द्वितीयाः पाद: - सूत्र २५

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अनुस्मृतेश्च ॥२५॥

अनुस्मृतेश्च ।
अपि च वैनाशिक: सर्वस्य वस्तुन: क्षणिकतामभ्युपयन्नुपलब्धुरपि क्षणिकतामभ्युपेयात् ।
न च सा संभवति । अनुस्मृते: ।
अनुभवमुपलब्धिमन्त्पद्यमानं स्मरणमेवानुस्मृति: ।
सा चोपलब्ध्येककर्तृका सती संभवति ।
पुरुषान्तरोपलब्धिविषये पुरुषान्तरस्य स्मृत्यदर्शनात् ।
कथं हयहमदोऽद्राक्षमिदं पश्यामीति च  पूर्वोत्तरदर्शिन्येकस्मिन्नसति प्रत्यय: स्यात् ।
अपि च दर्शनस्मरणयो: कर्तर्येकस्मिन्प्रत्यक्ष: प्रत्यभिज्ञाप्रत्यय: सर्वस्य प्रसिद्धोऽहमदोऽद्राक्षमिदं पश्यामीति ।
यदि हि तयोर्भिन्न: कर्ता स्यात्ततोऽहं स्मराम्यद्राक्षीदन्य इति प्रतीयात् ।
न त्वेतं प्रत्येति कश्चित् ।
यत्रैवं प्रत्ययस्तत्र दर्शनस्मरणय़ोर्भिन्नमेव कर्तारं सर्वलोकोऽवगच्छति स्मराम्यहमसावदोऽद्राक्षीदिति ।
इह त्वहमदोऽद्राक्षमिति दर्शनस्मरणयोर्बैनाशिकोऽप्यात्मानमेवैकं कर्तारमवगच्छति ।
न नाहमित्यात्मनो दर्शनं निर्वृत्तं निहनुते यथाग्निरनुष्णोऽप्रकाश इति वा ।
तत्रैवं सत्येकस्य दर्शनस्मरणक्षणद्वयसंबन्धे क्षणिकत्वाभ्युपगमहानिरपरिहार्या वैनाशिकस्य स्यात् ।
तथान्तरामनन्तरमात्मन एव प्रतिपत्ति प्रत्यभिजानन्नेककर्तृकामोत्तमादुच्छवासादतीताश्च प्रतिपत्तीराजन्मन आत्मैककर्तृका: प्रतिसंदधान: कथं क्षणभङ्गवादी वैनाशिको नापत्रपेत ।
स यदि ब्रूयात्सादृश्यादेतत्संपत्स्यत इति तं प्रतिब्रूयात्तेनेदं सदृशमिति द्वयायत्तत्वात्सादृश्यस्य क्षणभङ्गवादिन: सद्दशयोर्द्वयोर्वस्तुनोर्ग्रहीतुरेकस्याभावात्सादृश्यनिमित्तं प्रतिसंदधानमिति मिथ्याप्रलाप एव स्यात् ।
स्याच्चेत्पूर्वोत्तरयी: क्षणयो: सादृश्यस्य ग्रहीतैकस्तथा सत्येकस्य क्षणद्वयावस्थानात्क्षणिकत्वप्रतिज्ञा पीडयेत ।
तेनेदं सदृशमिति प्रत्ययान्तरमेवेदं न पूर्वोत्तरक्षणद्वयग्रहणनिमित्तमिति चेत् । न ।
तेनेदमिति भिन्नपदार्थोपादानात् ।
प्रत्ययान्तरमेव चेत्सादृश्यविषयं स्यात्तेनेदं सदृशमिति वाक्यप्रयोगोऽनर्थक: स्यात् ।
सादृश्यमित्येव प्रयोग: प्राप्नुयात् ।
यदा हि लोकप्रसिद्ध: पदार्थ: परीक्षकैर्न परिगृहयते तदा स्वपक्षसिद्धि: परषक्षदोषो वोभयमप्युच्यमानं परीक्षकाणामात्मनश्च यथार्थत्वेन न बुद्धिसन्तानमात्मन: केवलं प्रख्यापयेत् ।
न चायं सादृश्यात्संव्यवहारो युक्त: ।
तद्भावावगमात्तत्सदृशभावानवगमाच्च ।
भवेदपि कदाचिदबाम्हावस्तुनि विप्रलम्भसंभवात्तदेवेदं स्यात्तत्सदृशं वेति संदेह: । उपलब्धरि तु संदेहोऽपि न कदाचिद्भवति स एवाहं स्यां तत्सदृशो वेति ।
य एवाहं पूर्वेद्युरद्राक्षं स एवाहमद्य स्मरामीति निश्चित तद्भावोपलम्भात् ।
तस्मादप्यनुपपन्नो वैनाशिकसमय: ॥२५॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP