संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|क्रिया-कैरव-चन्द्रिका|
अष्टमः परिच्छेदः

क्रिया कैरव चन्द्रिका - अष्टमः परिच्छेदः

श्री वराहगुरुणाविरचितायां क्रियाकैरवचन्द्रिकाः


प्रतिष्ठाविधिः उच्यते
नूतन प्रतिष्ठा कर्म सिद्ध्यर्थं तत्कर्मारम्भ दिनात् अर्वाक् द्वादशाहे नवाहे सप्तमाहे पञ्चमे
अथ तृतीये अहनि वा पालिका घटिकाशरावेषु यथोक्त विधिना अङ्कुरान् अर्पयेत्
पालिकादि लक्षण तेषां लक्षणानि क्रमेण वक्ष्यन्ते।
पालिकाः तावत् साङ्गुलहस्तोत्सेदाः। षोडशाङ्गुल विस्तारमुखाः सप्ताङ्गुल
बिलयुताःअष्टाङ्गुल पाद पीठ विस्ताराः धुत्तूरकुसुमसमाः अम्भोजसदृक्षमुखाः।
घटिकास्तु द्वाविंशत्यङ्गुलोत्सेधयुताः पञ्चवदनाः मध्ये घटिकाकाराः चतुर्दिक्षु चतुरङ्गुल
विस्तीर्णवदन चतुष्टया मध्यभागविलसत्शडङ्गुल विस्तीर्ण वदनयुताःच ।
शरावास्तुविंशत्यङ्गुलोत्सेधाःद्वादशाङ्गुलविस्ताराश्च। यथाविभवविस्तरं
 
हेमादि लोहजाः मृण्मयाः वा शरावघटपालिकाः संपादनीयाः। मुख्यक्लृप्तौ तेषां
प्रत्येकशः षट्त्रिंशत्यदि तदा अष्टोत्तरशतंभवति। जगन्यक्लृप्तौ पृथक् षोडश यदि तदा
अष्टाचत्वारिंशत् भवति । यद्वा द्वादश द्वादश अष्टौ अष्टौ चत्वारि चत्वारि वा ग्राह्याः।
यद्वा सर्वार्थेऽपि पालिकाः एव षोडशाष्टौ चतस्रः वा ग्राह्याः। ते च दैवे कार्यें सर्वेनापि
प्रकारेण युग्माः एव भवेयुः। मानुषे तु अयुग्माः।
मृत्सङ्ग्रहण विधिः
 तदनु अङ्गुरावापनार्थं शुभे विविक्ते अभिमतेदेशे षोडशस्तंभयुतं चतुर्दिक्चतुद्र्वारं मण्डपं
कल्पयित्वा। तं गोमयेण अनुलिप्या। वन्दन मालिकादर्भमालिका मुक्तादामक्षौमवितान
दीपमालाक्षत सुदाचूर्णाद्यैः अलङ्कृत्य। ततः मृत्स‘◌्रहणार्थं आचार्यः स्नात्वा।
अलङ्कृतः धृतोद्र्वपुण्ड्रः प्रक्षालितपाणिपादः त्रिःआचम्य। खनित्रमानीय अद्भिः प्रक्षाल्य।
नवेन वाससा आच्छाद्या पुष्पैः अलङ्कृत्य स्नातं अलङ्कृतं ऋत्विजमाहूय। तन्मूध्र्नि
निक्षिप्य तं गजस्कन्धं रथमश्वं वा आरोप्य। सध्वजच्छत्रपताकावाद्यवेद घोषं शाकुन
सूक्तपाठकैः साङ्कुरपालिका बहु दीपैः भक्तैः भागवतैः साकं प्राचीमुदीचीं वा दूरात्
मनोहरां दिशं गत्वा।तत्र प्रपां कल्पयित्वा अलङ्कृत्या। तत्र आसने प्राङ्मुखः उपविश्य।
प्रतिष्ठाकर्म सिद्ध्यर्थं मृत्सङ्ग्ररहण कर्म करिष्ये इति स‘ल्प्य। प्राणानायम्य। आत्मशुद्धिं
मानसयागान्तं कृत्वा। गलन्तिकायां
ॐ नमो भगवते सुदर्शनाय चक्रराजाय ज्वालामालिनेहुंफट् स्वाहा आगच्छ आगच्छ
इति आवाह्य अभ्यर्च्य पुण्याहं वाचयित्वा,
तज्ज्लेन सहस्रारहुंफट् इति धरणीं विष्णु गाय र्त्या प्रक्षालितं खनित्रं च संप्रोक्ष्य। तत्र ऊद्र्व
वक्त्रां ऐशाने न्यस्त मौलिकां नैॠते न्यस्त पादां भुवं नव ताल मानेन आलिख्य। दर्भैः
परिस्तीर्य।
 
ॐ भूमिः भूम्ने इति सूक्तेन भुवं कूर्चेन स्पृशन् वराहं ध्यात्वा । अभिमन्त्य तत्र ओं भूं भूम्यै
नमः आगच्छ आगच्छ इति आवाह्या, ओं भां ज्ञानाय हृदयाय नमः इति षडङ्ग न्यासं
कृत्वा कलार(कल्हार) मुद्रां प्रदश्र्य। भूमन्त्रेणैव अघ्र्यादिभिः अभ्यर्च्य। खनित्रं दर्भैः
परिस्तीर्य। तस्मिन् ओं नमो भगवते हुं वराहाय आगच्छ आगच्छ इति आवाह्य ओं ह्रां
ह्रीं इत्यादि षडङ्गन्यासं कृत्वा । वराह मुद्रां प्रदश्र्य। अर्घ्यादिभिः अभ्यर्च्य। पूर्वादि दिक्षु
इन्द्रादीन् आवाह्या अभ्यर्च्य । सर्वेभ्यः निवेद्य । भूम्यां मुख बाहु ऊरुस्थल स्तन जठर
मध्यजघनाङ्क्रिषु सर्वे सवाद्यघोषं वराहमन्त्रेण मृदंखात्वा । लोहजे वेत्रजे वा भाजने
मूलमन्त्रेणसंगृह्य। अस्त्रमन्त्रेणअहतवाससा आच्छाद्या । पश्चात् एवमेव नद्याः
गोकुलाच्च वालुकां गोकरीषं च संगृह्य । पृथक् पृथक् भाजनयोः निक्षिप्य। वासोभ्यां
पिधाय । गुरुः स्वयं भाजनत्रयमपि वहन् गजं वा स्यन्दनं वा आरुह्य। सवेद वाद्यघोषं
ग्रामं प्रदक्षिणी कृत्य। अङ्कुरार्पण मण्डपं प्रविशेत् ।इति श्रीवराहगुरुणा
विरचितायांक्रियाकैरव चंद्रिकायां मृत्संग्रहणविधिः नाम अष्टमः परिच्छेदः

N/A

References : N/A
Last Updated : January 25, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP