द्वितीयाः पाद: - सूत्र २४

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


आकाशे चाविशेषात् ॥२४॥

आकाशे चाविशेषात् ।
यच्च तेषामेवाभिप्रेतं निरोधद्वयमाकाशं च निरुपाख्यमिति तत्र निरोधद्वयस्य निरुपाख्यत्वं पुरस्तान्निराकृतम् ।
आकाशस्येदानीं निराकियते ।
आकाशे चायुको निरुपाख्यत्वाभ्युपगम: ।
प्रतिसंख्याप्रतिसंख्यानिरोधयोरिव वस्तुत्वप्रतिपत्तेरविशेषात् ।
आगमपामाण्यात्तावत् - आत्मन आकाश: संभृत: - इत्यादिश्रुतिभ्य आकाशस्य च वस्तुत्वप्रसिद्धि: ।
विप्रतिपन्नान्प्रति तु शब्दगुणानुमेयत्वं वक्तव्यं गन्धादीनां गुणानां पृथिव्यादिवस्त्वाश्रयत्वदर्शनात् ।
अपि चावरणाभावमात्रमाकाशमिच्छतामेकस्मिन्सुपर्णे पतत्यावरणस्य विद्यमानत्वात्सुपर्णान्तरस्थोत्पित्सतोऽनवकाशत्वप्रसङ्ग: ।
यत्रावरणाभावस्तत्र  पतिष्यतीति चेत् ।
येनावरणाभावो विशिष्टते तत्तर्हि वस्तुभॄतमेवाकाशं स्यान्नावरणाभावमात्रम् ।
अपि चावरणाभावमात्रमाकाशं मन्यमानस्य सौगतस्य स्वाभ्युपगमविरोध: प्रसज्येत ।
सौगते हि समये पृथिवी भगव: किसंनि: श्रयेत्यस्मिन्प्रश्रप्रतिवचनप्रवाहे पृथिव्यादीनामन्ते वायु: किंसंनि: श्रय इत्यस्य प्रश्रस्य प्रतिवचनं भवति वायुराकाशसंनि श्रय इति ।
तदाऽऽकाशस्यावस्तुत्वे न समञ्जसं स्यात् ।
तस्मादप्ययुक्तमाकाशस्यावस्तुत्वम् ।
अपि च निरोधद्वयमाकाशं च त्रयमप्येतन्निरुपाख्यमवस्तु नित्यं चेति विप्रतिषिद्धम् ।
न हयवस्तुनो नित्यत्वमनित्यत्वं वा संभवति वस्त्वाश्रयत्वाद्धर्मधर्मिव्यवहारस्य ।
धर्मधर्मिभावे हि घटादिवद्वस्तुत्वमेव स्यान्न निरुपाख्यत्वम् ॥२४॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP