द्वितीयाः पाद: - सूत्र १९

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॥१९॥

इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॥ यद्यपि भोक्ता प्रशासिता वा कश्चिच्चेतन: संहन्ता स्थिरो नाभ्युपगम्यते तथाप्यविद्यादीनामितरेतरकारणत्वादुपपद्यते लोकयात्रा तस्यां चोपपद्यमानायां न किंचिदपरमपेक्षितव्यमस्ति ।
ते चाविद्यादयोऽविद्या संस्कारो विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णोपादानं भवो जातिर्जरा मरणं शोक: परिदेवना दु:खं दुर्मनस्तेत्येवंजातीयका इतरेतरहेतुका: सौगते समये क्वचित्संक्षिप्ता निर्दिष्टा: क्वचित्प्रपञ्चिता: ।
सर्वेषामप्ययमघटीयन्त्रवदनिशमावर्तमानेऽर्थाक्षिप्त उपपन्न: संघात इति चेत् ।
तन्न । कस्मात् ।
उत्पत्तिमात्रनिमित्तत्वात् ।
भवेदुपपन्न: संघातो यदि संघातस्य किंचिन्निमित्तमवगम्येत ।
न त्ववगम्यते ।
यत इतरेतरप्रत्ययत्वेऽप्यविद्यादीनां पूर्वपूर्वमुतरोऽत्तरस्योत्पत्तिमात्रनिमित्तं भवद्भवेन्न तु संघातोत्पत्ते: किंचिन्निमित्तं संभवति ।
नन्वविद्यादिभिरर्थादाक्षिप्यते सङ्घात इत्युक्तम् । अत्रोच्यते ।
यदि तावदयमभिप्रायोऽविद्यादय: संघातमन्तरेणात्मानमलभमाना अपेक्षन्ते संघातमिति ततस्तस्य संघातस्य निमित्तं वक्तव्यम् ।
तच्च नित्येष्वप्यणुष्वभ्युपगम्यमनेष्वाश्रयाश्रयिभूतेषु च भोक्त्तृषु सत्सु न संभवतीत्पुक्तं वैशेषिकपरीक्षायाम् ।
किमङ्ग पुन: क्षणिकेष्वणुषु भोक्तृरहितेष्वाश्रयाश्रयिशन्येषु वाभ्युपगम्यमानेषु संभवेत् ।
अथायमभिप्रायोऽविद्यादा एव संघातस्य निमित्तमिति कथं तमेवाश्रित्यात्मानं लभमानास्तस्यैव निमित्तं स्यु: ।
अथ मन्यसे संघाता एवानादौ संसारे सन्तत्यानुवर्तन्ते तदाश्रयाश्चाविद्यादय इति तदापि संघातात्संघातान्तरमुत्पद्यमानं नियमेन वा सदृशमेवोत्पद्येतानियमेन वा सदृशं विसदृशं वोत्पद्येत ।
नियमाभ्युपगमे मनुष्यपुद्नलस्य देवतिर्यग्योनिनारकप्राप्त्यभाव: ।
प्राप्रुयात् ।
अनियमाभ्युपगमेऽपि मनुष्यपुद्रल: कादिचित्क्षणेन हस्ती भूत्वा देवो वा पुनर्मनुष्यो वा भवेदिति प्राप्नुयात् ।
उभयमप्यभ्युपगमविरुद्धम् ।
अपि च यद्भोगार्थ: संघात: स्यात्स नास्ति स्थिरो भोक्तेति तवाभ्युपगम: ।
ततश्च भोगो भोगार्थ एव स नान्येन प्रार्थनीय: ।
यथा मोक्षो मोक्षार्थ एवेति मुमुक्षुणा नान्येन भवितव्यम् ।
अन्येन चेत्प्रार्थ्येतोभयं भोगमोक्षकालवस्थायिना तेन भवितव्यम् ।
अवस्थायित्वे क्षणिकत्वाभ्युपगमविरोध: । तस्मादितरेत्रोतत्तिमात्रनिमित्तत्वमविद्यादीनां यदि भवेद्भवतु नाम न तु सङ्घात: सिध्येत् ।
भोक्त्रभावादित्यभिप्राय: ॥१९॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP