संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|क्रिया-कैरव-चन्द्रिका|
षष्ठः परिच्छेदः

क्रिया कैरव चन्द्रिका - षष्ठः परिच्छेदः

श्री वराहगुरुणाविरचितायां क्रियाकैरवचन्द्रिकाः


मूर्धेष्टका (कवाटस्थापन) विधिः उच्यते-
पूर्वे मण्डपं प्रपां वा मध्ये वेदिकाद्वयेन सह कल्पयित्वा। मध्यवेदिकायां पूर्ववत् व्रीहि
शालि तण्डुल तिलैः सवस्त्राच्छादनं स्तण्डिलं कृत्वा। तस्मिन् पूर्वोक्त लक्षणयुतान्
नवकुम्बान् पुण्याहपूर्वकं संस्थाप्य। इष्टकाधिवासार्थं द्वितीय वेदिकायां च स्थण्डिलं
पूर्ववत् कृत्वा। दर्भान् आस्तीर्य। मूर्धेष्टका शुद्ध्यर्थं स्नपनकर्मकरिष्ये। इति संकल्प्य।
पुण्याहं वाचयित्वा। तत्र नवकलशान् सलक्षणान् संस्थाप्य। तान् च पूर्वोक्त
 
विशेषेणविशिष्टान् विधाय।ब्रह्मादि ईशानान्तं पूर्ववत् घृतादि द्रव्यैः आपूर्य। तेषु पूर्ववत्
तदधिदैवतानि आवाह्य अभ्यर्च्य। नपुंसकेष्टकाः चतस्रः संगृह्य। पुण्याहं वाचयित्वा।
प्रोक्ष्य। तेषु वासुदेवादीन् आवाह्य अभ्यर्च्य। पीठे संस्थाप्य। नवकलशैः तत्तन्मन्त्रेण ताः
क्रमेण पृथक् अभिषिच्य। सदर्भ नव वासोभिः पृथक् पृथक् संवेष्ट्य। पुण्याहं वाचयित्वा।
प्रोक्ष्य।पूर्वकृत द्वितीयवेदिका स्थण्डिलोपरि ताः शाययित्वा।पूर्ववत् द्वारतोरण कुम्भान्
संस्थाप्य।तत्तद्दैवतानि आवाह्य अभ्यर्च्य।मध्यवेदिकाकुम्भेषु मध्ये परमात्मानं
उपकुम्भाष्टके विष्ण्वादीन् आवाह्य अभ्यर्च्य।पायसान्नं निवेद्य।वेदिकायां चतसृषु दिक्षु
अधिवासहोमं धाम्नः अष्टसु दिक्षु शान्ति होमं च कृत्वा।संपाताज्यं संगृह्य।तेन
स्पर्शमन्त्रेण ताः स्पृष्ट्वा।पूर्ववत् संकल्पादि पूर्वसूत्रैः प्रतिसरं बध्नीयात्।ततःपञ्चविंशति
कलशस्नपन कर्मकरिष्ये।इति संकल्प्य।पुण्याहं वाचयित्वा।प्रोक्ष्य।पूर्वायतानि दश
उदकायतानि तावन्ति सूत्रानि निपातयेत्।तदाकृते एकोत्तराशीति पदानि भवन्ति।तेषु
मध्यपद नवके कुम्भ नवकं तत्परितः द्वेद्वे पङ्क्तिं वीध्यर्थं परिमाज्र्य। तद्बहिः
पूर्वादिसोमान्तं दिक्षु त्रीणि त्रीणि आग्नेयादीशानान्तं एकैकं कुम्भानां व्रीहि तण्डुल
तिलकृतस्थण्डिलोपरि विन्यस्य। मध्यकुम्भनवकं घृतोष्णोदक नवरत्न फलसप्तलोह
मार्जन गन्धाक्षत यवैःब्रह्मादीशानान्तं क्रमेण आपूर्य।पूर्वादि दिक्स्थमध्य कुम्भान्
चतुरः क्रमेण पाद्य अर्घ्य आचमन पंचगव्यैः आग्नेयादि कोणस्थितान्चतुरः दधिक्षीर मधु
कषायैः पाश्र्वस्थित कुम्भाष्टकं शुद्धोदकेन च आपूर्य।पूर्वोक्त विशेषेण विशिष्टान् आधाय।
द्रव्यकुम्भेषु परवासुदेवादि दामोदरान्तान् शुद्धोदक कुम्भेषु नारायणं च
आवाह्य।अभ्यर्च्य। ततः यजमानः आचार्यः स्नात्वा वस्त्राङ्गुलीयकादिभूषणैः भूषितः
उपोषितः। तत्र दर्भान् आस्तीर्य। परमपुरुषं ध्यायन् शायीत।श्वभूते सुमुहूर्ते कृतकृत्यः
गुरुः इष्टकाः पञ्चविंशतिकलशैः मूलमन्त्रेण महाकुम्भतोयेन च स्नापयित्वा
 
अभ्यर्च्य।मूलेन जलैः वासोभिः वेष्टयित्वा। सर्वालङ्कृतानां ऋत्विजां मूध्र्नि विन्यस्य।
सवेदवाद्यघोषं धामप्रदक्षिणी कृत्य।विमानोपरितले इष्टकाः आरोप्य। पुण्याहं
वाचयित्वा।आचार्यः प्राङ्मुखः हृदयकमले नारायणं ध्यायन् पूर्वादि दिक्रमेण प्रणवेन
इष्टकाः स्थापयेत्। तदानीं पापरोगयुतान् प्रतिलोमजान् अपि बहिः निर्वासयेत्।तदनु
यजमानः शिरसा गुरुं प्रणम्य।गो भू हिरण्य भूषणदासीदास वाहन छत्र चामर
पादुकादीन् महादक्षिणां च दद्यात्।रथकारं च तथा वस्त्रान्नधनदान्यादिभिः तोषयेत्।
अत्र स्थूपिकाकील विधिः उच्यते ।
सौवर्ण राजतं ताम्रं वा दारुजं वा वक्र ग्रन्थि वर्जितं स्थूपिका कीलं मूर्धभूम्यङघ्रि प्रमाण
विस्तारायामं भवेत्।तदग्रमङ्गुली प्रमाणं विमान कण्ठतुल्य प्रमाणं अध्यर्ध प्रमाणं द्विगुण
प्रमाणं वा वृत्तं चतुरश्रं पञ्चाश्रं वा कल्पयेत् । वृत्तायते चतुरश्रायते च विमाने
स्थूपिकाकीलानि युग्मानि स्युः;इतरेषु विमानेषुअयुग्मानि।विंशति यावत्
युग्मानि;एकोनविंशतिं यावत्अयुग्मानि चतुरश्र षडश्राष्टाश्र वृत्तेषु धामसु स्थूपिकाकीलं
एवमेवस्यात् एवं कीलं कृत्वा। आचार्यः तस्य मूर्धेष्टका विधिवत् अधिवास स्नपनादि
आरोपणान्तं सर्वं कर्म कृत्वा।कीलं विमानाग्रं प्रापय्य।
ततः आचार्यः तत्र पुण्याहं वाचयित्वा। स्थूपिका गर्ते नवरत्नानि धातु लोहबीजानि च
यथाविधि निक्षिप्य। स नववस्त्र उत्तरीयः धृत पञ्चाङ्ग भूषणः प्राङ्मुखः मूलमन्त्रेण
स्थूपिका कीलं गर्ते संस्थाप्य। सुधया धृढीकृत्य। ततः विमानदिग्देवता कल्पनं
कुर्यात्।तदनु यजमानः यथावित्तं आचार्यं मूर्तिपानां दक्षिणां दद्यात्
==
अथ शिखाकुम्भं

सौवर्णं राजतं ताम्रं पैत्तलं मृण्मयं वाशिखाकुम्भं वृत्तेधाम्निवृत्तं अश्रे अश्रं संस्थाप्य। तं
नानारत्नैःलोहैः च आपूर्य।तदग्रं मुकुळाकृतिं दीपाकृतिं वा कल्पयित्वा।ततः विकच
कमलाकृतिं कुर्यात्।
अथ विमानदिग्देवता कल्पन विधिः
 विमानस्य ऐन्द्र्यां श्यामलं इन्द्रं रक्तं कुमारं वा दक्षिणस्यां रक्तवर्णं उमापतिं दक्षिणामूर्तिं
वा प्रतीच्यां श्वेतवर्णं नृहरिं श्रीधरं वा उदीच्यां कनकवर्णं ब्रह्माणं धनपतिं वा अथवा पुरुष
सत्य अच्युताऽनन्तान् यद्वा श्याम रक्त कनकश्यामळ वर्णान् वासुदेव संकर्षण प्रद्युम्न
अनिरुद्धान् यदिवा नर नारायण हरि कृष्णान् आहोस्वित् वराह नृसिह्म श्रीधर हयवक्त्रान्
एतान् चतुर्भुजान् शंखचक्रधरान् ब्रह्माद्यान् अपिस्वायुध धरान् ध्रुव भेरेस्थिते स्थितान्
आसीने आसीनान् शयिते तु स्थितान् आसीनान् वा यानारूढे यानारूढान् स्थितान् वा
विश्वरूपे विश्वरूपान् स्थितान् वा चतुर्भुजान् इन्द्रादीन् च सर्वेष्वपि प्राकारेषु आसीनान्
विमाने शैलजे शैलजान् कुर्यात्।तेषां जलाधिवासादि शयनाधि वासान्तं कर्मं यथाविधि
कृत्वा।
सुमुहूर्ते स्वस्व स्थानेषु संस्थाप्य।वर्णलेपनं कुर्यात्।इष्टकामये धाम्नि तु शूलानां
जलाधिवासादि शयनाधिवासान्तं कर्म कृत्वा।स्वस्वस्थानेषु संस्थाप्य।त्रिवस्तुकमयं
कृत्वा।यस्य यः वर्णःविहितः तेनैव रञ्जयेत्।ते सर्वे भित्तिमागस्ताः सपद्मविष्टरः
अर्धचित्राः आभास चित्राः वा कल्पनीयाः।
एक नासायुते धाम्नि दिङ्मूर्तिरपि एकैव । नासिकाहीने तु दिङ्मूर्तिः न इष्यते ।
चतुरश्रायते वृत्ते वृत्तायते च धाम्नि आग्नेयादिषु विदिक्षु क्रमेण वीरसेन सुषेण भद्र
सुभद्रका बाहुभिः चतुर्भिः सद्मधारिणः स्थाप्याः।चतुरश्रायते धाम्नि दक्षिणोत्तरतः
 
नासिका द्वययुते पूर्णपुष्फरौ शंखचक्र धरौ यवनिकां स्पर्शि हस्तौ कल्पनीयौ।विमानस्य
प्रतितलं नृत्यतः सुरविद्याधरान् किन्नरोरगान् वीणा पणवधारिणश्च सर्वत्र भगवदवतारान्
च वृत्तेः उपरि कण्ठस्य अधस्तात् कोणेषु चतुर्षु कनक वर्णं गरुडं सिह्मं वा
कण्ठमात्रोन्नतं पादमात्रोन्नतं अध्यर्धोन्नतं त्रिपादमात्रोन्नतं वा कल्पयेत्।अधस्तात्
विमानाधिष्टाने आग्नेये स्थितं हस्ति वदनं दक्षिणस्यां शोणमीशं ऋषिभिः सेवितं
दक्षिणामूर्तिं वा प्रतीच्यां विश्वरूपं उत्तरे कमलासनं कनक वर्णं ऐशान्यां महिषासुरमर्दिनीं
अथवा पूर्ववत् सर्वाऽपि दिङ्मूर्तिः तस्य अधस्तात् उपपीठेऽपि पूर्ववत् अथवा
तत्कर्तोपेतान् प्रादुर्भावान् प्रकल्पयेत्।
पाषाण शर्करा तक्रसुधया त्रिप्रकारया त्रिफलांम्भोभिःत्रिवारं द्विवारं एकवारं वा पिष्टया
खादिरार्जुन शाल्मली क्षीरशाखिनांकषायांभोभिः तथा कृतया घटे भूयः पिष्टया
माषीयत्वक्वात मिश्रया गुडपाकरसैः सैकतैः च पुनः भृशंकुट्टितयाधाम स्थूल सूक्ष्मरूप
पराख्येन त्रिविधेन क्रमेण लिम्पेत्।एवं कृतेधाम चिरस्थायी भवति।पाषाण
शर्करातक्रसुगन्धचूर्णं द्विगुणवालुकया युक्तं संयक् पिष्ट्वा कुर्यात्।एकवारं क्षुण्णं
स्थूलं,द्विवारं क्षुण्णं सूक्ष्मं,त्रिवारं क्षुण्णं परम्।एवं क्रमेण लेपनक्रमःतद्धाम पञ्चवर्णैः
यथाविधि शोभितं कृत्वा। उपानदादि स्थूप्यन्तं कनकादिभिः भूषयेत्।
अथ कवाट स्थापन विधिः उच्यते
कवाटद्वार शाखाः समानीय।‘‘ओं लां नमः पराय सर्वात्मने’‘इति संक्षाळ्य। पुण्याहं
वाचयित्वा।कवाटद्वारशाखाः चतस्रः पञ्चोपनिषन्मन्त्रेण अद्भिः संप्रोक्ष्य।अहतैः
वासोभिः आच्छाद्य। पूर्ववत् धान्यराशिं कृत्वा।तत्र कवाटद्वार शाखाः
संस्थाप्य।कुम्भस्थापनार्थं च पूर्ववत् स्थण्डिलं कृत्वा।तत्र सरत्नलोह
कूर्चाऽश्वत्थपल्लवापिधानं सकरकं महाकुम्भं मध्ये तत्परितः तादृश विशेषण विशिष्टं
 
कलशाष्टकं च क्रमात् विन्यस्य।द्वारतोरण कुम्भेषु तत्तद्दैवतानि आवाह्य।
अभ्यर्च्य।पुण्याहवाचन पुरस्सरं अधिवासहोमं कृत्वा।प्रभाते गुरुः कवाट
आधारशिलागर्तयोः पूर्ववत् रत्नन्यासं विधाय। तदुपरि कवाटाधारशिले
संस्थाप्य।पुण्याहं वाचयित्वा। आधारशिले पञ्चगव्येन प्रक्षाळ्य।सुलग्ने कवाटे
संस्थाप्य। महाकुम्भस्त कूर्चेन कवाटयोः देवता विन्यासं कारयेत्। तत्क्रमः-
अधश्शाखायां शान्तिं दक्षिण शाखायां वाग्देवीं उपरि श्रियं औत्तर शाखायां रतिं दक्षिण
कवाटे विश्वदृग्भूतनाथौ उत्तरे विश्ववक्र प्रतापवन्तौ च । तत्रस्थाःमत्स्यादि दशमूर्तिः
स्वस्व विद्यया प्रोक्ष्य।वेत्रेषु वेदशास्त्र पुराणानि नाराचेषुत्रयस्त्रिशत् देवताः कीलेषु ऋषीन्
कवाट पट्टिकायां भूतनाथं कवाटकन्द पट्टे विश्वभावनं च प्रणवादि नमोन्तैः स्वस्व मन्त्रैः
महाकुम्भजलैःन्यसेत्। ततःआचार्यादिभ्यः यथाविभवं दक्षिणां दद्यात्।
इति मूर्धेष्टका (कवाटस्थापन) विधिः नाम षष्टः परिच्छेदः

N/A

References : N/A
Last Updated : January 25, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP