द्वितीयाः पाद: - सूत्र १५

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॥१५॥

रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ।
सावयवानां द्रव्याणामवयवशो विभज्यमानानां यत: परो विभागो न संभवति ते चतुर्विधा रूपादिमन्त: परमाणवश्चतुर्विधस्य रूपादिमतो भूतभौतिकस्यारम्भका नित्याश्चेति यद्वैशेषिका अभ्युपगच्छन्ति स तेषामभ्युपगमो निरालम्बन एव ।
यतो रूपादिमत्त्वात्परमाणूनामणुत्वनित्यत्वविपर्यय: प्रसज्येत ।
परमकारणापेक्षया स्थृलत्वमनित्यत्वं च तेषामभिप्रेतविपरीतमापद्येतेत्यर्थ: ।
कुत: । एवं लोके दृष्टत्वात् ।
यद्धि लोके रूपादिमद्वस्तु तत्स्वकारणापेक्षया स्थृलमनित्यं च दृष्टम् ।
तद्यथा पटस्तन्तूनपेक्ष्य स्थूलोऽनित्यश्च भवति तन्तवश्चांशनपेक्ष्य स्थूला अनित्याश्च भवन्ति तथा चामी परमाणवो रूपादिमन्तस्तैरभ्युपगम्यन्ते तस्मात्तेऽपि कारणवन्तस्तदपेक्षया स्थूला अनित्याश्च प्राप्नुवन्ति ।
यच्च नित्यत्वे कारणं तैरुक्तं सदकारणवन्नित्यमिति  तदप्येवं सत्यणुपु न संभवति ।
उक्तेन प्रकारेणाणूनामपि कारणवत्त्वोपपत्ते: ।
यदपि नित्यत्वे द्वितीयं कारणमुक्तम्अनित्यमिति च विशेषत: प्रतिषेधाभाव इति - तदपि नावश्यं परमाणूनां नित्यत्वं साधयति ।
असति हि यस्मिन्कस्मिंश्चिन्नित्ये वस्तुनि नित्यशब्देन नञ: समासो नोपपद्यते ।
न पुन: परमाणुनित्यत्वमेवापेक्ष्यते ।
तच्चास्त्येव नित्यं परमकारणं ब्रम्हा ।
न च शब्दार्थव्यवहारमात्रेण कस्यचिदर्थस्य प्रसिद्धिर्भवति प्रमाणान्तरसिद्धयो: शब्दार्थयोर्व्यवहारावतारात् ।
यदपि नित्यत्वे तृतीयं कारणमुक्तमविद्या चेति तद्यद्येवं विव्रीयेत सतां परिदृश्यमानकार्याणां कारणानां प्रत्यक्षेणाग्रहणमविद्येति ततो व्द्यणुकनित्यताप्यापद्येत ।
अथाद्रव्यत्वे सतीति विशेष्येत तथाप्यकारणवत्त्वमेव नित्यतानिमित्तमापद्येत ।
तस्य च प्रागेवोक्तत्वादविद्या चेति पुनरुक्तं स्यात् ।
अथापि कारणविभागात्कारणविनाशाच्चान्यस्य तृतीयस्य विनाशहेतोरसंभवोऽविद्या सा परमाणूनां नित्यत्वं ख्यापयतीति व्याख्यायेत ।
नावश्यं विनश्यद्वस्तु द्वाभ्यामेव हेतुभ्यां विनष्टुमर्हतीति नियमोऽस्ति ।
संयोगसचिवे हयनेकस्मिंश्च द्रव्ये द्रव्यान्तरस्यारम्भकेऽभ्युपगम्यमान एतदेवं स्यात् ।
यदा त्वपास्तविशेषं सामान्यात्मकं कारणं विशेषवदवस्थान्तरमापद्यमानमारम्भकमभ्युपगम्यते तदा घृतकाठिन्यविलयनवन्मूर्त्यवस्थाविलयनेनापि विनाश उपपद्यते ।
तस्माद्रूपादिमत्त्वात्स्यादभिप्रेतविपर्यय: परमाणूनाम् ।
तस्मादप्यनुपपन्न: परमाणुकारणवाद: ॥१५॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP