नैवेद्यस्य दाहनाप्यायने कृत्वा । सुरभि मुद्रां प्रदर्श्य ।
अर्घ्यात् पुष्पमादाय । विष्णुहस्ते समर्प्य । दक्षिणजानुं भूमिस्पृष्टं कृत्वा । वामजानुमुन्नम्य ।
अन्वारब्धस्सव्येन दक्षिण करेण दर्शित ग्रासमुद्रया ‘‘देवस्यत्वे”ति मंत्रेण यथोदितं नैवेद्यं
देवस्य दक्षिणहस्ते निर्वपेत्। ततः पानकं पानीयं च निवेद्य,आचमनम् दत्वा । तांबूलं च
निवेदयेत् । कर्मार्चायां च ध्रुवभेरादौ यद्युदीरितं तत्सर्वमाचरेत् । बहुभेरे तु श्री भूम्योश्च । श्रीं
श्रियै नमः इति श्रियं, भूं भूम्यै नमः इति भुवं च आवाह्य। पद्मासनं दत्वा । स्वस्वमन्त्रेण
षडङ्गन्यासं कृत्वा । कमल मुद्रां प्रदर्श्य । अन्यत् सर्वं अर्घ्यादि नैवेद्यान्तं स्वस्व मन्त्रेण
समर्पयेत् । तदनु देवं स्तुत्वा । द्वादशाक्षरं अन्यं वा मन्त्रं यथोदीरितसंख्यया जप्त्वा । तदनु
वक्ष्यमाणेन विधिना अग्नौदेवं संपूज्य । भूतेभ्यः बलिदानं नित्योत्सवं च कृत्वा । देवेशं विज्ञाप्य
प्रणम्य च । पूजकः स्वयमाददीतावशिष्टानि पूजावस्तूनि आदाय। देवप्रीत्यर्थं तैः आत्मपूजनं
कुर्यात्।
इति श्री वराहगुरुणा विरचितायां
क्रियाकैरवचन्द्रिकायां अष्टाविंशःपरिच्छेदः

N/A

References : N/A
Last Updated : January 25, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP