द्वितीयाः पाद: - सूत्र ४३

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


न च कर्तु: करणम् ॥४३॥

न च कर्तु: करणम् ।
इतश्चासंगतैषा कल्पना यस्मान्न हि लोके कर्तुर्देवदत्तादे: करणं परश्चाद्युत्पद्यमानं दृश्यते ।
वर्णयन्ति च भागवता: कर्तुर्जीवात्संकर्षणसंज्ञकात्करणं मन: प्रद्युन्नसंज्ञकमुत्पद्यते ।
कर्तृजाच्च तस्मादनिरुद्धसंज्ञकोऽहंकार उत्पद्यत इति ।
न चैतद्दृष्टान्तमन्तरेणाध्यवसातुं शक्नुम: ।
न चैवंभूतां श्रुतिमुपलभाम हे ॥४३॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP