संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|क्रिया-कैरव-चन्द्रिका|
द्वाविंशः परिच्छेदः

क्रिया कैरव चन्द्रिका - द्वाविंशः परिच्छेदः

श्री वराहगुरुणाविरचितायां क्रियाकैरवचन्द्रिकाः


अथ मण्डपप्रतिष्ठाविधिःउच्यते-
पूर्ववत्वेदिकां निर्माय।आलयविशोधनादि ध्यानान्तं सकलं कर्मजालं विमानप्रतिष्ठोक्त
विधिना कृत्वा। आचार्यः,
मण्डपं विश्वकर्मीयं सर्वरत्न परिष्फृतम्
सौवर्णैः बहुभिः स्तम्भैः नवरत्नविराजितैः।
उत्तंभितं सर्वशक्तिमयं ध्यायेद्ग ुरुः स्वयम्।’‘
 
इति ध्यात्वा। विधिवत् अग्निं पुरस्तात्तन्त्रपूर्वकं संस्कृत्य। ततः शान्तिहोमं कृत्वा.
सम्पाताज्येन मण्डपस्य तत्तस्थानेषु न्यसेत्।
 
‘‘ओं प्रकृत्यै स्वाहा’‘‘‘ अपाने,‘‘ओं वसुधायै स्वाहा’‘‘‘ जगत्याम्,‘‘ओं क्रियायै
स्वाहा’‘‘‘ वप्रे,‘‘ओं मोहिन्यै स्वाहा’‘कंपे,‘‘ओं रत्यै स्वाहा’‘वाजने,‘‘ओं मायायै
 
स्वाहा’‘‘‘ग्रीवायाम्, ‘‘ओं वागीश्वर्यै स्वाहा’‘‘प्रातकंपे,‘‘ओं इष्टाशक्त्यै स्वाहा’‘‘‘
कुमुदे,‘‘ओं क्षमायै स्वाहा’‘‘‘ पट्टिकायां,‘‘ओं ब्राह्म्यै स्वाहा’‘‘‘ स्तम्भपादशिलायाम्,‘‘
ॐ वैष्णव्यै स्वाहा’‘‘‘ स्तम्भे,‘‘ओं कमलायै स्वाहा’‘‘‘ कपोते,‘‘ओं शान्त्यै
स्वाहा’‘उत्तरे,‘‘ओं पद्मायै स्वाहा’‘‘‘ तुलायाम्,‘‘ओं ऐशान्यै स्वाहा’‘‘‘ सोपानपङ्क्तिषु,
चतुर्षुमण्डपद्वारतोरणेषु अधः‘‘ओं शान्त्यै स्वाहा’‘‘‘ दक्षिणशाखायां,,ओं वाग्देव्यै
स्वाहा उपरि,ओं श्रियै स्वाहा उत्तर शाखायाम्, ओं रत्यै स्वाहा’‘‘‘इति संपातेन न्यस्य।
 
शान्तिहोमावसानिकं सर्वं कर्म पूर्ववत् निर्वर्त्य। ततः प्रभाते सुमुहूर्ते गुरुः स्वयं महाकुम्भं
समादाय पूर्वोक्ताः शक्तीः स्वस्वमन्त्रेण नमोन्तैः आगच्छपदसंयुक्तैः मण्डपे
पूर्वोक्तस्थानेषु न्यस्य। व्यापकरूपेण विचिन्त्य। तत्रस्थानि चित्राणि चित्राभासानि च
कुम्भस्थवारिणा कूर्चेन स्वस्वमन्त्रेण यथापूर्वं प्रोक्षयेत्। तदनु यजमानश्च पूर्ववत् गुरवे
दक्षिणां दद्यात्।
 
आस्थान मण्डपप्रतिष्ठा
आस्थानमण्डपादीनाम तु मण्डपशोधन पर्यग्निकरण पञ्चगव्य प्रोक्षण वास्तुहोम
पुण्याहवाचन बलिकुम्भस्थापनादिकं कृत्वा। एकस्मिन् कुण्डे आहुतीश्च हुत्वा। आचार्यः
सुमुहूर्ते महाकुम्भ जलेन पूर्ववत् प्रोक्षयेत्। सर्वमपि कर्म सद्यः वा कुर्यात्। गुरवे दक्षिणा
च पूर्ववत्।
गोपुरप्रतिष्ठा गोपुरप्रतिष्ठां विमानप्रतिष्ठावत् कुर्यात्। प्राकारप्रतिष्ठायां तु अङ्कुरार्पणादिकं
सर्वं यथापूर्वं विधाय। गुरुः वर्ममन्त्रेण प्राकारं प्रोक्षयेत्। दक्षिणा च पूर्ववत्।
 
द्वारशाखाकवाटप्रतिष्ठे तावत् आदौ एव उक्ते। अत्रापि तथैव कुर्यात्।
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां मण्डप आस्थान मण्डप गोपुर
प्राकार द्वारशाखा कवाट प्रतिष्ठा विधिः नाम .द्वाविंशः परिच्छेदः

N/A

References : N/A
Last Updated : January 25, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP