संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|क्रिया-कैरव-चन्द्रिका|
एकादश परिच्छेदः

क्रिया कैरव चन्द्रिका - एकादश परिच्छेदः

श्री वराहगुरुणाविरचितायां क्रियाकैरवचन्द्रिकाः


पूर्वं शिल्पिभिः शास्त्रोक्त वत्र्मना बिम्बे मान-उन्मान प्रमाण-परिमाण-उपमान-
लम्बमान-अभिध लक्षणयुते निर्मिते, स्थूलसूक्ष्मेषु प्रतिंमाङ्गेषु सुकृतेषु, कर्मार्चा
पीठिकायां रत्नादि न्यासं कृत्वा। शिल्पिनैव नयनेच उन्मीलिते,ततः गुरुः यजमानेन सह
रथकारं शिल्पिनः च आभरण वस्त्राद्यैः वस्तुभिः तोषयेत्। तेषु च निर्गतेषु
सदनमन्तर्बहिः च मार्जनालेपनादिभिः संशोध्य, दर्भपुञ्जैःप्रज्वालितैः पर्यग्निकरणं च
कृत्वा। प्राकार गोपुर मण्डपानि च मार्जनालेपनादिभिः संशोध्य। पञ्चगव्यैः पवमानादि
सूक्तैः सम्प्रोक्ष्य। गोघृतेन सर्वत बहून् दीपान् उद्दीप्य। कालागरुप्रभृत धूपद्रव्यैः सर्वतः
धूपयित्वा। दूर्वाक्षत सुधाचूर्णैः धाम सलंकृत्य। ततः अपराङ्घ समये, गुरु
बिम्बस्य‘‘मानादिन्यूनातिरेक शान्त्यर्थं शान्ति होमं करिष्ये’‘इति संकल्प्य।पुण्याहम
वाचयित्वा। विधिवत् अग्निं संस्कृत्य। साक्षतैः शमीपल्लवैः‘‘ ओंभूस्वाहा’‘
‘‘ओंभुवस्वाहा’‘ , ‘‘ओं सुवःस्वाहा’‘,‘‘ओं महःस्वाहा’‘,‘‘ओं जनःस्वाहा’‘,‘‘ओं
तपःस्वाहा’‘,‘‘ओं सत्यंस्वाहा’‘,इति प्रत्येकं शतमाहुतीः चरुणा नृसूक्तेन षोडशाहुतीः
च,‘‘ओं षौं नमः परायपरमेष्ट्यात्मने स्वाहा’‘,‘‘ओं यां नमः परायपुरुषात्मने
 
स्वाहा’‘,‘‘ओं रां नमः पराय विश्वात्मने स्वाहा’‘,‘‘ओं वां नमः परायनिवृत्यात्मने
स्वाहा’‘,‘‘ओं लांनमः परायसर्वात्मने स्वाहा’‘,इतिप्रतिमासन्निधौ हुत्वा तदनु
नमस्तुभ्यं भगवते जात वेदस्वरूपिणे।
नारायणाय हव्यस्य कव्यस्य च यथातथम्।
भोक्त्रे यष्टव्यदेवानां आत्मने परमात्मने।
सन्निधत्स्व चिरं देव प्रतिमायां हिताय नः।
इति मन्त्रेण,अधोक्षजमग्निस्थं देवं देवं प्राञ्जलिः सन् उपस्थाय। अग्निं प्रणिपत्य ।
सदर्भेन नवेन वाससा मूलमन्त्रेण प्रतिमामाच्छाद्य।तेनैव उत्तरीयं च वितीर्य। विष्णु गाय
र्त्या अघ्र्य पाद्याचमनीय गन्ध पुष्पधूपदीपाद्यैः अभ्यर्च्य।श्री भूम्योस्तु ओं श्रीं श्रियै नमः,
ॐ ह्रीं भूम्यै नमः इति तत्तन्मन्त्रैः वस्त्राच्छादनादि दीपान्तैः अभ्यर्च्य । ब्रह्मादि
परिवाराणां च स्वस्व मन्त्रेण तथा कृत्वा। छायाधिवास सिद्ध्यर्थं रक्षा बन्धन
कर्मकरिष्ये, इति सङ्कल्प्य । सुवर्णादि पात्रे, खारिद्रोण तण्दुलवति षष्ट्युत्तरक्रमुक
तच्चतुर्गुण नागवाल्लीदल तदर्ध कदल्यादि फलयुते, निष्फप्रमाण स्वर्ण सूत्राणि यद्वा
सप्तभिः,पञ्चभिः वा तन्तुभिः कृतानि क्षौममयानि कार्पासमयानि वा सूत्राणि निधाय।
अहतेन वाससा आच्छाद्य।
तत् परिचारक मूध्र्नि विन्यस्य। चामर व्यजनछत्रनृत्तगीत बृहद्दीपैः साकम्
धामावरणानि ग्रामं वा प्रदक्षिणी कृत्य। बिम्बस्य पुरतः चतुरश्रं भूमिं गोमयेन
अनुलिप्य। तत्र धान्यभारेण पीठं कृत्वा।तदुपरि तत्पात्रं निधाय। पुण्याहं वाचयित्वा।
प्रोक्ष्य। सहस्रार हुं फट् इति मन्त्रेण सूत्राणि सप्तवारमभि मन्त्य। संपूज्य। बिंबं सम्पूज्य।
हस्तयोः अङ्गुष्टानामिकाभ्यां तानि गृहीत्वा। त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनं।
 
उर्वारुकमिव बन्धनात् मृत्योः मुक्षीय मामृता इति मन्त्रेण चन्दनक्षोदेन(घृष्ट
चन्दनेन)अनुलिप्य।
विश्वेत्ताते सवनेषु प्रवाच्या याचकर्थमघवन्निन्द्रसुन्वते पारावतं यत् पुरसंभृतं
वश्वपावृणोच्छरभाय ऋषि बन्धवे इति मन्त्रेण मूलमन्त्रेणवा देवस्य दक्षिणे, देव्याः वामे च
हस्ते बद्ध्वा। अस्त्रमन्त्रं शतवारंजप्त्वा । यो ब्रह्माब्रह्मण उज्जहार इति घृतसूक्तेन अभिमन्त्य
। बृहत्सामक्षत्रभृत् eइति धूपपात्र भस्मना रक्षां कृत्वा। अर्घ्यादिभिः देव देव्यौ च
अभ्यर्च्य। महापूपं निवेद्य। आचार्यः स्वस्यदक्षिण हस्ते कौतुकं बद्ध्वा। देवं द्विषट्काक्षर
विद्ययाप्रणम्य। संस्तुत्य। देवस्य पुरतः भूमौ छायाधिवासार्थं धान्यपीठे सुवर्णादि
लोहजां मृण्मयीं वा जलद्रोणीं तादृशं कटाहं वा संस्थाप्य। गालितेन गन्धोदकेन आपूर्य।
दर्भैः परिस्तीर्य। पुण्याहं वाचयित्वा। प्रोक्ष्य। पूर्ववत् द्वारतोरण कुम्भान् अभ्यर्च्य।
जलद्रोण्यादि जलं ‘‘ओं यां नमः पराय पुरुषात्मने नमः’‘ इति मन्त्रेण संशोध्य।‘‘ओं रां
नमः पराय विश्वात्मने नमः’‘ इतिमन्त्रेण दग्ध्वा।‘‘ओं वां नमः परायनिवृत्यात्मने
नमः’‘इति अयुतचन्द्रसमप्रभं निवृत्ति मन्त्रं ध्यात्वा। तद्विनिसृतैः अमृतैःपूरितां जलद्रोणीं
विचिन्त्य। तस्मिन् आधारादि पद्मान्तं योगपीठंसंकल्प्य। अष्टाविंशति दर्भकृत कूर्चे
संहारक्रमं स्मरन् मूलमन्त्रेण हरिमावाह्य।अभ्यर्च्य। कूर्चं जलद्रोण्यन्तर्जले,प्राक्छिरस्कं
संहारक्रमेण शाययित्वा।‘‘सशराय शार्‘◌ाय नाराचाय हुंफट् सुदर्शनाय स्वाहा’‘इति
मन्त्रेण चक्रमुद्रां प्रदश्र्य। श्री भूम्योः त्रयोविंशति दर्भकृतकूर्चं, रुद्र वेधसोः पञ्चविंशति
दर्भकृतं, अन्येषां देवानां द्वाभ्यां कृतं कूर्चं, पूर्ववत् यथाविधि तत्तन्मन्त्रेण सम्हारक्रमेण
शाययित्वा। तद्दक्षिणे शालितण्डुलैःपीठं परिकल्प्य।तस्मिन् स्वर्णादि लोहमयं सकरकं
महाकुंभं उपकुंभाष्टकं च मृण्मयंचेत् ससूत्रवेष्टनं विन्यस्य। सरत्न वस्त्रकूर्चाश्वत्थ
पल्लवपिधानं कृत्वा। दर्भैः परिस्तीर्य। मध्यकुम्भे ब्रह्माणं, करके सुदर्शनं, उपकुम्भाष्टके
 
च इन्द्रादीन् आवाह्य। अभ्यर्च्य। सर्वाणेन नव वाससा प्रतिमां सम्यक्
आच्छाद्य।’‘‘‘रक्षोहण‘ इतिमन्त्रेण सिद्धार्थान् दिक्षु समन्ततः विकीर्य।
तत्रदीपमनिर्वाणमारोप्य। तत्रब्राह्मणेषु वेदेतिहास पुराणादीन् पठत्सु, गुरुः
मन्दिरद्वारेषु‘‘ओं सुदर्शनाय नमः’‘इति अभ्यर्च्य। मूर्तिपैः सह आलयं प्रदक्षिणीकृत्य।
बहिः निष्क्रमेत्। यस्य बिम्बस्य साक्षात् जलाधिवासः न युज्यते तस्य छायाधिवासः
विहितः। दारु लोह शिलामयानां तु बिम्बानां साक्षादेव जलाधिवासः। तेष्वपि लोहजस्य
बिंबस्य पीठसंयोजनानन्तरं जलाधिवासं कुर्यात्।
ततः गुरुः संकल्प्य। पीठसंयोजनार्थं शालिभारं वृत्ताकारं विधाय। तदुपरि तदर्धं
तण्डुलं, तदुपरि तदर्धं तिलं च सान्तरान्तर वस्त्राच्छादनं विन्यस्य। तस्योपरि अष्टपत्र
पद्ममालिख्य। तस्मिन् दर्भान् आस्तीर्य। प्रत्यग्र प्रागग्र वाससा आच्छाद्य।तस्मिन् सपद्मं
केवलं वा पीठं विन्यस्य।दर्भैः परिस्तीर्य।तस्मिन् रत्नानि लोहानि च विष्णुगाय र्त्या
निक्षिप्य।विधिवत् अग्निं उपसमिध्य।विष्णु गाय र्त्या आज्येन अष्टोत्तरशतं
आहुतीः,चरुणा नृसूक्तेन षोडशाहुतीः च हुत्वा।ततःपुण्याहं वाचयित्वा, प्रोक्ष्य।स्वस्थ
मानसः परवासुदेवं ध्यायन्, मूलमन्त्रेण पीठे देवं समारोप्य।‘‘प्रतिष्ठासि’‘ इति मन्त्रं पठन्
स्थापयित्वा।तेनैव नयनोन्मीलनं च कारयित्वा।तं च महता धनेन तोषयित्वा।ततः
मानादि लक्षण न्यूनादि दोष शान्ति होमं पूर्ववत् कृत्वा।‘‘नमस्तुभ्यं’‘इति गादामुदीर्य।
नमस्तुभ्यं भगवते जातवेदस्वरूपिणे।
नारायणाय हव्यस्य कव्यस्य च यथा तथम्।
भोक्त्रे यष्टव्यदेवानामात्मने परमात्मने।
सन्निधत्स्व चिरं देव प्रतिमायां हिताय नः।
स्वागतं देवदेवेश विश्वरूप नमोस्तुते।
 
शुद्धोऽपि त्वदधिष्ठाने शुद्धिंकुर्म क्षमस्व ताम्॥’‘
पुण्याहं वाचयित्वा।बिम्बशुध्यर्थं धान्यपीठे ससूत्रकूर्च पल्लवपिधानं गोघृतापूरितं कुंभं
विन्यस्य। तस्मिन् द्विषट्काक्षरविद्यया देवमवाह्य अभ्यर्च्य। तेन बिम्बं मूलमन्त्रेण
संस्नाप्य।ततः बिम्बं हरिद्रामलकादि चूर्णैः उद्वत्र्य। पुरुषसूक्तेन उष्णोदकेन
स्नापयित्वा।सदर्भ नववाससा मूलमन्त्रेण प्रतिमां संवेष्ट्य।तेनैव उत्तरीयं च दत्वा।
अर्घ्यादिभिः अभ्यर्च्य।‘‘जलाधिवासार्थं रक्षाबन्धन कर्मकरिष्ये’‘इति संकल्प्य। पूर्ववत्
प्रतिसरबन्धं कृत्वा। देवं ‘‘उत्तिष्ठ ब्रह्मणस्पते’‘इति मन्त्रेण उत्थाप्य। ‘‘भद्रं
कर्णेभिः’‘‘‘इति रथादिकं यानमारोप्य।बृहद्रथन्तर पुरुषसूक्त नारायणानुवाक शाकुन
रक्षोघ्न सूक्तानि पठद्भिः अन्यैः वेदविद्भिः पाण्डरातपत्र सितचामर चीनांशुकछत्र
बर्हबर्हिमय ध्वज कल्याणव्यजन बहुविधान नृत्तगीतवाद्या विशेषादि नानाविधोपचारैः च
साकं ग्राम धामादिकं प्रदक्षिणी कृत्य,जलाधिवास देशान्तमासाद्य।जलसमीपे प्रपां
कल्पयित्वा।तत्र प्रतिमां प्राङ्मुखमुदङ्मुखं वा आसने विनिवेश्य।जल मध्ये बहुस्तंभप्रपां
कल्पयित्वा।चतुद्र्वारयुतां चतुर्वन्दन मालिकावितान ध्वज दर्भमाला मुक्तादाम स्रक्दीप
नानाफलांलंकृतां विधाय।
‘‘जलाधिवास कर्म करिष्ये’‘ इति संकल्प्य। पूर्ववत् पुरुषमन्त्रेण तज्जलं संशोष्य।विश्व
मन्त्रेण दग्ध्वा। निवृत्ति मन्त्रेण अमृतकल्पं विचिन्त्य।पुण्याहं वाचयित्वा ।
प्रोक्ष्य।तस्मिन् चतुरश्रं सास्तरणं सोपधानं नवं महापीठं विन्यस्य। तस्मिन् आधारादि
पद्मान्तं योगपीठं संकल्प्य। अभ्यर्च्य।तत्र द्वार तोरणकुंभान् संस्थाप्य। विधिवत्
सम्पूज्य।शाकुन सूक्त पाठकैः ब्राह्मणैः मूर्तिपैःच साकं आचार्यः,‘‘उत्तिष्ठ’‘इति मन्त्रेण
बिंबमुद्धृत्य।‘‘भद्रं कर्णेभिः’‘ इति जल स्थित पीठे निवेश्य। संहारक्रमं स्मरन् बिम्बं
उदङ्मुखं प्राक्चिरसं तस्मिन् शाययित्वा। पूर्ववत् धान्यपीठे रक्षार्थं कुम्भ करक कलशान्
 
सलक्षणान् संस्थाप्य। तेषु पूर्ववत् ब्रह्म सुदर्शनेन्द्रादीन् आवाह्य। अभ्यर्च्य। तानपि बिम्ब
दक्षिणे जले यथाक्रमं निवेश्य।
‘‘ओं सशराय शार्ङ्गाय नाराचाय हुंफट् सुदर्शनाय स्वाहा’‘ इति मन्त्रेण चक्र मुद्रां ‘‘ओं
नमो भगवते रं प्रळय कालानलाय हुंफट्‘‘‘इति मन्त्रेण अग्नि प्राकार मुद्रां च प्रदश्र्य।
पूर्वादि दिक्षु ऋगादीन् चतुरः वेदान् कोणेषु इतिहास पुराणानिच ब्राह्मणेषु पठत्सु
अनिर्वाणान् दीपान् आरोप्य।तीरे नानावाद्यानि आघोषयेत्। एवं त्रिरात्रं वा एकरात्रं
यामार्धं वा जले अधिवासयेत्।तदारभ्य बिंबोत्थापनान्तं तस्मिन् जले स्नानपानादिकं कर्म
नकिञ्चिदपि कार्यम्। गृहार्चास्थापनेतु सद्य एव कुर्यात्। जलाधिवास नयनोन्मीलन
शयनाधिवासानां च न कालः विधीयते। महाप्रतिष्ठायांतु प्रदोषे जलाधि वासं महानिशि
शयनं दिवाप्रतिष्ठांच कुर्यात्।
नदीषु दीर्घिकायांवा तटाकेनिर्झरेपिवा।
जलाधिवासनं कुर्यात्प्रसन्ने सलिलं तथा।
अल्पतोये श्मशानांते लवणोदक दूषिते।
 कषाये कटुकेचैव तिक्ते फेनश्च दूषिते।
चैत्यवृक्षसमीपे च नीचेरध्यासते तथा।
ऊषरे शैवलयुते वर्णान्तरयुते तथा।
एवमादिषु दुष्टेषु प्रतिमां नाधिवासयेत्।
नद्याद्यभावे बिम्बस्य जलाधिवसनं भवेत्।
जलद्रोण्यां कटाहे वा समुद्धृत्य महज्जलम्।
यथासंभवमन्यस्मिन् मृण्मयादौ तदिष्यते।
सद्यो वा तोयवासंच पुरस्तादधिवासनात्।*
 
इति क्रियाकैरवचन्द्रिकायां
जलाधिवास, छायाधिवासविधिःनाम एकादश परिच्छेदः

N/A

References : N/A
Last Updated : January 25, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP