संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|क्रिया-कैरव-चन्द्रिका|
चतुर्विंशः परिच्छेदः

क्रिया कैरव चन्द्रिका - चतुर्विंशः परिच्छेदः

श्री वराहगुरुणाविरचितायां क्रियाकैरवचन्द्रिकाः


अथ प्रभादीनां प्रतिष्ठाविधिः उच्यते-
कालांतरे चेत् प्रभादीनां प्रतिष्ठा, जलाधिवासाद्यखिलं कर्म यथापूर्वं कृत्वा। गुरुः
ज्वालामालासहस्राड्यां विद्युत्संघातसन्निभां प्रभां ध्यात्वा। संस्पृश्य।
अग्नौसमिदाज्यचरुभिः मूलमन्त्रेण प्रत्येकं अष्टोत्तरशतं आहुतीनां हुत्वा। सर्पिषा शान्ति
होमं च हुत्वा। संपातेन प्रभां संस्पृश्य। प्रभाते कुम्भवारिणा मूलेनप्रोक्ष्य। प्रभां सुमुहूर्ते
देवेन संयोज्य। महोत्सवं कुर्यात्। गुरवे दक्षिणा च पूर्ववत्।
पीठस्थापनम्।पीठस्थापने तु गुरुः तत्र पीठम् सम्स्थाप्य। योगासनमन्त्रैः आधारादि
पद्मान्तैः अग्नौ हुत्वा। संपातेन पीठं संस्पृश्य. पद्म पीठं सुमुहूर्ते देवेन योजयेत्। दक्षिणा
च पूर्ववत्।
अथ घण्टा प्रतिष्ठा उच्यते
घण्टां पञ्चगव्येन पञ्चवारुणिकैः मन्त्रैः संस्नाप्य। नववाससा आवेष्ट्य। शालितण्डुलतिलैः
स्थण्डिलं कृत्वा. तदूध्र्वे नववस्त्रं सदर्भं विन्यस्य। तत्र घण्टां तन्मन्त्रेण शाययित्वा। नवेन
वाससा आच्छाद्य। तत्रसलक्षनं कुम्भं एकं सम्स्थाप्य। तस्मिन्‘‘शब्दब्रह्मस्वरूपिण्यै ओं
घण्टायै नमः’‘ इति आवाह्य अभ्यर्च्य। कुण्डेस्थण्डिले वा तन्मन्त्रेण समिदादिभिः पृथक्
अष्टोत्तरशतं आहुतीनां, चरुणा नृसूक्तेन षोडश च हुत्वा। तां शब्दब्रह्ममयीं ध्यात्वा।
 
शान्तिहोमं कृत्वा। संपातेन घण्टां सम्स्पृश्य। प्रभाते कुम्भतोयेन प्रोक्ष्य। ततः घण्टां
देवस्य सर्वकर्मसु चालयेत्।गुरवे दक्षिणा पूर्ववत्।
धूप दीपप्रतिष्ठा
धूपदीपयोस्तु पूर्ववत् सर्वं कर्म कृत्वा।‘‘ओं धूपपात्राधिदैवताय पावकाय नमः’‘ इति
धूपं, ओं दीपपात्राधिदैवताय भास्कराय नमः’‘ इति दीपं च होमानन्तरं महाकुम्भ
जलेनप्रोक्षयेत्। दक्षिणा च पूर्ववत्।
भेर्यादि प्रतिष्ठा-भेर्यादीनां पञ्चगव्येन शुद्धिंकुर्यात्।
रथादीनां छत्रादीनां च प्रतिष्ठा
रथादियानानां तु शुद्धिं पूर्ववत् कृत्वा। स्वस्वदेवतामन्त्रेण महाकुंभजलेन प्रोक्षणं कुर्यात्।
छत्रादीनामपि पूर्ववत्.सर्वत्र ब्राह्मणान् भोजयित्वा. पुण्याहपूर्वकं यथाविधि सर्वं
कर्मकुर्यात्। यजमानश्च गुरवे वित्तानुसारतः दक्षिणां दद्यात्।
अक्षमला प्रतिष्ठाविधिः
अथ अक्षमालाप्रतिष्ठा विधिः उच्यते
सुवर्ण रजत ताम्र त्रपु सीस कांस्यायस्फटिक सूर्यकान्त चन्द्रोपल पुत्र जीवेन्द्राक्षी
विभीतिका निंब पद्म सितअंभोज कमलाक्ष रुद्राक्ष शङ्ख जलज कुशग्रन्त्यादिषु जप्तुः
अभिमत कर्मानुगुणान् मणीन् अष्टोत्तरशतसंख्याकान् तदर्धान् सप्तविंशति संख्याकान्
वा अक्षास्थि तुल्यान् धात्रीफलास्थिसदृशान् बदरास्थि समानान् वा संपाद्य.तान्
दोषवर्जितान् निरीक्ष्य। पञ्चवारुणिकैः पञ्चोपनिषत् मन्त्रैश्च पञ्चगव्यैः संक्षाल्य। तान् हेमै
राजते वा सूत्रे त्रिगुणीकृते केशादि दोषवर्जिते कार्पाससूत्रे वा पृष्ठेन पृष्ठं मुखेन मुखं
परस्परं यथा न संबध्येत। तथा अन्तरांतरा सुवर्णेन वा सूत्रेणवा मध्यबन्धयुतान्
आरोप्य। तां मालां कटकाकारं कृत्वा।
 
तन्मालौमहत्तरं अन्यं मणिं निधाय। एवं अक्षमालिकां कृत्वा। तां पुण्याहजलेन प्रोक्ष्य।
पद्मदलेसंस्थाप्य। कुंकुमाद्यैःविलिप्य। शालितण्डुलैः, भारादिप्रमाणयुतैः स्थण्डिलं
कृत्वा। तत्र चक्रपद्मं विलिख्य। कुशैः नववस्त्रैश्च आच्छाद्य। हेमवस्त्रयुतं महाकुम्भं
धान्यपीठे निक्षिप्य। तस्मिन् ‘ओं नमो अक्षमालिकाधि दैवताय मन्त्रपुरुषाय नमः’‘ इति
मन्त्रेण आवाह्य अभ्यर्च्य कुण्डेस्थण्डिले वा अग्निं उपसमिध्य। समिच्चरुघृतैः तन्मन्त्रेण
पृथक् अष्टोत्तरशतं आहुतीनां हुत्वा। तस्याः शोषणादि कृत्वा। तां अण्डमयीं
ध्यात्वा।तन्मध्येपुरुषं ध्यायेत् बद्धाञ्जलिमवस्थितम्।
चतुर्भुजं वलर्क्षाभं वरदाभयहस्तकम्।
अक्षमालां च बिभ्राणं शिखाग्रे कटकाकृतिम्।
इति ध्यात्वा।तदनु शान्तिहोमानन्तरं संपातेन तां संस्पृश्य। सुमुहूर्ते तस्यां सृष्टिक्रमेण
तत्वानि विन्यस्य। आचार्यः स्वहृदयकमले मन्त्ररूपिणीं अभिन्नां तेजसा आदित्यसंकाशां
वैष्णवींशक्तिं ध्यात्वा। तां ब्रह्मरन्ध्रात् अक्षमालिकायां तन्मन्त्रेण आवाह्य। महाकुम्भ
जलेन प्रोक्ष्य।
सन्निधत्तां भवान् देव मन्त्रमूर्ते जनार्दन।
जपाक्षमालावलये भक्तानुग्रहकाम्यया॥
इति गाथां उदीर्य, तत्र मन्त्रविग्रहं अक्षमालां बिभ्राणं चतुर्भुजं वलक्र्षाभं देवं ध्यात्वा।
अभ्यर्च्य। गुरुः यजमानाय दद्यात्। पूर्वं गुरुः अक्षमालायां यं मन्त्रं स्थापितवान् तमेव
गणयेत्। यथावित्तं गुरवे दक्षिणा देया।
 
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां प्रभापीठ घण्टाधूपदीपभेर्यादिवाद्य रथादियान
छत्रादिपरिबर्हाक्षमालाप्रतिष्ठा विधिः नाम चतुर्विंशः परिच्छेदः

N/A

References : N/A
Last Updated : January 25, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP