द्वितीयाः पाद: - सूत्र २३

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


उभयथा च दोषात् ॥२३॥

उभयथा च दोषात् ।
योऽयमविद्यादिनिरोध: प्रतिसंख्याप्रतिसंख्यानिरोधान्त: - पाती परपरिकल्पित: स सम्यग्ज्ञानाद्वा सपरिकरात्स्यात्स्वयमेव वा ॥
पूर्वस्मिन्विकल्पे निर्हेतुकविनाशाभ्युपगमहानिप्रसङ्गा: ।
उत्तरस्मिंस्तु मार्गोपदेशानर्थक्यप्रसङ्ग: ।
एवमुभयथापि दोषप्रसङ्गादसमञ्जसमिदं दर्शनम् ॥२३॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP