संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|क्रिया-कैरव-चन्द्रिका|
अष्ठादश परिच्छेद:

क्रिया कैरव चन्द्रिका - अष्ठादश परिच्छेद:

श्री वराहगुरुणाविरचितायां क्रियाकैरवचन्द्रिकाः


अथ प्रभाते कृतकृत्यः आचार्यः रात्रौ सुस्वप्ने सति अविचारयन्। देवस्य प्रतिष्ठां
आरभेत्। दुस्वप्ने शान्तिहोमं पूर्ववत् कृत्वातदन्वारभेत्। एकबेरे तु द्वारस्य दक्षिणे पूर्ववत्
वास्तुहोमं कृत्वा। तदनु आचार्यः गर्भगृहं प्रविश्य। तन्मध्ये चतुरश्रां वृत्तां वा हस्त मात्र
विस्तारायामयुतां निम्नचतुरावरणं शिलां विन्यस्य। वास्तु होमाग्नौ समिदाज्यचरुभिः
विष्णुगायर्त्या प्रत्येकंशताहुतीः हुत्वा।
तच्छिलागर्तेषु प्रथमावरणे पूर्वादिषु यवव्रीहि निष्पाव प्रियङ्गु तिलमाष नीवार शालीनां
अष्टानां बीजानि ।
द्वितीयावरणे वज्रमौक्तिक,वैडूर्य,स्फटिक,पुष्पराग,पद्मराग,चन्द्रकान्त,नीलानि अष्टौ
रत्नानि।
तृतीयावरणे मनश्शिला हरितालाञ्जन श्याम सीस सौराष्ट्र रोचन गैरिकधातून् अष्टौ।
चतुर्थावरणे सुवर्ण रजत ताम्रायस्त्रपुस्वर्णनिर्मित कूर्म शङ्ख चक्राणि एतानि मद्यगर्ते
शालि बीज पारद ब्रह्मराग काञ्चनानि च निक्षिप्य। स्त्रीशिलया श्रीसुक्तेन पिधाय। सुधया
दृढीकृत्य।
ततः पुण्याहं वाचयित्वा। स्त्रीशिलां संप्रोक्ष्य। स्त्रीशिलापद्ममद्ये प्रणवं। कर्णिकायां
अकारादीनि षोडशवर्णानि पूर्वादिषु दलेषु कादिक्षान्तानि च वर्णानि विन्यस्य।
 
तेषु दलेषु पूर्वादिषु - ओं विमलायै नमः, ओं उत्कर्षिण्यै नमः, ओं ज्ञानिन्यै नमः, ओं
क्रियायै नमः, ओं योगात्मिकायै नमः, ओंप्रह्व्यै नमः, ओं सत्यायै नमः, ओं ईशान्यै
नमः।
कर्णिकायां - ओं अनुग्रहशक्त्यै नमः, इति नवशक्तीः आवाह्य। गन्धादिभिः अभ्यर्च्य ।
पिण्डिकायां - ओं श्रीं श्रियै नमः इति आवाह्य। अभ्यर्च्य। नवेन वाससा आच्छाद्य। द्वारे
पूर्ववत् सुदर्शनं अभ्यर्च्य। चक्रमुद्रां प्रदश्र्य। बहिः निर्गत्य।
शय्यावेदिस्थं देवं यथाविधि संपूज्य। द्वारतोरण कुंभस्थान् देवान् उद्वास्य। कुण्डस्थानपि
उपरिष्टात्तन्त्रपूर्वकं देवस्य हृदये समारोप्य। महाकुंभोपकुंभान् अष्टम‘लानि च उद्धृत्य।
वहद्भिः मूर्तिपैः सह आचार्यः स्वयं करकं गृहीत्वा।
अविच्छिन्नगलन्तिनिर्गलितवारिधारया अग्रे मार्गं सिञ्चन् गेहं प्रदक्षिणी कृत्य, गर्भमन्दिरं
प्रविश्य। तत्र धान्य पीठे कुंभान् क्रमेण संस्थाप्य। पुनः शय्यावेदिस्थ देवनिकटं
आसाद्य।
ब्राह्मणानुज्ञानुपूर्वकं देवं हस्ताभ्यां ‘उत्तिष्ट ब्रह्मणस्पते’‘‘‘इत्युत्थाप्य। छत्र ध्वज
पताकाद्यैः अखिल वाद्यघोषैः ब्रह्मघोषैः अनूचानैः ब्राह्मणैः वैष्णवैः अधीयानैः मूर्तिपैश्च
साकं आचार्यः षड‘न्यासादिकं कृत्वा। गेहं प्रदक्षिणी कृत्य। मूलमन्दिरं प्रविश्य। तत्र
गर्भगृहद्वारि देवं अर्घ्यादिभिः संपूज्य। अन्तः प्रवेश्य। पिण्डिकां प्रदक्षिणी कृत्य।
सुमुहूर्ते ‘प्रतिष्ठासि’‘‘‘ इति साम ‘ आत्वाहार्षं ‘‘‘‘इति,‘ध्रुवाद्यौः’‘‘‘ इति मन्त्रान्
गुर्वनुज्ञया। मूर्तिपेषु पठत्सु। आचार्यः देवस्य पुरतःस्थित्वा।‘‘ओं लां नमःपराय
सर्वात्मने नमः’‘इतिमन्त्रेण पिण्डिकायां देवं संस्थाप्य। देवस्य स्थिते समतां ऊर्ध्व लंबित
सूत्रेण निश्चित्य। पिण्डिकानालरन्द्रं लाक्षासर्जरससिक्त कुरुविन्दगुग्गुलु गैरिक गुडतैल
 
दृडपेषण जनितेन अष्टबन्धनेन दृढीकृत्य। पुण्याहं वाचयित्वा। प्रोक्ष्य। अनन्तरं देवं
आवाहयेत्।
आवाहयामि तं देवं तमसः परमव्ययम्।
आनन्दं सर्वगं नित्यं व्योमातीतं परात्परम्।
मरीचि चक्रमध्यस्थं वासुदेवमजं विभुम्।’‘इति ध्यात्वा।
द्विषट्कमनुना देवमावाह्य। ब्रह्मरन्ध्रेण प्रतिमां प्रविष्टं ध्यात्वा। कुम्भस्थं देवं प्रतिमायां
मूलेन संयोज्य। देवस्य तेनैव न्यासं कृत्वा। सान्निध्यं प्राथ्र्य। पूर्वोक्तविधानेन परिवार
कल्पने च विधाय। देवं अर्घ्यादिभिःअभ्यर्च्य। पायसान्नं निवेद्य। प्रत्यग्रैः वसनैः कम्बलै
र्वा ‘‘युवा सुवासाः’‘इति मन्त्रेण परिवेष्ट्य। दिनत्रयं गर्भमन्दिर द्वारं कवाटेन बन्धयेत्।
तदा ब्राह्मणानपि वित्त गो भोजनादिभिः तोषयेत्।
चतुर्थे अहनि प्राप्ते प्रातरेव कवाटं उद्घाट्य। देवस्य स्नपनं यथाविधि कृत्वा। तद्दिने
ध्वजारोहणं कृत्वा। अयं विधिः एकबेरमात्रमेव कार्यः।
बहुभेरविधाने तु बिम्बं चित्रादिकं चेत् रत्नन्यासःशूलस्थापन वेलायामेव कार्यः। प्रतिष्ठा
समये गर्भगेहं प्रविश्य। मार्जनालेपनादिभिः संशोध्य। तत्र चन्दनाद्र्रानि सूत्राणि
प्रागुदङ्मुखानि अष्टौ अष्टौ निपात्य।तेषु एकोनपञ्चाशत्कोष्ठेषु मध्यभागः ब्राह्मः। द्वितीयः
दैवः,तृतीयः मानुषः,तुर्यःपैशाचः। ब्राह्मे अर्चनापीठः,दैवे स्थितिः, मानुषे
परिवारः,पैशाचे आयुधानि, किंचित् मानुषाश्रित्य दैवे आसनं, दिव्य मानुषयोःशय्या,
पैशाचे यानं दैवे देव्यः, आसीने देवे आसीनाः, स्थिते स्थिताः पाश्र्वे,शयाने यानारूढे च
देवे देव्यः यथाभिमतं कल्पनीयाः।
यद्वा- उदङ्मुखानि दश प्राङ्मुखानि तावन्ति सूत्राणि निपात्य। तेषु एकोत्तराशीति कोष्ठेषु
मध्यमः भागः ब्राह्मः द्वितीयः दैवः,तृतीयः पैतृकः, तुरीयः मानुषः,पञ्चमः पैशाचः,इति
 
भागान् कृत्वा। एकबेरस्य ब्राह्मो भागः, बहुभेरस्य दैविकः, दैव मानुषयोः आसनं,
दैवमानुष पैतृकेषु शयनं, मानुष पैशाचयोः यानं इति वा कुर्यात्। उक्तस्थानविपर्यये
राजराष्ट्रं विनश्यति। तस्मात् यथाशास्त्रं साधयेत्।
नपुंसक शिलायां पूर्ववत् रत्न न्यासः। स्थितस्य पादमूले च अन्येषां आसनादीनां पूर्वं
रत्नानि भाजने अधिवास्य। पृष्टतः एव रत्न न्यासं कुर्यात्। कर्माद्यर्चाः तु
महाकुम्भोपकुम्भकरकैः साकं समुद्धृत्य मूत्र्तिपैः साकं स्वयं आचार्यः करकं गृहीत्वा। स
वेद वाद्यघोषं देवस्य अग्रे अविच्छिन्नया गलन्तिकागलत वारिधारया मार्गं सिञ्चन् स्वस्य
बिंबस्य च अन्तरा पथि कश्चिदपि यथा न गच्छेत्। तथा देवागारं प्रादक्षिण्येन प्रविश्य।
तत्र द्वारिदेवं अर्घ्यादिभिः अभ्यर्च्य। अन्तः प्रविश्य। कर्मार्चां अर्चनापीठे नृसूक्तेन
निवेश्य।
उत्सवाद्यर्थ बिम्बानि च तत्पाश्र्वयोः निवेश्य। धारावशिष्टं गलन्तिकोदकं शरावे
निक्षिप्य। शलाकिका मात्रया धारया मूलमन्त्रेण बिंबानां परिषेचनं कृत्वा। देवस्याग्रे
धान्यराशिषु कुम्भान् निक्षिप्य। वक्ष्यमाणेन विधिना आवाहयेत्।
आचार्यः सुमुहूर्ते मूलबेरस्य पुरतः स्थित्वा। पद्मासनम् बद्ध्वा।
प्राणानायम्य। सनातनं ब्रह्मम् ध्यायेत्।
वासुदेवमजं शान्तं उज्ज्वलं सन्ततोदितम्।
अनादिमध्यनिधनं एकं व्याप्याचलं स्थिरम्।
चिद्गनं परमानन्दं तमसः परमव्ययम्।
ज्ञानशक्ति बलैश्वर्य वीर्यतेजस्समन्वितम्।
अपादपाणि अस्पृश्यं अचक्षुश्श्रवणादिकम्।
सर्वत्र करवाक्पादं सर्वतोक्षिशिरोमुखम्।
 
सदागतिविनिर्मुक्तं रविकोटि समप्रभम्।
चैतन्यं सर्वगं नित्यं व्योमातीतं तदद्भुतम्।
चित्सामान्यं जगत्यस्मिन् मूलमन्त्रात्मकं परम्।
एवं विधं सदाविष्णुं आह्लादं प्रणवात्मकम्॥एवं सम्यक् ध्यात्वा।
सदाविष्णुं महाविष्णौ नियोज्य।महाविष्णौ विष्णौ नियोज्य। विष्णुं स्वहृदयकमले,‘‘ओं
यां नमः पराय पुरुषात्मने नमः’ ‘इत्यावाह्य। अञ्जलिंकृत्वा। अञ्जलिमध्ये पद्मासनं
विचिन्त्य। तद्भद्रासनं ध्यात्वा। तस्मिन् स्वहृदयकमल स्थितं विष्णुं
‘‘ओं रां नमः पराय विश्वात्मने नमः’‘इत्यावाह्य।तं अञ्जलिस्थं ‘‘ओं यां नमः पराय
निवृत्यात्मने नमः’‘इति प्रतिमायां ब्रह्मरन्द्रमार्गेण प्रविष्टं विचिन्त्य।‘‘ओं लां नमः पराय
सर्वात्मने नमः’‘इति बिंबं सर्वतः व्याप्य स्थितं स्मृत्वा। महाकुम्भगतां शक्तिं,
कुम्भावाहित बालकौतुक शक्तिं, मूर्तिकुम्भगताः शक्तिश्च तत्तत्कुम्भगत जलस्थितकूर्चैः
मूलेन देवेन संयोज्य। बिम्बब्रह्मरन्ध्रं प्रणवेन पिधाय। आवाहन स्थापन मुद्रे प्रदश्र्य।
‘जितं ते’‘‘‘ इति स्तुत्वा। प्रतिमामुद्रां प्रदश्र्य। देवं आत्मनः अभिमुखं ध्यात्वा। प्रणम्य
उत्थाय। सन्निधान सन्निरोधन, साम्मुख्य, प्रार्थनामुद्राः प्रदश्र्य। ‘‘स्वागतंभगवतः’‘
इत्युक्त्वा स्वागतमुद्रां प्रदर्श्य । देवस्य मूलमन्त्रेण यथाविधि न्यासं कुर्यात्। स्थितौ
स्थितिन्यासः, आसने सृष्टिन्यासः संहार शयने संहृतिन्यासः,सृष्टिशयने सृष्टिन्यासः,
भोगशयने योगशयने विश्वरूपे च स्थितिन्यासः। यानारूढे न्यासत्रयम्। यद्वा
आसनादिषु सर्वत्र स्थितिन्यासः एव कार्यःश्यादिदेवीनां ब्रह्मादीनां च महाकुम्भजलेन
स्वस्वनाम मन्त्रेण प्रोक्ष्य। शय्यादीनां षडङ्ग न्यासं, ब्रह्मणः सृष्टिन्यासः रुद्रस्य
संहारन्यासं च कुर्यात्। चण्डप्रचण्ड गरुड विष्वक्सेनादि सर्व परिवारान् स्वे स्वे स्थाने
संस्थाप्य। आचार्यः स्वयमेव महाकुम्भं गृहीत्वा। तज्जलेन कूर्चेन चण्डादि परिवाराणां
 
प्रणवादि नमोन्तेन स्व स्व मन्त्रेण तत्क्षणे एव प्रोक्षणं कृत्वा। अवशिष्टं महाकुम्भजलं
बलिपीठे संसिच्य। महानसाग्नि कुण्डे अधिश्रपणे च गार्हपत्याग्निं संस्थाप्य। आचार्यः
यजमानेन सह देवस्य पार्श्वं आसाद्य। प्रणम्य। उत्थाय। अञ्जलिं बद्ध्वा। इमां गाथां
उदीरयेत्।
भक्तवत्सल भक्तामभिप्रेतार्थ साधक।
प्रार्थये त्वामहं देव! मदनुग्रहकाम्यया॥
सन्निधत्स्व चिरंस्थाने कल्पिते श्रद्धया मया।
प्रसीददेव देवेशपूजामपि गृहाण मे।
ग्रामस्य राज्ञः राष्ट्रस्य प्रजानां इन्दिरावर।
देहि पुष्टिं च तुष्टिं च गतिं च परमां तथा।
 
इति विज्ञाप्य। देवाय मधुपर्कं निवेदयेत्। तदानीमेव आचार्यानुज्ञया यजमानः
भक्तिनम्रेणशिरसा देवस्य दक्षिण हस्ते तोयपूर्वं यथावित्तानुसारतः गो भू हिरण्यादि
पूजोपकरणानि आत्मानं पुत्रपौत्रदारादीन् हस्त्यादि वाहनानि दासीदासान् च सर्वस्वं
देवस्य पाश्र्वतः आनीय (आचार्येण)दद्यात्। एवं आचार्यमपि पूजयेत्।
ततः आचार्यः स्वर्णादिपात्रं विष्णुगायर्त्या प्रक्षाल्य। देवस्य पुरतः धान्यराशौ तत्
‘अस्मद्ग ुरुभ्यो नमः’‘‘‘ इति संस्थाप्य। गन्धोदकेन आपूर्य। तस्मिन् परमात्मानं
आवाह्य। वेदादिना गन्धादिभिः अभ्यर्च्य। यजमानं आहूय,देवस्य अभिमुखं
स्थापयित्वा। तस्य अञ्जलिंसपुष्पेण अर्घ्यजलेन संपूर्य।इमां गाथां उदीरयेत्।
 
त्वया विना नमे किञ्चित् मां विना तवकस्तथा।
तस्मान्मामात्मसात्कर्तुं प्रसीद परमेश्वर।
 
भूमौ स्खलितपादानां भूमिरेवावलंबनम्।
त्वयि विप्रतिपन्नानां त्वमेव शरणं विभो।
 
इत्याचार्यः देवं विज्ञाप्य। द्वादशाक्षरमन्त्रेण यजमानस्य आत्मानं अञ्जलिस्थ
पुष्पाघ्र्यजलेन सह देवपादपङ्कजे, ‘अस्मद्ग ुरुभ्यो नमः’‘‘‘इति समर्पयेत्। प्रतिष्ठान्ते
नृत्तगीतवाद्यघोष नानाविधस्तोत्रादिभिः उपचारैः देवं तोषयित्वा। चतुर्विधं अन्नं
विधिवत् निवेद्य। महानसे अग्नियमयोःमध्ये चतुरश्रकुण्डे नित्याग्निं प्रतिष्ठाप्य।
संस्कृत्य। समिदाज्यचरुभिः मूलमन्त्रेण यथाविधि पूर्णाहुत्यन्तं हुत्वा। बलिपीठान्
संस्कृत्य। तत्तदावरणेषु प्रतिष्ठाप्य। तेषु नित्यं यथाविधि बलिं दद्यात्। बहुबेर प्रतिष्ठायां
तु कवाटबन्धनं न कुर्यात्। चतुर्थे दिवसे प्राप्ते उत्तमत्रितयेन, मध्यमत्रितयेन वा देवं
चतुस्स्थानार्चनपूर्वकं कलशैः यथाविधि सम्स्नाप्य। तदन्ते ध्वजारोहण पूर्वकं उत्सवं
कारयेत्।
तदनु यजमानः तस्मिन् समये सुवर्णकुसुम वस्त्र अङ्गुलीयक कुण्डलक्षेत्रारामगृह
दासीदास शिबिका गज तुरगादिभिः जीवाजीव धनैः च,आचार्यं तोषयित्वा। तस्मै च
आत्मानं पुत्रदारादि निरपेक्षः सन् निवेद्य। गुरुं मातृत्वेन पितृत्वेन च संभाव्य।
प्रणम्य.तस्मैधेनूनां सहस्रं, अथवा निष्फानां उत्तमां दक्षिणां,तदर्धं वा, अर्धार्धं वा
दद्यात्।
अत्र श्रियादिदेवीनां देवेन साकं कल्पने विवाहकर्म न कुर्यात्। पृथक् चेत् उद्वाहकर्म
अङ्कुरपूर्वकं यथाविधि कुर्यात्।
कर्षणादिप्रतिष्ठान्तं अङ्गत्वेन यदाहृतम्।
तदिष्टशिष्टं सकलं गुरोरेव धनं भवेत्।
 
इति वचनात् सर्वमपि गुरवे दत्वा.मूर्तिपानां परिचारकाणां अन्येषां नृत्तगतिरतानां
सदस्यानां च यथावित्तानुसारतः दक्षिणाम दत्वा। तदनु देवं स्तुत्वा। प्रणम्य। देवेन
अनुग्रहीतः यजमानः गुरुणा सह कन्यका गो भू हिरण्यादीनि दानानि देवसन्निधौ
द्विजेभ्यः दत्वा। बहिः निर्गत्य कृतकृत्यः देवं आचार्यं च नमस्कृत्य। गुरुं शिभिकादिकं
आरोप्य। वाद्यघोष पुरस्सरं ग्रामं प्रदक्षिणी कृत्य। तद्वेश्म प्रवेशयेत्।
 
स्थापकः देवदेवस्य यः पूर्वं देशिकोत्तमः।
तेनैवाराधनं कार्यं तद्वंश्यैरपि निर्गुणैः।
पूजा प्रीतिकरी सैव देवस्य कमलासन।
आदौ विभूति विस्तारः यादृशः परिकल्पितः।
संकोचमन्तरेणैव कुर्यात् तादृशसंपदः।
देवभूत्यनुसारेण रचेत् देवोपजीविनः।
न क्लेशयेत् भागवतान् तथैव परिचारकान्।
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां
प्रतिष्ठाविधिः नाम अष्ठादश परिच्छेद:

N/A

References : N/A
Last Updated : January 25, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP